Book Title: Ratnapal Nrup Charitram
Author(s): Yogtilaksuri, Dharmtilakvijay
Publisher: Smruti Mandir Prakashan
Catalog link: https://jainqq.org/explore/002247/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री रत्नपाल नृप चरित्रम् JUPDALA प्राश संपादकाः श्री स्मृतिभरि प्राशन पू. आचार्यविजय योगतलिकसूरीश्वराः ममहावा पू. मुनिश्री धर्मतिलकविजयाः Page #2 -------------------------------------------------------------------------- ________________ वाचनाचार्य श्रीसोममण्डनगणिविरचितं ॥ श्री रत्नपालनृप चरित्रम् ॥ कृपावृष्टिः पूज्यपाद आचार्यदेवेश श्रीमद् विजय जिनचन्द्रसूरीश्वरजी महाराजा पूज्यपाद आचार्यदेवेश श्रीमद् विजय नरचन्द्रसूरीश्वरजी महाराजा पूज्यपाद आचर्यदेवेश श्रीमद् विजय श्रेयांसप्रभसूरीश्वरजी महाराजा निमित्त वात्सल्यवारिधि-वर्धमानतपोनिधि पूज्यपादाचार्यदेवेश श्रीमद् विजय नरचन्द्रसूरीश्वराणां पञ्चाशद्वर्षीय - संयमजीवनस्यानुमोदनार्थम् * संपादकौ : पू. आचार्यविजय योगतिलकसूरीश्वराः पू. मुनिश्री धर्मतिलकविजया: प्रकाशकम् श्री स्मृतिमंदिर प्रकाशनम् - कर्णावती Page #3 -------------------------------------------------------------------------- ________________ * सूरिमंत्र समाराधक ग्रन्थश्रेणि क्रमांक :- 12 पुस्तक : श्री रत्नपालनृप चरित्र (पद्य) आवृत्ति: त्रीजी नकल : 500 प्रकाशन : वि. सं. 2063, चैत्र सुद 13 आशीर्वाद : आश्रितगण हितचिंतक सौजन्यमूर्ति आचार्यदेवेश श्रीमद् विजय जिनचन्द्रसूरीश्वरजी महाराजा, सुविशालगच्छाधिपति, परम श्रद्धेय पूज्यपाद आचार्यदेवेश श्रीम विजय हेमभूषणसूरीश्वरजी महाराजा. सूरिमंत्र पंच - प्रस्थान समाराधक पूज्यपाद आचार्यदेवेश श्रीमद् विजय श्रेयांसप्रभसूरीश्वरजी महाराजा. . . लाभार्थी : वर्धमानतपोनिधि पू.मु. श्री नयभद्रविजयजी म.सा.ना उपदेशथी श्री मनमोहनपार्श्वनाथ जैन देरासर ट्रस्ट ज्ञाननिधि--पूना. * * प्रकाशक श्री स्मृतिमंदिर प्रकाशन दिनेशभाई । रमेशभाई जैन 12, स्वस्तिक एपा. जैन देरासर सामे, शांतिनगर, उस्मानपुरा, आश्रमरोड, अमदावाद. किंमत : रू. 40-00 (A पुस्तक वेचाण माटे नथी) (गृहस्थोए छापेली किंमत ज्ञानखाते जमा करीने मालिकी करवी. वांचन माटे योग्य नकरो भरवो.) : विद्वानोने विनंतिः आ अने आवा आगामी संपादनोमां जे जणाववा जेवुं लागे छे अने आपनो अमूल्य अभिप्राय निःसंकोच नीचेना स्थळे मोकलावशो. संपादक द्वारा - अरविंदभाई बावालाल आझाद चोक, भाभर, जि. बनासकांठा-385320 Page #4 -------------------------------------------------------------------------- ________________ अर्हम् ॥ प्रस्तावना ॥ अस्य दानमाहात्म्यप्रतिबद्धस्य श्रीरत्नपालनृपकथानकस्य कर्त्तारो वाचनाचार्य श्रीसोममण्डनाभिधानाः श्रीबृहत्तपागच्छ शृङ्गारहारोपमयुगोत्तमाचार्य पुरन्दर श्रीमन्मुनिसुन्दररसूरीणां विनेया अभूवन् इति कथानकस्यास्य प्रशस्तौ स्फुटमेव । यद्यपि ग्रन्थकर्तृभिरत्र स्वसत्तासमयः क्वापि नोपनिबद्धस्तथापि ग्रन्थस्यास्य प्रशस्तिमध्यवर्त्तिना "मुनिसुन्दरसूरीशपट्टे विजयिनोऽधुना । श्रीरत्नशेखरगणाधीशा वः शिवसम्पदे ॥ " इत्येतेन पद्येन श्रीरत्नशेखरसूरीणां सत्तासमये आत्मनोऽपि सत्तासमयः प्रकटीकृतस्तैः; किञ्च श्रीमन्मुनिसुन्दरसूरिरत्नशेखरसूर्योर्विद्यमानत्वं त्वेताभ्यामेव स्वकृतेष्वनेकग्रन्थेषु महोपाध्याय श्रीमद्धर्मसागरगणिविरचितायां पट्टावल्यां च विक्रमार्कीयपञ्चदशशताब्दयां प्रकटितमेव, अतः श्रीमन्मुनिसुन्दरशिष्यत्वेनामीषामपि समयोऽनन्तरोक्त एवेति प्रतिपादने नात्रासमीचीनम् । एतद्ग्रन्थप्रणेतृभिरन्येऽपि ग्रन्थाः कृता भवेयुः परं कति किंविषया: ? / इति नाद्यापि निर्णयपथमवतीर्णम् । अस्मिन् कथानके दानमाहात्म्यं विवृण्वद्भिः कविभिरादौ परस्परसंजातविवादानां दानशीलतपोभावानां वादनिराकरणयुक्त्युद्घटनम्, तदनन्तरं कथानायकस्यास्य रत्नपालनृपतेर्जन्मतः समारभ्य सुरसद्मप्राप्तिपर्यन्तं सुपात्रप्रासुकपानीयदानफलोपभोगाविर्भूतानेकाश्चार्यावहस्य चारुचरित्रस्याविष्करणम्, अस्य पट्टराज्ञ्याः शृङ्गारसुन्दर्याः समुत्पन्नेऽपि महत्युपसर्गे शीलरक्षादृढत्वोद्भावनम्, प्रासङ्गिकोदाहरणनिरूपणम्, पूर्वभवस्वरूपशंसनम्, इत्यादि समग्रमपि चरित्रं व्यावर्णितमस्ति; तत्तु स्वयमेवावभोत्स्यते बुद्धिमद्भिरिति नास्माकमत्रातिकथनीयम् । 3 Page #5 -------------------------------------------------------------------------- ________________ एतत्कथानकपुस्तकगवेषणापरायणेन मया भूयो भूयः प्रायतिषि परं केवलं श्रीमन्मोहनलालमुनीनां सूर्यपुर (सुरतबन्दर) स्थज्ञानमन्दिरात्प्रायो नातिशुद्धाशुद्धं पुस्तकद्वितयमेव संप्राप्तम्, एतन्मात्रशोधनसाधनावलम्बनेनैव सूक्ष्मदृष्ट्या संशोधितेऽप्यत्र निबन्धे मदीयदृष्टिदोषेणाक्षरयोजकदोषेण वा यत्र वचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं शुद्धशेमुषीसंशोधितकल्मषैः कृपालुभिरिति प्रार्थयते प्रवर्तकश्रीमत्कान्तिविजयपादपाथोजपरागः ता. 2-2-13 प्रकल्पिताञ्जलिः खेडा चतुरविजयो मुनिः . |H प्राप्तिस्थान: | (2). दिपकभाइ जी. दोशी कापडना वहेपारी, देपाळावाड सामे, वढवाण सीटी-363030. राजेशभाइ जे. शाह बी-25, शक्तिकृपा सोसायटी, डो. ब्रह्मभट्ट होस्पीटल पाछळ, अरूणाचल रोड, सुभानपुरा, वडोदरा-390029. (3) मयूरभाइ दवे. महाराष्ट्र भुवन जैन ज्ञान भंडार, पालिताणा-364270 (सौराष्ट्र) (4) अमृतभाई के. शेठ कडियावास, राधनपुर, जी. पाटण-385340. पोस्टथी मंगावनारे - वढवाणथी मंगाववी. Page #6 -------------------------------------------------------------------------- ________________ (प्रास्ताविकम्) अपश्चिम तीर्थकर श्रीवीरविभुनी परमी पाट जेमना थकी शोभी हती ते आचार्यदेवश्री मुनिसुंदरसूरीश्वरजी महाराजाना पुण्यनामधेयथी कोण अजाण छे? तेमना ज विनेयरत्न वाचनाचार्य श्री सोममंडन गणिए बनावेल एक सुपाठ्यचरित्र-रत्नपाळना जीवन वृत्तने वर्णवतुं.अत्रे प्रस्तुत छे. ग्रन्थकार - ग्रन्थकारनुं खुदनुं विशेष जीवनचरित्र तो जो के प्राप्त नथी पण टेटा वड जेवा ज होय ए न्याये शिष्य गुरुने अनुसरनारा ज होय एम अनुमान थई शके छे. जे महानगुरुपरंपरा ग्रीकारश्रीने प्राप्त थई छे तेनुं वर्णन थई शके तेम नथी. तेमनी गुरुपरंपरा माटे जिज्ञासुओने सोमसौभाग्यमहाकाव्य अध्यात्मकल्पद्रुमनी मो. गी. कापडीयानी प्रस्तावना विगेरे जोवा भलामण छे. - तेओश्रीजीना अन्य ग्रन्थो - प्रस्तुत ग्रन्थकारश्री सोममंडन गणिवरे बनावेला anya be grantho hAla maLe che. pahelo che युगादि तेना जे लगभग 2500 श्लोक प्रमाण छे जेमां अनेक बोधदायक दृष्टांतोनी गूंथणी खूबज सरळ संस्कृत पद्योमां करवामां आवी छे. आ ग्रन्थ वि. सं. 204पमां pU.A. श्री जिनेन्द्रसूरीश्वरजी म.