Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ० ६ सू०१ पृथिव्यादिजीव परिणामनिरूपणम् २१ पृथिव्यामुत्पत्तुं योग्यो विद्यते स किं पूर्व माहरति पश्चादुत्पद्यते पूर्व वा उत्पद्यते पश्रादाहरतीति प्रश्नस्य पूर्वमपि आहरति पचादुत्पद्यते पूर्व वा उत्पद्यते पचादाहरतीति पूर्ववदेव उत्तरमिति । ' एवं अणुत्तरविमाणाणं ईसीपम्भाराए य पुणरवि जाव आहे सत्तमा उववारयन्त्र' एवमनुत्तर विमानानामपत्प्राग्भाशयाश्च पृथिव्याः पुनरपि यावदधः सप्तम्यामुपपातयितव्यः, अनुत्तरविमापत्प्राग्भारापृथिव्योमध्ये मारणान्तिकसमुद्घातकारिणां पार्थिवजीवानां रत्नप्रमात आरभ्य तमस्तमा पृथिवीपर्यन्तमुपपातो वक्तव्यः पूर्ववदेवेति ॥०१॥
अन्तराल में मरणसमुद्घात करता है और मरणसमुद्घात करके वह यावत् अधः सप्तमी पृथिवी में पृथिवीकायिकरूप से उत्पन्न होने के योग्य बनता है तो ऐसा वह जीव क्या पहिले आहार ग्रहण करता है और बाद में वहां उत्पन्न होता है ? या पहिले वह वहां उत्पन्न हो जाता है और बाद में आहार ग्रहण करता है ? अर्थात् वह जीव पहिले भी आहार ग्रहण कर लेता है और बाद में वहां उत्पन्न हो जाता है, तथा पहिले वह वहां उत्पन्न हो जाता है और बाद में आहार ग्रहण कर लेता है इस प्रकार से देशतः समुद्घात की अपेक्षा से और सर्वरूप समुद्घात की अपेक्षा से दोनों ही पक्ष मान्य हुए हैं। 'एवं अणुत्तर विमाणाणं इसीकभाराए पुणरवि जाव अहे सतमाए reareroat' इसी प्रकार से अनुत्तरविमानों एवं ईषत्प्राग्भारा पृथिवी के अन्तराल में मरणसमुद्घात करके यावत् अधःसप्तमी पृथिवी में पृथिवीकायिकरूप से उत्पन्न होने योग्य हुए पार्थिव जीवों के सम्बन्ध
મરણુ સમુદ્દાત કરે છે, અને મરણુ સમુદ્દાત કરીને તે યાવત્ અધઃસપ્તમી પૃથ્વીમાં 'પૃથ્વિકાયિકપણાથી ઉત્પન્ન થવાને ચાગ્ય અન્યા હાય છે, તે એવા તે જીવ શુ' પહેલાં આહાર ગ્રહણ કરે છે? અને પછી ત્યાં ઉપન્ન થાય છે? કે પહેલાં ત્યાં ઉત્પન્ન થઈને તે પછી તે આહાર ગ્રહણ કરે છે? અર્થાત્ તે જીવ પહેલાં આહાર ગ્રહણુ કરીને પણ ત્યાં ઉત્પન્ન થાય છે. અને પહેલાં ઉત્પન્ન થઈને તે પછી પણ આહાર ગ્રહણ કરે છે. આ રીતે દેશતઃ સમુદ્ ઘાતની અપેક્ષાથી અને સČરૂપ સમુદ્દાતની અપેક્ષાથી એમ આ બન્ને પક્ષ भान्य थया छे. ' एवं ' अणुत्तर विमाणाणं इसीप भाराए पुणरवि जाव अहे सत्तमाए उबवाएयब्बो' भेष्ट प्रमाणे अनुत्तर विमानो भने षित्याग्लारा पृथ्वीनी મધ્યમાં મરણુ સમુધાત કરીને યાવત્ અધઃસપ્તમી પૃથ્વીમાં પૃથ્વિકાચિક્ર
શ્રી ભગવતી સૂત્ર : ૧૪