Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०
भगवतीसूत्र
पूर्व मुत्पद्यते इत्यादिपूर्वोक्तमेव उत्तरम् । एवं आरणअच्चुयाणं गेवेज्जविमाणाण य अंतरा जाव अहेसत्तमाए' एवमारणाच्युतयोः अवेयकविमानानां च अन्तरामध्ये यावदधःसप्तम्याम्-आरणाच्युतकल्पयोगवेयकविमानां च मध्ये या पृथिवीकायिको जीवो मारणान्तिकसमुद्घातं कृतवान् , कृत्वा तमस्तमान्त. पृथिव्यामुत्पत्तुं योग्यो विद्यते स किं प्रथममाहरति पश्चादुत्पद्यते पूर्व वा उत्पद्यते पश्चादाहरतीति पूर्व पक्षे पूर्वोक्तमेव उत्तरमिहापि अनुसन्धेयमिति । 'एवं गेवेज्जविमाणाणं अणुत्तरविमाणाण य अंतरा पुणरवि जाव अहे सत्तमाए' एवं ग्रैवेयकविमानानाम् अनुत्तरविमानानां च अन्तरा-मध्ये समवहतः, समवहत्य अध:वह उत्पन्न होता है और बाद में आहार ग्रहण करता है ? इसके उत्तर में प्रभु उनसे कहते हैं-हे गौतम! इस सम्बन्ध में भी उत्तर पहले के जैसा ही जानना चाहिये 'एवं आरणअच्चुयाणं गेवेज्जविमाणाण य अंतरा जाव अहे सत्तमाए' इसी प्रकार से इस प्रश्न के संबन्ध में भी कि 'जो पृथिवीकायिक जीव आरण अच्युत एवं अधेयक विमानों के अन्तराल में मरणसमुद्घात करके यावत् अधःसप्तमी पृथिवी में उत्पत्ति के योग्य बना है ऐसा वह जीव क्या पहिले आहार ग्रहण करता है और बाद में वहां उत्पन्न होता है ? या पहिले वहां उत्पन्न हो जाता है और बाद में आहार ग्रहण करता है ? ऐसा ही पूर्वोक्त रूप से उत्तर जानना चाहिये 'एवं गेवेज्जविमाणाण अणुत्तरविमाणाण य अंतरा पुणरवि जाव अहे सतमाए' इसी प्रकार से इस प्रश्न का कि-'जो पृथिवीकायिक जीव त्रैवेयकविमानों और अनुत्तरविमानों के
ત્યાં ઉત્પન્ન થઈને તે પછી આહાર ગ્રહણ કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ તેને કહે છે કે-હે ગૌતમ ! આ વિષયમાં પણ પહેલાંની જેમ જ સઘળું थन सभा'. 'एव' आरणअच्चुयाणं गेवेज्जविमाणाण य अंतरा जाव अहे मतमाए' मा शत मा प्रश्न समयमा ५४ २ पृथिवयि ७१ આરણ, અશ્રુત, અને પ્રિવેયક વિમાની મધ્યમાં મરણ સમુદ્દઘાત કરીને યાત અધ:સપ્તમી પૃથ્વીમાં ઉત્પત્તિને વેગ્ય બન્યા હોય છે. એ તે જીવ પહેલાં આહાર ગ્રહણ કરે છે? અને તે પછી ઉત્પન્ન થાય છે? કે પહેલાં ઉત્પન્ન થઈને પછી આહાર ગ્રહણ કરે છે ? એ સંબંધમાં પણ પહેલાં
हा प्रभागेना. उत्तर समय. 'एवं गेवेज्जविमाणाणं अणुत्तरविमाजाण य अंतरा पुणरवि जाव अहे सचमाए' मा प्रमाणे या प्रश्न જે પ્રવિકાયિક જીવ પ્રિવેયક વિમાન અને અનુત્તરવિમાનની મધ્યમાં
શ્રી ભગવતી સૂત્ર : ૧૪