सा. द्वारा संपादित थई प्रगट थयो छे. तथा A. वि. चिदानंदसूरिजी म. ना सानुवाद संपादन द्वारा पण प्रगट थयेल छे. बीजो ग्रन्थ छे : उत्तमनरेन्द्रथाने जे 812 श्लोक प्रमाण छे. आ ग्रन्थ अप्रगट छे तेनी एक हस्तप्रत श्री कैलाससागरसूरि ज्ञानमंदिर कोबामां छे. प्रकाशन विचारणा धिन छे.] - ग्रन्थ - सुपात्रने अपायेल मात्र पाणीनुं दान पण आत्माने केटलो उंचे लई जवा सक्षम छे ते आ चरित्रनो मुख्य वर्णनविषय छे. ग्रन्थकारश्रीए उपाड खूबज मजेनो कर्यो छे. दान-शील-तप अने भावमां कोण चडे? आपणी दृष्टिए जवाब सीधोने सट che. paiso- je dUranI vastu - 5 - Page #7 -------------------------------------------------------------------------- ________________ che. छोडो तो दान धर्म थई शके छे. ज्यारे शीलधर्म माटे भोगो छोडवाना छे. जे एनाथी अघरुं छे. तप धर्मनी तो शरत वळी एथीय आकरी छे. जे तमारुं जीगरजान छे, जेने तमे खूब पाळ्युं छे, पंपाळ्युं छे तेवा शरीर पर कठोरता लाववी पडशे अने भावधर्म जनम जनमना ममताना बंधनो छूटे तो ज आवे, सौथी कपरुं काम. आ एक दष्टिकोण छे बीजो दृष्टिकोण एवो य छे के नशीन-तपोमव-मेलाद्ध वस्तुर्विदम् .. मने युगपाक्यातुं, वतुर्ववत्रोडकवर् मवानुं छे वी.स्तो.3-4 ग्रन्थकारश्री नवतरवात मूके छेः दान ज सौथी श्रेष्ठ छे. केवी रीते? पाछळना त्रणना आराधनथी तो आराधक एक ज मोक्षे चढे छे ज्यारे दानधर्ममां देनार अने लेनार बन्ने मोक्षमार्गमां आगळ वधे छे. आ एक ज वात दानने चारेयमां मोखरानुं स्थान अपावी दे छे. ' आटली पीठिकामां प्रथम परिच्छेद पूर्ण थाय छे. पछी सुपात्रदान अंगे रत्नपाळराजानुं सविस्तर जीवन आलेखायुं छे जेनो विषय तो बृहविषयानुक्रमथी जाणी शकाशे, ग्रन्थ खूबज सहेली भाषामां रचायो छे. संस्कृत पद्य वांचनना शरूआतना अभ्यासुने उपयोगी थाय एवुं छे अने एज उदेशथी तेनुं पुनः संपादन करवामां आव्युं छे. - पुनः संपादन - आ ग्रन्थनुं पूर्वसंपादन पू. मुनिश्री चतुरविजयजी म.sA.e करेलु, तेना ज आधारे आ संपादन कर्युं छे तेओश्रीए जे टीप्पणीओ करेली ते यथावत् राखी छे अमोए जे केटलेक स्थळे नवी टीप्पणीओ उमेरी छे ते अंग्रेजी आंकथी दर्शावी छे. संस्कृत अंकोवाळी तमाम टीप्पणी पूर्व संपादकश्रीनी ज छे आगळ बृहद विषयानुक्रम तथा बे परिशिष्ट नवा जोड्या छे जे अध्येताओने उपयोगी थशे. आवा ग्रन्थोना अध्ययन द्वारा आत्माने उर्ध्वगतिमां मोकलवानु आपणा सौनुं अंतिम लक्ष्य वहेलामां वहेलुं प्राप्त थाय एज एकनी एक अने सदानी शुभाभिलाषा. - आचार्य विजय योगतिलकसूरि... Page #8 -------------------------------------------------------------------------- ________________ . निमित्त मात्रोडक्रम् - परमताक परमात्माना शासनना रहस्यने सरळताथी समजाववा माटे धर्मकथानुयोगनुं वर्णन शास्त्रोमां आवे छे. द्वादशांगी पैकी छठ्ठा अंगसूत्र श्री ज्ञाताधर्मकथांग सूत्रमां 3 (साडात्रण) करोड कथाओ हती तेमज श्री उपाशक दशांग आ बन्ने ग्रंथो धर्मकथानुयोगना छे तेने आश्रयीने आज सुधी अनेकानेक महापुरुषोए विविध विषयनी अनेक धर्मकथाओ बनावी छे. - ते पैकी आ प्रस्तुत ग्रंथ श्री रत्नपालनृपचरित्रना कर्ता सहस्त्रावधानी पूज्यपाद A.bha.श्री विजय मुनिसुंदरसूरीश्वरजी म.सा.ना शिष्यरत्न वाचनाचार्य श्री सोममंडन गणिवर छे. आ कथा मुख्यत्वे धर्मना चार प्रकारो दान-शील-तप-भाव. पैकी शील धर्म उपर 805 श्लोक प्रमाण रचवामां आवी छे. अवात्तर कथाओ द्वारा आ ग्रंथने खूबज रोचक बनाववामां आव्यो छे. - आज कथा श्रीधर्मकल्पद्रुम ग्रंथमां पल्लव-4 अने -पमां कुल श्लोक1323 मां आगमगच्छीय श्री उदयधर्मगणिवरे रचेली छे. - आ ग्रंथ बेवार वांचता-वंचावता गमी गयो अने विचार आव्यो के आने पुनः प्रकाशित करवामां आवे तो जरूर वाचक गणने लाभ थाय ते उदेशथी मारा भवोदधि तारक परमाराथ्यपाद परमतारक गुरुदेवश्रीजीनी * कृपा बळे तेमज मारा ज्ञानदातागुरुदेव आश्रितगणहितचिंतक पूज्यपाद A.bha.श्री विजय मरचन्द्रसूरीश्वरजी म.सा. तथा मारादीक्षागुरुदेव . सूरिमंत्रपंचप्रस्थान समाराधक पूज्यपाद A.bha.श्री विजय श्रेयांसप्रभसूरीश्वरजी म.सा.ना शुभाशिर्वादथी आचार्यविजय योगतिलकसूरिजी म. तथा मुनिश्री श्रुततिलकविजयजी म.ना सहयोगथी आ संपादन थयुं che. joke huM to निमित्तमात्र छुं बाकी तो मुख्य काम ते मुनिश्री कृततिलकविजयजी म. द्वारा थयुं छे. प्राने आ ग्रंथना वांचन-मनन द्वारा दुर्लभ एवा मानव जीवनने शीलधर्ममय बनावी प्रान्त परमपदने पामनारा बनीए एज शुभाभिलषा. भवोदधितारक गुरुदेवविजय रामचन्द्रसूरीश्वरजी महाराजानो विनय मुनि धर्मतिलकविजय a. सु. 6. 2063 शांतिभुवन. जामनगर Page #9 -------------------------------------------------------------------------- ________________ 'भवदीयं भवद्भयः समर्पयामि सूरिप्रेमनाप्रथमपट्टालंकार सुविशालगच्छाधिपति व्याख्यानवाचस्पति स्व. पूज्यपाद आचार्यदेवेश श्रीमद् विजय रामचन्द्रसूरीश्वरजी महाराजाना वियरत्न कलिकालनाधन्नाअणगार सच्चारित्रपात्र स्व. पूज्यपाद पंन्यासप्रवर श्रीकांतिविजयजी गणिवरना सुविनीतपट्टधररत्न वात्सल्यवारिधि वर्धमानतपोनिधि आंश्रितगणहितचिंतक पूज्यपाद आचार्यदेवेश श्रीमद् विजय नरचन्द्रसूरीश्वरजी महाराजा * आपना पुण्यपसाथे ज्ञानयोगमां यत्किंचित् प्रगति साधी शक्यो छुं. तेना ज फळ स्वरूपे आजे आ संयुक्त संपादित श्रीरत्नपालनृपचरित्र पध आपना 50 वषय , निर्मळ संयमजीवननी अनुमोदनार्थे । DJ आपनुं आपना करकमलमां समर्पित करतां धन्यता अनुभवुं छुं. -धर्मतिलक Page #10 -------------------------------------------------------------------------- ________________ - श्री स्मृतिमंदिर प्रकाशनना अमूल्य प्रकाशनो विषय क्रम नाम भाषा गु, हिं, गु./हिं. o rm x guja. nAo | guja. wouy dhodha धर्मदेशनानो सूरिरामचन्द्रना प्रवचनशो सागर कांठे छबछबीया . वीरशासनना सूरिपुंगवोनी जीवन झांखी जीवन ज्योतना अजवाळा पू.मु. जयध्वज वि.म.सानी जीवनझांखी तथा एक विरक्त । महानुभावनी रोचक सत्यघटना सूरिरामनी ढळती सांज सूरिरामनी अंतिम महिनानी कलाके कलाकनी अव्वल घटनाओ साधना अने साधक सुरिमंत्रनां अजोड साधक पू. A. श्री विजय श्रेयांसप्रभसुरीश्वरजी महाराजानी संयमनी झांखी (सचित्र) योगदृष्टि सक्झाय साथे पू. उपा. श्री यशोविजय म. रचित सक्झाय अहं अभिषेक पूजन विधि । प्राचीन पूजन द्वारा प्रभु भक्ति सुपात्रदान महिमा - विधि । पू.साधू साध्वीजी म.नी भक्ति संबंधी माहिती । वाणीवर्षाना अमृतबिंदु 'पूज्यपाद प्रसिद्धप्रवचनकार श्रीना प्रवचनो सूरिमंत्र समाराधक संस्कृत-प्राकृत ग्रंथ श्रेणी श्री शृंगार वैराग्य तरंगिणी (P) वैराग्यप्रेरक प्राचीनग्रंथ सटीक. उत्तराध्ययनसूत्र कथा संग्रह (P) श्री उत्तराध्ययन आगममां आवती कथाओनो संग्रह guja. guja. Page #11 -------------------------------------------------------------------------- ________________ krama नुं नाम विषय भाषा । सं. प्रा. 1 2 ज छे सं. सं. प्रा. ' - 3 | गौतम पृच्छा + गौतमाष्टक (P) | प्रभुने श्री गौतमस्वामीए पूछेला प्रश्नो कथासहित रूपसनराजकुमार कुर्मापुत्र चरित्र(P) | गद्यबद्ध रोचक प्राचीन कथा जयानंद केवली चरित्र, गद्य (P) अदभूत रोचक चरित्र rI'prinTa जितकल्प- कल्पव्यवहार प्राचीन आलोचना ग्रंथनुं रीप्रिन्ट निशीथसूत्राणि च. पंच स्तोत्राणि प्राचनी पांचस्तोत्रो सटीक सुषढचरित्र साथे आलोचनाविषयक प्राचीन रोचककथा समवसरण साहित्य संग्रह सार्थ । देशना भूमि- समवसरणनो विस्तृत परिचय उपदेश प्रदीप, पद्य अढार पाप. क्रोधादि कषायो इत्यादि उपर उपदेश नवतत्व संवेदन प्रकरण सटीक । नवतत्त्व संबंधी संवेदन दर्शक ग्रंथ गौतमकुलक वृत्ति औपदेशिक कथा ग्रंथ प्रश्नपद्धति सानुवाद सौथी प्राचीन प्रश्नोत्तर ग्रंथ रतपाळनृपति चरित्र, पद्य शीलवत उपर रोमांचक कथा 10 के तुं ज 1 0 सं. गुज. सं.प्रा.गु. सं. सं. संप्रा. 13 14) (P) = प्रतो समजवी. Page #12 -------------------------------------------------------------------------- ________________ प्रकाशित पुस्तकोनी नामावलि ॥ नमो नमो श्री गुरुरामचन्द्रसूरये ॥ कलिकालना धन्ना अणगार सच्चारित्रपात्र स्व. पूज्यपाद पंन्यास-प्रवरश्री कांतिविजयजीगणिवरना सुविनीत पट्टधररत वात्सल्य-वारिधि वर्धमानतपोनिधि पूज्यपाद आचार्य देवेशश्रीमद् विजय नरचन्द्रसूरीश्वरजी म.सा.ना 50 वर्षीय निर्मळ संयमजीवननी अनुमोदनार्थे प्रकाशित साहित्यनी रूपरेखा ग्रन्थनुं नाम (1) श्रीपुहईचंदचरिय (2) श्री चउप्पन्नमहापुरुसचरियुं (3) श्री सूयगडांग सूत्र चूर्णि भा-1 (4) श्री नंदिसूत्र वृत्ति (5) श्री जयानंद केवली चरित्र गध(प्रत) (6) श्री समवसरण साहित्य संग्रह (7) श्री नवतत्त्व संवेदन प्रकरण (8). श्री उपदेश प्रदीप (9) श्री सुपात्रदान महिमा+विधि (10) श्री रत्नपालनृपचिरत्र पद्य (11) श्री प्रश्नपद्धति सानुवाद (12) श्री गौतमकुलक वृत्ति (13) नामकर्म * प्रकाशक प्राकृतटेक्ष सोसायटी प्राकृतटेक्ष सोसायटी प्राकृतटेक्ष सोसायटी प्राकृतटेक्ष सोसायटी स्मृतिमंदिर प्रकाशन स्मृतिमंदिर प्रकाशन स्मृतिमंदिर प्रकाशन स्मृतिमंदिर प्रकाशन स्मृतिमंदिर प्रकाशन स्मृतिमंदिर प्रकाशन स्मृतिमंदिर प्रकाशन स्मृतिमंदिर प्रकाशन पं. श्रीहरेशभाई एल. कुबडीया. 11 Page #13 -------------------------------------------------------------------------- ________________ बृहद् विषयानुक्रमः विषयः श्लोकाङ्कः परिच्छदः प्रथमः 1-60 1-4 1. मङ्गलाचरणादि 2. दानादीनां विवादे दानस्य कथनम् 3. शीलस्य कथनम् तपसः कथनम् 5. भावस्य कथनम्. सर्वज्ञेन कृतः विवादनिर्णयः दानस्य माहात्म्यम् 5-10 11-17 18-25 26-33 34-44 45-59 परिच्छेदो द्वितीयः 60-344 8.. चरित्रारम्भः नगरादिवर्णनम् . 60-65 9. रत्नपालस्य स्वयंवरावसरे गमनम् । 66-67, 10. शृङ्गारसुन्दर्याः पुरः प्रतीहारेण . कृतं राज्ञां वर्णनम् 68-83 11. रत्नपाले वरमालारोपणम् 84-88 12. अन्यराज्ञां कोपः 89-94 . 13. वीरसेनराज्ञा दत्ता हितशिक्षा 95-98 14. युद्धारम्भः 99-102 15. युद्धनिवर्तनाय शृङ्गारसुन्दर्या कृता युक्तिः रत्नपालेन सह काष्ठभक्षणम् 103-119 16. पुनरागमनं लग्नोत्सवश्च 120-140 17. रत्नपालस्य स्वपुरे गमनम् 141-144 18. राज्ये स्थापनं पितृदत्ता हितशिक्षा 145-150 19. जयामात्येन दत्ता विपत्तिः 151-161 20. जयामात्येन कृता शृङ्गारसुन्दर्याः कदर्थना 162-169 21. जयामात्यस्य वयस्येन दत्ता हितशिक्षा 169-174 Page #14 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः 175-194 195-201 202-215 216-230 231-233 विषयः 22. सतीशक्त्युपरि धनश्रीकथा 23.* शृङ्गारसुन्दर्या अवस्था 24. अटव्यां रत्नपालस्य चिन्तनम् 25. रत्नपालेन कृतो हेमाङ्गदस्योपकारः 26. वैदेशिकश्राद्धस्य शुश्रुषा 27. रत्नवत्या: विषापनयनम् तया सह परिणयनम् 28. स्वराज्यग्रहणाय गमनम् जयराजेन सह युद्धम्, देवकृतं आपदपनयनम् । 30. पत्रवल्ली मोहवल्ली नाम्न्योः कन्ययोः पाणिग्रहणम् 31. सौभाग्यमञ्जर्या सह परिणयनम् - 32. विद्याधराणां स्वामित्वं स्वनगरे पुनरागमनम् 233-245 246-265 266-277 278-317. 318-331 332-344 परिच्छेदस्तृतीयः 345-564 33. राज्यपालनम् 345-352 34.. द्यूतकारस्य वृत्तान्तः 353-380 35. देवसेनांगन्धर्वसेनयोः पाणिग्रहणम् 381-395 36. : न्यायार्जितधनेन द्यूतकारस्योन्नतिः 396-397 .37: कनकमञ्जरीगुणमञ्जरीभ्यां सह विवाहः राज्यप्राप्तिश्च 398-431 38: - रत्नपालविरहे मूलराज्यरक्षणाय मन्त्रिभिः कृता युक्तिः 433-438 39. पुन: मूलराज्ये आगमनम् 439-443 40. रत्नपालऋद्धिवर्णनम् 442-452 41. महासेनमुनि-आगमनम् 454-457 42. धर्मदेशना 458-558 43. सुलक्षणावृत्तान्तः 473-557 44. राज्ञः मुनेः पूर्वभवपृच्छा 558-569 - -- 13 -- - Page #15 -------------------------------------------------------------------------- ________________ विषयः श्लोकाङ्कः परिच्छेदश्चतुर्थः 570-875 570-576 577-580 581-591 592-597 598-610 611-675 676-678 679-683 684-693 694-698 699-702 703-709 710-723 724-736 45. सिद्धदत्त-धनदत्तयोः देव्याराधनम् 46. देव्या वरदानम् 47. वरप्रभावात् सिद्धदत्तस्य धनप्राप्ति: 48. सिद्धदत्तस्य लोभ: 49. विमलस्य हितशिक्षा - 50. शृङ्गदत्तवृत्तान्तः 51. सिद्धदत्तस्य परदेशगमनम् 52. पुनरागमने विपत्तिः 53. शून्यद्वीपप्राप्तिः 54. नृपस्याज्ञा-पुनर्मोचनम् सिद्धदत्तस्य निर्विवेकत्वात् धनगर्वः 56. धनदत्तस्य सविवेकत्वात् कुशलानुष्ठानम् धनदत्तस्य धनप्राप्ति: धनदत्तेन भाग्यपरीक्षणम् 59.. भाग्यानुकुल्ये धनदत्तस्य । व्यापारः बहुधनप्राप्तिः 60. सिद्धदत्तस्य निर्विवेकत्वात् अनर्थः, सर्वधननाशः सिद्धदत्तस्य मानसिकव्यथा तापसत्वस्वीकारः 62. धनदत्तस्य यशः 63. धनदत्तेन धूर्तस्य प्रत्युत्तरदानम् धनदत्तेन कृतः गणिका धूर्तयोर्विवादनिर्णयः 65. रक्षःकृतोपद्रवशमनम् नृपेण कृतं मुनिदानम् 67. पूर्वभव-वर्तमानभवानुसन्धानम् 68. रत्नपालनृपस्य वैराग्यम् 69. दीक्षाग्रहणादि 70. प्रशस्ति: 737-741 742-773 774-780 781-788 789-799 800-819 820-827 828-836 837-851 852-864 865-873 874-878 -- 14 - Page #16 -------------------------------------------------------------------------- ________________ // अर्हम् ॥ ॥ परमगुरु श्रीमद्विजयरामचन्द्रसूरिपादपद्मेभ्यो नमः ॥ श्रीमद्वाचनाचार्य सोममण्डनमणिविरचितं ॥ श्रीरत्नपालनृपकथानकम् ॥ परिच्छेदः प्रथमः श्रेयः श्रीसद्मने तस्मै नमः श्रीनाभिजन्मने । यन्नामापि नृणां दत्ते, कल्पशाखीव कामितम् ॥ 1 ॥ दानं शीलं तपों भावश्चेति धर्मश्चतुर्विधः । श्रियां हेतुर्भवाम्भोधि-सेतुः केतुर्महापदाम् ॥ 2 ॥ तत्र जानीत चोत्कृष्टं, दानं ' यत्प्राग्जिनैरपि । दानाद्यन्योन्यवादोक्ति- युक्त्या तद्गदितं गुरु ॥ 3 ॥ तथाहि दानशीलतपोभावा, मुक्तिमार्गस्ततोऽन्यदा । मिथस्ते विवदन्ते स्म स्वस्वमाहात्म्यगर्विताः ॥ 4 ॥ दानमूचेऽहमेवाऽस्मि, मुक्तेर्मुख्यं निबन्धनम् । सहकारि तु तत्राऽन्यत्सर्वं शीलादि बुध्यताम् ॥ 5 ॥ मयैवाऽऽरोपितं (तः) प्रौढिमियतीमेकजन्मना । शिवं गमी शालिभद्रो जानात्येतज्जगत्रयम् ॥ 6 ॥ 1. अत्र केतु शब्देनापदां नाशकत्वं सूचितम् । Page #17 -------------------------------------------------------------------------- ________________ यद्दत्तमाज्यं साधुभ्यो, धनसार्थेशजन्मनि । तेनाऽभूच्छीयुगादीशः, स त्रैलोक्यपितामहः ॥ 7 ॥ पाणेरिक्षुरंसं दातुः, प्रपौत्रस्यापि यत्प्रभुः । अधः पाणिमधान्नूनं, तन्माहात्म्यं मम स्फुटम् ॥ 8 ॥ ये न कस्यापि साहाय्यमीहन्ते कर्मणि क्वचित् । दातारं तेऽप्यपेक्षन्ते, प्रवृत्ता मुक्तिवर्त्मनि ॥ 9 ॥ किं बहुना । निधयो नव यत्पुंसः, सिद्धयोऽष्टौ च सद्मनि । यच्चाऽन्यदपि सद्भोगारोग्याचं तत्फलं हि मे ॥ 10 ॥ शीलं तदाख्यत्सोत्कर्ष, मोक्षाङ्गेष्वत्र मुख्यता । . ममैव युक्त्या घटते, न त्वन्येषां कथञ्चन ॥ 11 ॥ इहोद्भूताद्भुतप्रातिहार्यो यत्प्राप निर्वृतिम् । / श्रेष्ठी सुदर्शनस्तत्र, हेतुः कोऽपि न मत्परः ॥ 12 ॥ सत्यः सीतासुभद्राद्याः, साधयन्ति स्म यत्पुरा । तत्तद्दुःसाधकृत्यानि,तन्माहात्म्यं हि मेऽनघम् ॥ 13 ॥ स्वेच्छाचार्यपि सावधनिरतः कलिकौतुकी । मामाराध्य मनःशुद्धया, नारदो मोक्षमाप्नुयात् ॥ 14 ॥ anyairapyuktam"kailikArao'vi जणमारओऽवि सावजजोगनिरओऽवि । जं नारओऽवि सिज्झइ, तं खलु सीलस्स माहप्पं" ॥ 1 ॥ 1. 'दातुः' इति तृना योगे षष्ठयभावः । 2. आप्तवान् इति भ्वेत्। 3. कलिकारकोऽपि जनमारकोऽपि साव्ध्योग्न्रितोऽपि। यन्नारदोऽपि सिद्धयति तत् खलु शीलस्य माहात्म्य्म्"॥ इति च्छायां ॥ Page #18 -------------------------------------------------------------------------- ________________ नानुज्ञातं निषिद्धं वा,किञ्चिदन्यजिनैः क्वचित् । संसारबीजं त्वब्रह्म, सर्वत्रापि न्यषिध्यत ॥ 15 ॥ yaduktam"navi किञ्चि अणुन्नायं, पडिसिद्धं वावि जिणवरिंदेहिं । मुत्तुं मेहुणभावं,न तं विणा रागदोसेहिं" ॥ 2 ॥ जितेन्द्रियत्वं यत्तस्माद्विनयश्चेत्यतः क्रमात् । पुंसा स्युः सम्पदोऽपीत्थं, सम्पन्मूलमहं ध्रुवम् ॥ 16 ॥ "जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षो विन्याद्वाप्य्ते। गुणप्रकर्षेण जनोऽनुरज्यते, जनानुरागप्रभवा हि सम्पदः" ॥ 3 ॥ तन्ममेत्याद्यसम्भाव्याऽवदातविदितात्मनः । शतांशमपि नाऽर्हन्ति,धर्मा दानादयो ध्रुवम् ॥ 17 ॥ तपस्तदाख्यद्दानादेर्गुरुता तावदिष्यते । जगत्युजागरं यावन्मन्माहात्म्यं न वीक्ष्यते ॥ 18 ॥ दुःसाधकार्ये हरयश्चक्रिणश्च महौजसः । इष्टसिद्धिप्रतिभुवं मामेवोपासते सदा ॥ 19 ॥ . yaduktam"athiraMpi थिरं वंकंपि उज्जुअं दुल्लहपि तह सुलहं । दुस्सझपि सुसझं, तवेण सम्पज्जए कज्जं' ॥ 4 ॥ . 1. "नापि किञ्चिदनुज्ञातं प्रतिषिद्धं वाऽपि जिन्व्रेन्द्रैः॥ ... मुक्त्वा मैथुनभावं न तद्विना रागद्वेषाभ्याम् ॥ " इतिच्छाया 2. "अस्थिरमपि स्थिरं वक्रमपि ऋजुकं दुर्लभमपि तथा सुलभम् । दुःसाधमपि सुसाधं तपसा संपद्यते कार्य्म्॥" 1. "तेथी, आ प्रमाणे संभवी पण न शके एवा तेजथी ओळखायुं छे स्वरूप जेनुं एवा मारा' एम अर्थ करवो. Page #19 -------------------------------------------------------------------------- ________________ भवैरनन्तैराचीर्णं, dusskrmaanntmpyhm| क्षणेन भस्मसात्कुर्वे, वह्नी raashimivaidhsaam|| 20 // anyairapyuktam"dIpyamAne तपोवह्नौ, बाह्ये चाऽभ्यन्तरेऽपि च । यमी जरति कर्माणि, दुजराण्यपि तत्क्षणात्" ॥ 5 ॥ निकाचितेभ्यः कर्मभ्यो, द्विधैवात्मा हि मुच्यते । . अनुभूय स्वयं तानि, कृत्वा वा भस्मसान्मया ॥ 21 ॥ यदुक्तं zrIsImandharasvAminApi"vANaM च खलु भो कडाणं कम्माणं पुब्बि दुच्चिण्णाणं दुप्पडिक्कन्ताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता तवसा वा झोसइत्ता' इत्यादि ॥(dsh. प्र.चूलिका) निषिद्धाचरणाद्युत्थैः, पापैरात्मा मलीमसः । / सम्यग्गुरूपदिष्टेन, मयैवाशु विशुध्यति ॥ 22 ॥ ब्रह्मस्त्रीभ्रूणगोघातपातकैर्नरकातिथिः । .. दृढप्रहारी शरणं, प्राप्तो नीतः शिवं मया ॥ 23 ॥ प्रक्षीणसप्तकः साक्षाजिनमाराधयन्नपि । श्रेणिकः प्राप नरकं, विमुक्तः करतो मया ॥ 24 ॥ अन्वयव्यतिरेकाभ्यां, दृष्टप्रत्ययमप्यहम् । दानशीलादिमाहात्म्यैः, कथं पश्चात्क्रिये बुधैः ॥ 25 ॥ दानादीन्यवदद्भावस्तदा गर्वेण मत्पुरः । किं न गर्जन्ति लज्जध्वे, मंदाप्य महिमश्रियम् ॥ 26 ॥ 1. पापानां च खलु भोः कृतानां कर्मणां पूर्व दुचीर्णानां दुष्प्रतिक्रान्तानां वेदयित्वा मोक्षो, नास्ति अवेदयित्वा तपसा वा क्षपयित्वा ॥ इतिच्छाया .. 2. मत्तः ( आप्य ल्ब्ध्वा)| 1. मा वर्तमान . Page #20 -------------------------------------------------------------------------- ________________ यदुक्तम्-.. "भरिऊण जलं जलया, जस्स पभावेण उन्नई पत्ता । तस्सेव पुणो उवरिं, गजन्ता किं न लज्जन्ति" ॥ 6 ॥ यथात्मानं विना कायो, यथा पुष्पं फलं विना । विनाम्भश्च सरो यूयं, तथा सर्वाणि मां विना ॥ 27 ॥ yadanyatrApyuktam"ghanaM दत्तं वित्तं जिनवचनमभ्यस्तमखिलं, क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत्... / तपस्तप्तं तीव्र चरणमपि चीर्णं चिरतरं, न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम्" ॥ 7 ॥ निबध्य निबिडैः पाशैर्मोहेन भवचारके । क्षिप्तोऽपि भरतश्चक्री, मयैवामोच्यत क्षणात् ॥ 28 ॥ मुख्यं मोक्षाङ्गमासाद्य, मामाद्यभगवत्प्रसूः । पूर्वमप्राप्तधर्मापि, क्षणान्मोक्षमुपेयुषी ॥ 29 ॥ आषाढभूतिः कपटी, भ्रष्टोऽपि ब्रह्मवानः । / प्रापितः परमब्रह्म, निरुध्यान्यगतीमया ॥ 30 ॥ कर्मभिः कपिवद् वंशे, nava'mAnaH स रागहृत् । प्रापेलातीसुतः सद्यो, मच्छुद्धया ज्ञानमुज्ज्वलम् ॥ 31 ॥ मदीयाशुद्धिशुद्धिभ्यां, बन्धमुक्ती नृणां क्षणात् । अत्र प्रसन्नचन्द्रर्षिः, स्पष्टमिष्टो निदर्शनम् ॥ 32 ॥ चारक । 1. "भृत्वा जलं जलदा यस्य प्रभावेण उन्नतिं प्राप्ताः । तस्यैव पुनरुपरि गर्जन्तः किं न लजन्ते" ॥ इति च्छाया । Page #21 -------------------------------------------------------------------------- ________________ विरताऽविरतभ्रातृद्वयवृत्तनिदर्शनात् । प्रामाण्यं मम सर्वत्र, क्रियायास्तु न हि क्वचित् ॥ 33 ॥ इत्थं दानादयो धर्माः, स्वस्वमाहात्म्यगर्विताः । विवदन्तो मिथः प्रापुः, पार्श्वे तीर्थकृतः प्रभोः ॥ 34 ॥ समानदृष्टिः सर्वत्र, वीतरागः स सर्ववित् । विवादं भङ्कमिति तान्, स्वोपज्ञं न्यगदत्तदा ॥ 35 ॥ सकृदेकैकपर्यायग्राहिणी वाग् नयः स्मृतः । / प्रमा तु युगपत्नैकवस्तुधर्मावलम्बिनी ॥ 36 ॥ नया ह्यन्योन्यसापेक्षाः, सर्वज्ञैः सुनया मता: / : अन्योन्यमत्सरक्षीणविषया दुर्नयाः पुनः ॥ 37 ॥ : जोगे जोगे जिणसासणम्मि दुक्खक्खया पउज्जन्ते । इक्किक्कम्मि अणन्ता, वट्टन्ता केवली जाया . ॥ 8 ॥ इति प्रत्येकमप्यत्र, प्राप्य मोक्षाङ्गतां समे । . मिथो मत्सरमालम्ब्याऽधुना मा भूत दुर्नयाः ॥ 38 ॥ प्रायः सत्पात्रसश्रद्धदानाच्छीलाच्च निर्मलात् । / नैकेऽपि तपसस्तीवात्सद्भावाच्च शिवं गताः ॥ 39 ॥ न्यूनाधिकत्वं चान्योन्यमथ चेज्ज्ञातुमिष्यते । शृणुताऽवहितीभूय, तदपि ज्ञापयामि वः ॥ 40 ॥ शील! चन्द्रकरोन्मीलदतिनैर्मल्यलील! हे!| निर्निदान! तपस्तीव्रभावने! चाघनाशिनि! ॥ 41 ॥ एकस्यैव भवेन्मुक्तिर्युष्मदाराधनाद् ध्रुवम् । दानात्प्रदातुश्चादातुर्द्वयोः स्पष्टमिहेक्ष्यते ॥ 42 ॥ युग्मम् ॥ 1. "योगे योगे जिनशासने दुःखक्षयाय प्रयुज्यमाने । एकैकस्मिन् अनन्ता वर्तमाना: केवलिनो जाता:" ॥ इति च्छाया । Page #22 -------------------------------------------------------------------------- ________________ zAstrAntare'pyuktam"he! शील ! चन्द्रकरलील ! भवाम्बुराशिनिस्तारणोडुप! तपः! शृणु भावने ! त्वम् । एकस्य सिद्धिरभवद्भवतां प्रसादाद्, दानात्तु दातुरपरस्य च मुक्तिमार्गः" ॥ 9 ॥ अरक्तद्विष्टमनसः, सर्वज्ञस्य मुखाम्बुजात् । निशम्य सम्यगाधिक्यमिति दानस्य यौक्तिकम् ॥ 43 ॥ हीणा मात्सर्यमुत्सृज्य, धर्माः शीलादयस्त्रयः । तत:स्म बहु मन्यन्ते, दानं न्यस्यात्मनो धुरि ॥ 44 ॥ युग संयोगारोग्यसद्भोगभाग्यसौभाग्यसम्पदाम् । दानं निदानं सर्वज्ञैरत्रामुत्र च वर्ण्यते ॥ 45 ॥ इयर्ति स्फूर्तिमतुलां, कीर्त्तिर्दानेन सर्वतः । आस्ये प्रशस्या दीप्तिश्च, दानेनोदयिनी नृणाम् ॥ 46 ॥ आसतां स्वजना दूरे, प्राच्यप्रेमवशीकृताः । . दानेनावर्जिता मूर्ना, विद्विषोऽपि वहन्त्यपः ॥ 47 ॥ भूतानि प्रतिकूलानि, निखिलान्यपि तत्क्षणात् । वशीभवन्ति दानेन, दूरितोत्सर्पिपाप्मना ॥ 48 ॥ दुर्वारा दुरितव्राताः, प्रोद्भूताः प्राच्यकर्मभिः । प्रायः पुंसां प्रणश्यन्ति, दानप्रतिहतौजसः ॥ 49 ॥ गुणानपेक्षं सर्वत्र, मुग्धैस्तद्देयमन्वहम् । क्वापि सत्पात्रमप्येवं, यन्मेलिष्यति कर्हिचित् ॥ 50 ॥ 1. 'युत्तिथी घटी शर्ड tayu' Page #23 -------------------------------------------------------------------------- ________________ . yaduktam"sarvatra dadato दातुः, पात्रयोगोऽपि स्म्भ्वेत्। वर्षन् क्षारार्णवेऽप्यब्दो, मुक्तात्मा क्वापि जायते" ॥ 10 ॥ शुद्धं सकृदपि प्रत्तं, सत्पात्रे श्रद्धया ध्रुवम् । कल्पतेऽनल्पलाभाय, स्वल्पमप्यचिरान्नृणाम् ॥ 51 ॥ yaduktam"vyAje स्याद् द्विगुणं वित्तं, व्यवसाये चतुर्गुणम् । कृषौ शतगुणं प्रोक्तं, पात्रेऽनन्तगुणं पुनः" ॥ 11 ॥ itihAse'pyuktam"bahvapyazraddhayA दत्तं, नष्टमाहुर्मनीषिणः । वार्यपि श्रद्धया दत्तमानन्त्यायोपकल्पते" ॥ 12 ॥ . तत्त्वार्थिभिः पुनः सम्यक्, पात्रापात्रविवेचकैः । निश्चित्यैव गुणैः पात्रं, श्रद्धादानं विधीयते ॥ 52 ॥ दत्ते पुनः कुपात्रेभ्यः, श्रद्धादाने विवेकिभिः । तदीयदुश्चरित्राणां, कृतं स्यादुपबृंहणम् ॥ 53 ॥ देयं सर्वत्र दीनादौ, दयादानं तु तैरपि । सानिषिद्धं यत्सर्वजनीनैस्तन्नहि क्वचित् ॥ 54 ॥ रुच्यैः कृषिर्यथोत्कृष्टा, क्षेत्रबीजाम्बुदाऽनिलैः । विफला मध्यमा वा स्याद्, व्यपायेऽन्यतरस्य तु ॥ 55 ॥ दानं तथोत्तमं पात्रवित्तभावानुमोदनैः । विफलं मध्यमं वा स्याद्, व्यपायेऽन्यतरस्य तु ॥ 56 ॥ श्रद्धया निहितं दानं, सत्पात्रे समये नृभिः । शुक्तौ स्वाताविवाऽब्देन, वारि स्यान्मौक्तिकश्रिये ॥ 57 ॥ 1. प्रदत्तम् । Page #24 -------------------------------------------------------------------------- ________________ महाण्यासतां खाद्याऽशनस्वाद्यानि सर्वथा । सत्पात्रे समये दत्तमम्भोऽपीष्टार्थसिद्धये ॥ 58 ॥ तृषार्तेषु यथा भीष्मग्रीष्मौ शुद्धसाधुषु । दत्तं नीरमभूद्रत्नपालस्याऽद्भुतसम्पदे ॥ 59 ॥ परिच्छेदो द्वितीयः तथाहि-अस्तीह भरतक्षेत्रे, पुरं पाडलिपुत्रकम् । पुरुहूतपुरस्पर्द्धि, समृद्धिसुषमास्पदम् ॥ 60 ॥ हित्वा सहानवस्थानविरोधं प्रथितं मिथः । यत्र लक्ष्मीसरस्वत्यौ, प्रीत्या पौरेषु खेलतः ॥ 61 ॥ पश्यन् स्निग्धदृशा सर्वा, निजापत्यमिव प्रजाः । षण्णवत्या नृपगुणैरजितोजितसद्यशाः ॥ 62 ॥ प्रतापतपनस्तत्र, त्रासिताऽखिलशात्रवः । भूपालो विनयात्पालः, समभूद्भरिविक्रमः ॥ 63 ॥ युग्मम् ॥ माररूपः कुमारोऽस्य, कुमारातुलविक्रमः । रत्नपाल: कुलव्योमोद्योतप्रद्योतनोऽभवत् ॥ 64 ॥ द्वासप्ततिकलाशाली, कामकेलिवनं क्रमात् । यौवनं युवतिप्रीतिजननं भजति स्म सः ॥ 65 ॥ वीरसेनस्य भूभर्तुः, पुरे हंसपुरेऽन्यदा । पुत्र्याः शृङ्गारसुन्दर्याः, स्वयंवरणमण्डपे ॥ 66 ॥ रूपसौभाग्यभाग्याद्यैर्गुणैः सर्वत्र विश्रुतः । ससैन्यः पितुरादेशाद्भूताहूतो जगाम सः ॥ 67 ॥ युग्मम् ॥ 1. 'समृद्धिने ॥ 25 ॥ सुषम(मीठो मारी) नुं स्थान 2. A40il1- साथ नही 23 ॥ 2535 विरोधने छन.. 1. कुमारः kaartikeyH। Page #25 -------------------------------------------------------------------------- ________________ anye'pi भूभुजस्तत्र, महोत्साहा महौजसः । स्वस्वसैन्यैः सहाऽजग्मुर्दूताऽऽहूताः सहस्रशः ॥ 68 ॥ शुभेऽह्नि सदलङ्काराः, सर्वा सपरिच्छदाः । निषेदिवांसस्तत्रैत्य, मञ्चोन्मञ्चेषु ते पुनः ॥ 69 ॥ चतुःषष्टिकलादक्षा, शुभसर्वाङ्गलक्षणा । स्वयंवरस्रजं पाणौ, बिभ्रती स्वसखीवृता ॥ 70 ॥ सा तत्राऽद्भुतशृङ्गारं, कृत्वा शृङ्गारसुन्दरी । आगमत् त्रिजगजैत्री, शक्तिर्मूर्तेव मान्मथी ॥ 71 ॥ युग्म्म्॥ अथ तस्याः पुरोभूय, प्रतीहार: पटिष्ठवाग् । प्रत्येकं तान् नृपानूचे, नामवंशादिकीर्तनैः ॥ 72 ॥ तथाहिअयं काशीश्वरः सुभ्र !, सूरसेन: पराक्रमी । त्रिस्रोतःस्रोतसि स्वैरं, यः खेलति मरालवत् ॥ 73 ॥ श्रूयन्ते काशिवास्तव्या, वञ्चनाचञ्चवो नराः । इत्युक्तिमात्रात्काशीशे, सा विरागमसूचयत् ॥ 74 ॥ बलिष्ठोऽयं मधूपघ्नपतिर्मधुरवाग्मधुः । एतं(नं) वृणीष्वेत्यवदत्प्रतीहारोऽथ तां पुनः ॥ 75 ॥ कालियाहेरिव विषैर्विनीलं यामुनं जलम् । वृन्दावनं च यत्क्रीडास्थानं तस्योच्यतेऽथ किम् ॥ 76 ॥ उपहासगिरेत्यस्मिन्, ज्ञातेऽथाऽरुचिते पुनः । प्रतीहारः कङ्कणानामित्यधीशमवर्णयत् ॥ 77 ॥ 1. गङ्गापूरे । Page #26 -------------------------------------------------------------------------- ________________ बलोऽयं बलवत्सीमा, यद्भिया किल जम्भजित् । छिनत्त्यद्यापि नाऽम्भोधि-निलीनाऽचलपक्षतीः ॥ 78 ॥ साऽप्याऽऽख्यदिति तत्रत्या, नरा निष्कारणक्रुधः । शक्नोमि तदमुं रुष्टं, नानुनेतुं पदे पदे ॥ 79 ॥ . yaduktam"akANDakopino भर्तुरन्यासक्तेश्च योषितः । प्रसत्तिश्चेतसः कर्तुं, शक्रेणाऽपि न शक्यते" ॥ 13 ॥ प्रतीहारोऽथ दोःस्थामधामधैर्यादिभिर्गुणैः । गौडमालवकाद्यष्टदेशाधीशानवर्णयत् ॥ 80 ॥ . गौडा: कार्यविचक्षणा बहुभुजो दुष्टा नरा मालवाष्टक्कस्वार्थपराः खसा जडधियो धूर्ता महाराष्ट्रजाः । लाटा: केवलवाक्प्रपञ्चचतुरा: क्रूराश्च कर्णाटजा, अन्तर्गृढनिबद्धवैरहृदयाः प्रायो नरा गौर्जराः ॥ 81 ॥ तानपीत्यखिलान् सर्वगुणोपेतवरार्थिनी । देशसामान्यदोषोक्त्या, प्रत्युत्तरयति स्म सा ॥ 82 ॥ एवं यं यं व्यतीयाय, क्षमापालं सा पतिंवरा । राहुम्रस्तेन्दुवच्छ्यामं, तस्य तस्याऽभवन्मुखम् ॥ 83 ॥ yadaktam"saMJcAriNI दीपशिखेव रात्रौ, यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे, विवर्णभावं स स भूमिपाल्:"॥14॥ अथेत्याख्यत्प्रतीहारः, पश्यन्नेत्राऽमृताञ्जनम् । रत्नपाल: कुमारोऽयं, कुमार इव विक्रमी ॥ 84 ॥ सूनुर्विनयपालाह्वक्ष्मापालस्य परन्तपः । वृत्वा तदेनं सुभगं, जनुःसाफल्यमाप्नुहि ॥ 85 ॥ 1. रघुवंशस्थषष्ठ सर्गगगोऽयं श्लोकः; एतद् रचनावैचित्र्येणैव दीपशिखाकालिदास इति कालिदासस्य प्र्सिद्धिः। -- 11 . - Page #27 -------------------------------------------------------------------------- ________________ तं कुमारं तदा वीक्ष्य, सा स्मेराक्षी स्मरोपमम् । मयूरीवोन्नतं मेघमतीव मुमुदे हृदि ॥ 86 ॥ . नृपान्तरेषु भ्रमणाद्धृशं श्रान्तिमुपेयुषी । तस्मिन्सर्वगुणावासे, तस्या विश्राम्यति स्म दृग् ॥ 87 ॥ सर्वराजेषु पश्यत्सु, वरमालामथाऽक्षिपत् । सा कण्ठे रत्नपालस्य, स्नेहेन प्राच्यजन्मनः ॥ 88 ॥ पश्यतामियतां नोऽद्य, कुलशीलादिशालिनाम् । बालस्तन्या विलासोऽयं, चेत्कनी परिणेष्यते ॥ 89 ॥ भावी नस्तजलोत्तारो, ध्यात्वेत्यन्ये नृपास्तदा । एकीबभूवुः सख्यं हि, समाने व्यसने भवेत् ॥ 90 ॥ अथ तान् विकृतान्वीक्ष्य, वीरसेनः समं बलै । एत्य जामातृरक्षायै, सर्वतोऽवहितः स्थितः ॥ 11 ॥ तदेवोत्सर्पिमात्सर्या, निर्विचारहृदश्च ते । वीरसेनं विचारज्ञमित्याख्यन्नेकतः स्थिताः ॥ 92 ॥ दद्या यदृच्छया राजन्नस्मादाच्छिद्य कस्यचित् । अस्मास्वन्यतरस्यैतां, गुणरत्नावनी कनीम् ॥ 93 ॥ मणिमालामिवानहीं, बालां शृङ्गारसुन्दरीम् । रासभस्य न बालस्यामुष्य मृष्यामहे परम् ॥ 94 ॥ वीरसेनस्तदेत्याख्यात्, प्रौढेरेव मनोरथैः । आयान्ति भूरिशो भूपाः, स्वयंवरणमण्डपे ॥ 95 ॥ एक एवोद्वहेत्तेषु, प्राच्यपुण्येरितः कनीम् । अरुष्टाऽतुष्टमनसो, यान्त्यन्ये च यथागतम् ॥ 96 ॥ Page #28 -------------------------------------------------------------------------- ________________ व्यवहारममुं सर्वसिद्धं ज्ञातवतां हि वः । रोषतोषौ न युज्येते, भाग्याधीनेऽत्र कर्मणि ॥ 97 ॥ yaduktam"arvAgdRSTitayA लोको, यथेच्छं वाञ्छते प्रियम् । भाग्यापेक्षी विधिदत्ते, तेन चिन्तितमन्यथा" ॥ 15 ॥ इत्याख्यद्रनपालश्च, मयि कन्यावृतेऽद्य वः । मन्युर्न युज्यते किन्तु, दैवे दौर्भाग्यदायिनि ॥ 98 ॥ विशिष्य विस्फुरत्कोपाटोपा: सर्वे नृपास्तदा । सद्यः सज्जीबभूवुस्ते,तं निहन्तुं कनीवरम् ॥ 99 ॥ अथैवं व्यमृशच्चित्ते, वीरसेनो विषादभाग् । शान्तिकं कुर्वतां जाने, हा! वेतालोऽयमुत्थितः ॥ 100 ॥ हर्षस्थाने विषादो वा, क्षुतं वा भोजनक्षणे । मङ्गल्यपर्वण्येतस्मिन्, यद्रौद्रोऽयं रणागमः ॥ 101 ॥ युग्म्म्॥ इयं qanI कुनक्षत्रा, कालरात्रिरिवाऽधुना । . संहर्तु, सुभटश्रेणीरवतीर्णा भुवि ध्रुवम् ॥ 102 ॥ तदेत्य कालप्रलयं, तत्र वीक्ष्य स्वहेतुकम् । प्राच्यं स्वकर्म निन्दन्ती, सा प्रत्युत्पन्नधी: कनी ॥ 103 ॥ किञ्चिद्विमृश्य स्वगतं, कथयित्वा च तद्रहः । चतुर्बुद्धिनिधानाय, सचिवाय सुबुद्धये ॥ 104 ॥ निवर्तयन्ती तुमुलं, हस्तमुत्क्षिप्य दूरतः । अवोचत्स्पष्टवाचैवं, संरब्धान् सर्वभूभुजः ॥ 105 ॥ ( त्रिभिर्विशेषकम् ) खननीयो गिरिभूपाः, कर्षणीयश्च मूषकः । तद्वदीदृग् रणारम्भो, मदर्थं युज्यते न वः ॥ 106 ॥ Page #29 -------------------------------------------------------------------------- ________________ कुर्वते हा ! हठारूढाः, परतेजोऽसहिष्णवः । वचोमात्रकृते शूरा, राष्ट्रकोशबलक्षयम् ॥ 107 ॥ तथापि कलहं हित्वा, सत्त्वाढ्यः स मया समम् । काष्ठानि भक्षयत्वेत्य, यो मां परिणिनीषति ॥ 108 ॥ तस्या वाचमिति श्रुत्वा, निवृत्ताः समरोद्यमात् । अन्योऽन्यं व्यमृशन्नेवं, विस्मितास्ते महीभुजः ॥ 109 ॥ कोऽप्युपैति मृतो जातु, न महत्यपि पर्वणि । . जीवनिह पुमान् शस्तशतान्यानोति च क्रमात् ॥ 110 ॥ सुखानि सर्वाङ्गीणानि, पुण्यैरद्यात्र सन्ति नः । ... स्त्रीमात्रार्थे मृतौ चात्महानिर्हास्यं जनेषु च ॥ 111 ॥ तन्नात्र मृत्या नः कार्यं द्रक्ष्यतेऽद्यात्मभिः परम् । कन्यार्थं म्रियमाणोऽयं, बालः कालकटाक्षितः ॥ 112 ॥ ज्ञापयित्वाऽथ सङ्केतं, रत्नपालाय सा धिया । कृतौवस्ता त्रिदिनी, न्यवसत्सरितस्तटे ॥ 113 ॥ तावत्स्थूलतरैः काष्ठेविरचय्य महाचिताम् । तत्राऽधोऽचीखनन्मन्त्री, सुरङ्गां स्वनरै रहः ॥ 114 ॥ स्नात्वा दत्वाऽथ दीनेभ्यस्तेषु पश्यत्सु राजसु । सा कनी रत्नपालश्च, चितामविशतामुभौ ॥ 115 ॥ हाहाकारं च कुर्वत्सु, पौरलोकेषु सर्वतः । ज्वालितो ज्वलनस्तत्र, पार्श्वस्थै राजपुरुषैः ॥ 116 ॥ तेन नष्टाऽध्वना तावच्चितातस्तौ कनीवरौ । / निर्गत्य द्वारमावृत्य, रहः प्राप्तौ नृपउकसि ॥ 117 ॥ 1. कृतोप्वासा। 14 Page #30 -------------------------------------------------------------------------- ________________ प्रज्वलय् चितां प्राप, वीरसेनोऽथ सद्मनि । विषादविस्मयापन्नाः, पौराश्चागुः स्ववेश्मसु ॥ 118 ॥ अस्मद्धठादियं बाला, बालश्चायं मृतावुभौ । इति सानुशयाश्चाऽन्ये नृपाः स्वस्वपुरं ययुः ॥ 119 ॥ अथ प्रेष्य द्वितीयेऽह्नि, रहस्तत्र नदीतटे । साराऽलङ्कारनेपथ्यौ, कुमारश्च कनी च तौ ॥ 120 ॥ रोदसी बधिरीकुर्वन्, विविधातोद्यनिःस्वनैः । सम्मुखं सपरीवारस्तत्र गत्वा स भूपतिः ॥ 121 ॥ पट्टहस्तिनमारोप्य, हर्षोत्कर्षोल्लसन्मनाः । धृतच्छत्रावुभयतो वीज्यमानौ च चामरैः ॥ 122 ॥ यथेच्छदानैरनृणीकुर्वाणः सर्वतोऽवनीम् । प्रावेशयत्पुरस्याऽन्तर्महैर्विश्वातिशायिभिः ॥ 123 ॥ ( चतुर्भिः कलापकम् ) सदस्याञ्श्रावयन् सोऽथ, सदस्याप्तः ससंभ्रमम् । तमप्राक्षीन्निजोत्सङ्गे, निवेश्यं नृपनन्दनम् ॥ 124 ॥ कथं वत्स ! युवां वह्निप्रविष्टावपि जीवितौ । दिव्यालङ्कारनेपथ्यावाप्तिरेषा कुतश्च वाम् ॥ 125 ॥ तदा सोऽपीत्यवंग् राजन् ! शीलसत्त्वादिशालिनः । दाहात्माऽपि दहेदग्निर्देहिनो न हि कर्हिचित् ॥ 126 ॥ निः समं सत्त्वमालोक्य, शीलं चाऽतीव निर्मलम् । आवयोस्तोषमभजत्सप्रियश्च दिवस्पतिः ॥ 127 ॥ ज्वालाकरालाज्वलनात्ततस्तेनाऽपहृत्य नौ । आनाययत्सुरैः सद्यः स्वर्गं स गुणिवत्सलः ॥ 128 ॥ " 1. पश्चात्तापतप्ताः । 2. अकथयत् । 15 Page #31 -------------------------------------------------------------------------- ________________ इच्छोपनतसर्वाङ्गसुखसम्पत्तयः सुराः । यत्राल्पपुण्यैर्दुष्प्रापैः, प्राच्यं सत्कर्म भुञ्जते ॥ 129 ॥ सर्वाङ्गीणसुखाभोगभाजो येऽत्र नृपादयः । यत्र सर्वजघन्यद्धैः, शतांशं प्राप्नुयु ते ॥ 130 ॥ आवां हि सर्वद्रष्टव्याऽवधिं तं.वीक्ष्य ताविषम् । मन्वहे सफलं स्रष्टुर्दृष्टिसृष्टिश्रमं तदा ॥ 131 ॥ . ईदृग्महर्द्धिमुदिता, अपि ते त्रिदशाः परम् । राजन् ! मर्त्यत्वमीहन्ते, नव्यपुण्यार्जनार्थिनः ॥ 132 ॥ यदुक्तं श्रीमति sthAnAGge"teo ठाणाई देवेहिं पीहिज्जा तं जहा माणुस्सगं भवं आरियखित्ते जम्मं सुकुलपच्चइअंजाइं" ॥ अथाऽसपत्नं सर्वोर्वीराज्यं वत्साऽप्नुहि ह्यमुम् । वरं प्रादाद्धरिस्तुष्टः, सर्वाङ्गालङ्कृतीश्च मे ॥ 133 ॥ त्वमखण्डमवैधव्यं, शुद्धशीले सदाऽऽप्नुहि । आनन्द्येत्याऽशिषा चास्यै,शची स्वालङ्कृतीर्ददौ ॥ 134 ॥ प्राग् निजापत्यविरहोऽद्भुतदुःखाऽनभिज्ञयोः । पित्रोर्दुःखमपीदानी, मा भूयुष्मद्वियोगजम् ॥ 135 ॥ स vAstoSpatiritya'nyaduHkhaduHkhitahRtpunaH / / आवां हि प्रेषयत्क्षिप्रं, मर्त्यलोकेऽत्र सम्प्रति ॥ 136 ॥ प्रवृत्तिमेतां परितः, पारम्पर्यात्प्रसारिणीम् । अत्याश्चर्यमयीं श्रुत्वा, नृपास्तेऽपि विरोधिनः ॥ 137 ॥ 1.. स्व्र्ग्म्। 2. "त्रिभ्यः स्थानेभ्यः देवा अपि स्पृह्येयुः। - तद्यथा मानुष्यकं भवं आर्यक्षेत्रे जन्म सुकुलप्रत्ययिकी जातिम्''! इति च्छाया । 3. इन्द्रः । Page #32 -------------------------------------------------------------------------- ________________ स्वं निःसत्त्वतया तैस्तैः, सत्फलैर्वञ्चितं तदा । मन्यमानाः स्वदुर्दैवमेवाऽनिन्दन् विषादिनः ॥ 138 ॥ युग्म्म्॥ इत्थं पाणिग्रहमहप्रत्यूहे प्रलयं गते । वीरसेननृपो हृष्टः, सुलग्ने सुमहोत्सवम् ॥ 139 ॥ रूपसौभाग्यलावण्यैः, स्मरेणेव वपुष्मता । रत्नपालंकुमारेण, तां कन्यामुदवाहयत् ॥ 140 ॥ युग्म्म्॥ सत्याप्यमानः स्वजनैस्तथ्यैरातिथ्यकर्मभिः । रत्नपालः कियत्कालं, तत्राऽस्थाच्छ्शुरौकसि ॥ 141 ॥ महातीर्थ इव स्थातुं, सुचिरं श्वशुरौकसि । न युज्यते हि महतां यन्महत्त्वक्षितिस्ततः ॥ 142 ॥ यदुक्तम् - . "चिरं पितृगृहे स्त्रीणां, नराणां श्वशुरौकसि । वासश्चैकत्र यमिनां, नूनं हास्यास्पदं जने" ॥ 16 ॥ महानुभावः स सुधीरिति सम्यग् विदन् हृदि । चलनोन्मुख एवास्थात्परं स्वनगरं प्रति ॥ 143 ॥ ( अर्थतो विशेषकम् ) गजाश्वमणिमुक्ताद्यैः, क्ष्माभुजा सत्कृतोऽथ सः । समं शृङ्गारसुन्दर्या, ससैन्यः स्वपुरेऽगमत् ॥ 144 ॥ परिणीयागतस्याऽस्य, पुरान्तः प्रवरोत्सवैः । प्रवेशं कारयामास, पिता प्रमुदिताशयः ॥ 145 ॥ महौजसं महोत्साहमाकलय्य तमङ्गजम् । राज्ये न्यवीविशत्सोऽथ, मन्त्रिसामन्तसाक्षिकम् ॥ 146 ॥ 1. विघ्न । 17 Page #33 -------------------------------------------------------------------------- ________________ शिक्षामदादिति स्नेहात्परिणामहितां पुनः । दण्डनीया दुरात्मानः, पालनीयाश्च साधवः ॥ 147 ॥ yaduktam"duSTasya दण्डः सुजनस्य पूजा, न्यायेन कोशस्य च स्म्प्र्वृद्धिः। अपक्षपातो रिपुराष्ट्ररक्षा, पञ्चैव यज्ञाः कथिता नृपान्नाम्॥17॥ अविश्वास्याः श्रियं हृत्वा, कर्षणीयाः स्वनीवृतः । .. विश्वासार्हाः पुनर्वत्स !, प्रापणीयाः परां श्रियम् ॥ 148 ॥ पुत्रा मित्राणि पितरौ, लोभन भ्रातरोऽपि वा । राज्येऽन्योन्यं निहन्यन्ते, तेनैतत्सुमलीमसम् ॥ 149 ॥ . न विश्वसेदमित्रस्य, मित्रस्यापि न विश्वसेत् । इदं पद्यं विदन् वत्स !, मा कस्याप्यत्र विश्वसीः ॥ 150 ॥ सोऽथ संविग्नहत्कृत्वा,चैत्येष्वष्टाह्निकामहम् । दत्त्वा दानं च दीनादौ, जैनी दीक्षामुपाददे ॥ 151 ॥ सुदुस्तपं तपस्तप्वा, स्वाध्यायाध्ययनोद्यतः । शुभध्यानाऽधिरूढात्मा, कालेऽभूत्स्वर्गसौख्यभाक् ॥ 152 ॥ रत्नपालोऽथ भूपालः, प्रतापी पालयन्ग्रजाः । नैकाः स्वयंवरायाताः, परिणिन्ये नृपाङ्गजाः ॥ 153 ॥ शृङ्गारसुन्दरीमुख्याः, पत्न्यस्तस्याऽभवन्क्रमात् । सहस्रं रूपसौभाग्यलावण्यललितश्रियः ॥ 154 ॥ जयनाम्नि महामात्ये,राजनीतिविदप्यसौ । राज्यभारं निवेश्याऽथ, कृत्वा दुग्धमिवौतुसात् ॥ 155 ॥ निश्चिन्तः पञ्चधा कामभोगान्भुतेऽतिशायिनः । नित्यमन्तःपुरगतः, खेलन्सुखसुधाम्बुधौ ॥ 156 ॥ युग्म्म्॥ 1. बिडालाधीनम् । Page #34 -------------------------------------------------------------------------- ________________ हस्तायातमिदं राज्यमात्मसात्कृत्य साम्प्रतम् । क्ष्मानाथममुमुच्छेद्य,स्यामेवाहं महीपतिः ॥ 157 ॥ विमृश्यैवं हृदि तदा, जयामात्यो दुराशयः । दानमानादिना सैन्यं, सर्वमात्मीयमातनोत् ॥ 158 ॥ कुतश्चित्सिद्धपुरुषादाप्तया सिद्धविद्यया । निद्रामवस्वापिनी च, सोऽदात्तस्मै महीभुजे ॥ 159 ॥ तया प्रनष्टचैतन्यं, तं पल्यङ्कस्थमेव सः । आप्तै त्यैरथोत्पाट्य, दूराटव्याममूमुचत् ॥ 160 ॥ यनृशंसः स तं मापं, नूनं नामारयत्तदा । पवित्रमं तत्र तत्प्राच्यपुण्यमेवान्तराऽभवत् ॥ 161 ॥ इतश्चाऽनन्यसामान्यां, प्राप्य तां राज्यसम्पदम् । तेन पापीयसोन्मत्तचित्तेन जयभूभुजा ॥ 162 ॥ चक्रे महासतीमेकां, हित्वा शृङ्गारसुन्दरीम् । रत्नपालनृपाऽशेषान्तःपुरीशीलविप्लवः ॥ 163 ॥ युग्मम् ॥ तेन कर्मश्वपाकेन, सापि शृङ्गारसुन्दरी । प्रार्थ्यते स्म प्रतिदिनं, विविधैश्चाटुभाषितैः ॥ 164 ॥ परं शुद्धान्वयोद्भूता, दृढसत्त्वाशया सती । नस्य नह्यदधच्चाटुवचांसि श्रवणेऽपि सा ॥ 165 ॥ रागान्धस्त्यक्तमर्यादः, स ततोऽनुदिनं क्रुधा । पञ्चशत्या कशाघातैस्ताडयामासतां सतीम् ॥ 166 ॥ शिरीषसुकुमाराङ्गी, निकृष्टहृदयः स ताम् । दृढैलद्भिः सन्दंशैस्त्रोटयामास चासकृत् ॥ 167 ॥ 1. मत्यैः' इत्यपि । 2. अपिबत् । प्रियवचनानि नाऽशृणोदित्यर्थः । 3. भूरिशः' इत्यपि । . 2. Page #35 -------------------------------------------------------------------------- ________________ तस्याश्चैवं हठारूढः, स शठः स्वेष्टसिद्धये । नैकप्रकारा विदधे, मासमेकं कदर्थना: ॥ 168 ॥ प्राणेभ्योऽप्यधिकं शीलं मन्यमाना परं न सा । मनसाप्यस्खलच्छुद्धसदाचाराध्वनो मनाक् ॥ 169 ॥ इतश्च कुशलः कश्चिद्वयस्यस्तस्य भूभुजः । अनुशास्तिमिति प्रादात्, परिणामहितां रहः ॥ 170 ॥ शुद्धशीलानुभावेन, महासत्यो महीपते ! / स्थलयन्त्याशु जलधिं, स्थलं जलधयन्ति च ॥ 171 ॥ ज्वलनं जलयन्त्येता, जलं ज्वलनयन्ति च । शैलं वल्मीकयन्त्याशु, वल्मीकं शैलयन्ति च ॥ 172 ॥ रक्षोयक्षोरगव्याघ्रान् दमयन्ति दुरात्मनः । स्वचक्रं परचक्रं च, स्तनन्त्यागंच्छदेव वा ॥ 173 ॥ कुपिताः कर्हिचिच्चैताः, शापदानेन सत्वरम् । सपुत्रभ्रातृकं भूपमपि कुर्वन्ति भस्मसात् ॥ 174 ॥ स्वामिन्निहार्थे दृष्टान्तं, शृणु रत्नपुरे पुरे. / सार्थेशधनसारस्य, धनश्रीः समभूत्प्रिया ॥ 175 ॥ तामन्यदा गवाक्षस्थां, रूपसौभाग्यशालिनीम् । विद्याभृन्नृपतिः पापप्रकृतिः कश्चिदैक्षत ॥ 976 ॥ रागान्धः प्रार्थयामास, स तां चाटुशतैस्तदा । वचस्तस्य सती सा तु नान्वमंस्त मनागपि ॥ 177 ॥ स्मरापस्मारतो मूढमना विद्याबलेन सः । अथ तस्याः सदाचारध्वंसाय यतते यदा ॥ 178 ॥ पाप्मन् ! पुत्रसप्ताङ्गराज्यश्रीक्षयमाहि । इति शापमदात्तस्मै, तदा सा कुपिता सती ॥ 179 ॥ 20 Page #36 -------------------------------------------------------------------------- ________________ स विद्यादथ प्रोचे, सम्प्रत्यस्ति दिनं परम् । रात्रावेत्य हरिष्ये त्वां यद्भाव्यं तद्भवत्विति ॥ 180 ॥ साऽपीत्याख्यन्मदुक्तोऽद्य, रविरस्तं प्रयास्यति । दुष्टाकूतोऽथ विद्याभृत् स यावत्स्वपुरं ययौ ॥ 181 ॥ तावदुत्पन्नहृच्छूलस्तस्याकस्मान्मृतः सुतः । अश्वेभं च मृतं तावत्किञ्चित्किञ्चिद्गतं क्वचित् ॥ 182 ॥ धनधान्यमणिस्वर्णरूप्यकुप्यादिवस्तुभिः । पूर्णं वज्राग्निना तावत्, तद्वेश्म ज्वलितं द्रुतम् ॥ 183 ॥ अकस्मात्केचिदज्ञाताश्चतुरङ्गबलान्विताः । तावत्सपत्नास्तत्रेयुर्निःसपत्नपराक्रमाः ॥ 184 ॥ देशदुर्गादि तैस्तस्य, प्रसह्यागृह्यताऽखिलम् । एवं दिनत्रयेणाऽभूज्जनमात्रं नृपोऽपि सः ॥ 185 ॥ दुःखादुपरि हा ! दुःखं, किमेतन्मे नवं नवम् । विषाद्राद्विस्मयाच्चेत्थं स यावद्ध्यायति क्षणम् ॥ 186 ॥ ". तावत्खेटस्तमाहैकः, स्वामिन्नाश्चर्यमद्भुतम् । दृष्टं नन्दीश्वरद्वीपादद्याऽत्रागच्छता मया ॥ 187 ॥ पुरे रत्नपुरे नाऽस्तं, रविर्यात्यादिनत्रयात् । राज्ञा तदर्थं कार्यन्ते, शान्तिकादीनि सर्वतः ॥ 188 ॥ तच्छ्रुत्वा चकितश्चित्ते, सोऽध्यासीदिति खेटराट् । वचसैषा ह्यभूत्तस्याः, सर्वाऽप्याश्चर्यसन्ततिः ॥ 189 ॥ हा ! हा ! विरूपमाचीर्णं, दुर्वृत्तेन मया तदा । महानुभावा यद्दर्पात्कोपिता सा महासती ॥ 190 ॥ 1. पशु व्यञ्जनानां सि. 3- 1. थी समाहार द्वन्द्व 21 Page #37 -------------------------------------------------------------------------- ________________ तत्त तत्र पुरे गत्वा, क्षमयामि महासतीम् । भावी वज्राग्निवच्छापो, दुःसहोऽद्यापि सोऽन्यथा ॥ 191 ॥ अथ तत्र पुरे गत्वा, पतित्वा पादयोश्च सः । प्रादुष्कुर्वन् स्वदुर्वृत्तं, पश्चात्तापावतप्तहृत् ॥ 192 ॥ नृपपौरजनाध्यक्षं, क्षमयामास तां सतीम् । ततस्तदुक्तस्तरणिः, समयेऽस्तं समासदत् ॥ 193 ॥ युग्म्म्॥ तयाऽनुनीतया शापान्मुक्तः सोऽथ नभश्चरः । / तानरातीन् क्रमाज्जित्वा, भेजे राज्यश्रियं पुनः ॥ 194 ॥ इति सत्योऽनुभावाढ्याः, कुशलैः कुशलार्थिभिः । आराध्यन्ते सदा स्वामिन् !, विराध्यन्ते तु न क्वचित् ॥ 195 ॥ हिताऽनुशास्ति सुहृदस्तां श्रुत्वा जयभूपतिः । अभूच्छृङ्गारसुदा~, प्रशान्तहृदयो मनाक् ॥ 196 ॥ तादृग्विडम्बनातोऽथ, विमुक्ता जयभूभुजा । आचामाम्लतपस्तेनेऽनुदिनं सा पतिव्रतां ॥ 197 ॥ पक्षमासोपवासाद्यं, सा सदाऽप्यन्तरान्तरा । तप्यते स्म तपस्तीवं, निरपेक्षा वपुष्यपि ॥ 198 ॥ snAnA'GgarAgasaMskArasadvastra'laGkRtI: सदा । वर्जयन्ती जिनेन्द्राऽआनिरता भुवि साऽस्वपीत् ॥ 199 ॥ . भर्तुर्वियोगं राज्यश्रीभ्रंशं चाऽतीव दुःखदम् । स्मरन्ती हृदि सा मर्तुमीहते स्म महासती ॥ 200 ॥ मेलिष्यति तव प्रेयान्, राज्यमाप्स्यति चाऽचिरात् । / इति नैमित्तिकोक्त्या तु, साकाङ्क्षा प्राणिति स्म सा ॥ 201 ॥ Page #38 -------------------------------------------------------------------------- ________________ इतश्च यस्यां वेलायां, रत्नपालः स सुप्तवान् । तस्यां प्रबुद्धः परितो, महारण्यमलोकयत् ॥ 202 ॥ मर्त्यप्रचाररहितं, गहनं विविधद्रुमैः । अथ श्वापदसङ्कीर्णं, तद्वीक्ष्यैवमचिन्तयत् ॥ 203 ॥ पश्याम्येतं किमु स्वप्नमिन्द्रजालमिदं नु वा ? / कश्चिद्वा सम्प्रति मतिव्यामोहोऽयं ममाऽपतत् ॥ 204 ॥ यन्नानामङ्गलातोद्यबन्दिस्वनमनोहरः । स्वःस व ममावासः, सर्वेन्द्रियसुखः क्व सः? ॥ 205 ॥ क्वैतत्स्थानं यमस्थानमिवाऽत्यन्तभयावहम् ? / काकोलोलूकभल्लुकास्तोककोलाहलाऽऽकुलम् ॥ 206 ॥ राज्यलोभेन वा जाने, सचिवेन दुरात्मना । . ईदृग्दुःखमहाम्भोधौ, विश्वस्तः पातितोऽस्म्यहम् ॥ 207 ॥ सुप्तस्योत्सङ्गमारुह्य, ममाद्यामोटितं गलम् । तेनं कृत्ता वरत्रा वा, हा ! क्षिप्त्वा मां महाऽवटे ॥ 208 ॥ भक्ता मम कमायाता, दानसम्मानसत्कृताः । राज्यप्रधानपुरुषाः, कथं तेनात्मसात्कृताः? ॥ 209 ॥ सदा सन्तोष्यमाणा वा, द्रविणैर्मुखमार्गितैः । अङ्गरक्षानियुक्तास्ते, कथं विघटिता मयि ? ॥ 210 ॥ सर्वो वाऽनुगतो लोकः, पुंसः सम्पदमीयुषः । तस्यैव त्वापदापत्तौ, सम्बन्ध्यपि भवेत्परः ॥ 211 ॥ yaduktam"sampadi परोऽपि निजतां, निजोऽपि परतामुपैति विपदि ज्ञ्ः। ताराभिर्तियते निशि, रश्मिभिरपि मुच्यतेऽह्नि शशी" ॥ 18 ॥ 1. अथवा तो !! तेना व भने भोटवामां नमीने होरी अपी नास्. * 23 Page #39 -------------------------------------------------------------------------- ________________ भाग्यभ्रष्टस्य वा पुंसो, भक्तिमन्तोऽनुजीविनः । किं विदध्युरिवाऽन्धस्य, ज्योतिष्मन्तोऽर्यमादयः? ॥ 212 ॥ प्राच्यकर्माऽनुभावेन, सम्पदो विपदोऽपि वा । सम्पद्यन्ते स्वयं पुंसां, न त्वन्यस्माद्यदुच्यते ॥ 213 ॥ : "सुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुबुद्धिरेस्सा। पुरा कृतं कर्म तदेव भुज्यते, त्वं जीव! हे! निस्तर यत्त्वया कृतम् ॥ 19 ॥ tathA"sukhaduHkhAnAM कर्ता, हर्ता न च कोऽपि क्स्य्चिज्ञ्तोः। इति चिन्तय सद्बुद्धया, पुराकृतं भुज्यते कर्म" ॥ 20 ॥ सम्प्रत्यभाग्योपनतां, तद्भुङ्गे दुर्दशामिमाम् । / पश्चात्कर्मानुकूल्ये तु, सर्वं साध्वेव भावि मे ॥ 214 ॥ यत:"छिन्नोऽपि रोहति तरुः, क्षीणोऽप्युपचीयते पुनश्चन्द्रः । इति विमृशन्तः सन्तः, परितप्यन्ते न विधुरेऽपि" ॥ 21 ॥ . प्राच्यताक्सुखाभोगे, दुःखापाते च तादृशे । आसीत्सत्त्वभृतस्तस्य, समानैव मुखच्छविः ॥ 215 ॥ yaduktam"utsavavyasanayoH प्रभुर्विधिर्विक्रियासु महतामनीश्वरः । पश्यतामुदयमेति यादृशस्तादृशस्तरणिरस्तमीयते" ॥ 22 ॥ अथोत्थाय स पल्यङ्काद्वीक्षमाणोऽभितो वनम् । आलोक्यैकं महाशैलं, तत्रारोहच्छनैः शनैः ॥ 216 ॥ स तत्र कौतुकाक्षिप्तः, पश्यन्नथ वनश्रियम् । नरं निबद्धमैक्षिष्ट, द्रुमूले सुन्दराकृतिम् ॥ 217 ॥ -- 24 - Page #40 -------------------------------------------------------------------------- ________________ तद्वन्धान् कृपया च्छित्वा, सोऽथाप्राक्षीत्तमानतम् । कोऽसीत्थं केन बद्धश्च, कस्मादिति वद स्फुटम् ॥ 218 ॥ सोऽप्येवमाख्यद्वैताढ्ये, पुरे गगनवल्लभे । वल्लभो नाम राजास्ते, विद्याभृद्वलभिद्बलः ॥ 219 ॥ अहं तदङ्गजन्माऽस्मि, नाम्ना हेमाङ्गदः सखे ! / नन्दीश्वरे जिनान्नन्तुं यानभूवं प्रियायुतः ॥ 220 ॥ खेटोऽत्र राक्षसीविद्याबलोन्मत्तोऽमिलत्पथि । प्रियामहार्षीत्प्रसभं, मां निबध्याऽधुनैव सः ॥ 221 ॥ प्राणप्रद !, जगद्वीर! तत्साहाय्यं सृजाऽधुना । जित्वाऽरातिं तमाप्नोमि,यथा प्राणेश्वरीमहम् ॥ 222 ॥ इत्थमर्थयते यावद्रत्नपालं स खेचरः । तावदागाद्यमाकृष्ट, इव तत्र स राक्षसः ॥ 223 ॥ परस्त्रीलुब्ध ! पापिष्ठ !, स्मर स्वाऽभीष्टदैवतम् । शास्ता दुरात्मनामद्य, रत्नपालस्तवाऽमिलत् ॥ 224 ॥ इत्युक्त्वा.योधितः खड्गाखड्गि स क्ष्माभुजा चिरम् । घराजितश्च भीतात्मा, जीवग्राहं स नष्टवान् ॥ 225 ॥ इत्थं हेमाङ्गदस्यार्थं, गिराऽनुक्त्वैव सोऽकरोत् । ब्रुवते हि फलेनैव, साधवः सोपयोगिताम् ॥ 226 ॥ हृष्टो हेमाङ्गदोऽथाप्य, पत्नीमित्यब्रवीनृपम् । किं कुर्वेऽद्य तवाभीष्टं, निर्निमित्तोपकारिणः ॥ 227 ॥ तदाख्यद्रनपालोऽपि, न मे किञ्चिद्विलोक्यते । सप्रियः स्वपुरे गत्वा, चिरं भुङ्क्ष सुखं सखे! ॥ 228 / / . 1. यान् गच्छन्, अभूवं आसम् । 2. 'अवाप्य' ityapi । - 25 - Page #41 -------------------------------------------------------------------------- ________________ yaduktam"upakRtyopakAryeSu, ये भवन्त्यर्थिनः पुनः । तेषु मन्ये मनुष्यत्वं, विधेर्वार्द्धकविक्रिया" ॥ 23 ॥ नृपायाऽनिच्छतेऽप्येवं, कृतज्ञः स खगो बलात् । औषधीवलयं सर्वविषावेगाऽपहं ददौ ॥ 229 ॥ अथानुज्ञाप्य स नृपं, सप्रियः स्वपुरेऽगमत् । क्ष्मापालः पुनरुत्तीर्णः, शैलशृङ्गाच्छनैः शनैः ॥ 230 ॥ मूलस्थानपुरेऽथाप्तो, दीनानाथकुटीस्थितम् । नृपो वैदेशिकश्राद्धं, भृशं ग्लानं व्यलोकत ॥ 231 ॥ दिनत्रयं नृपेणैष,करुणार्द्रहृदा तदा । . शुश्रूषितो धर्मबुद्ध्या, नानापथ्यौषधादिभिः ॥ 232 ॥ . स कारिताऽखिलप्रान्तपुण्यकृत्योऽथ भूभुजा । समाहितमना मृत्वा, दिवि देवो महानभूत् ॥ 233 ॥ रत्नपालोऽथ नृपतिः, प्रभाते प्रविशन्पुरेः । पटहोद्घोषणामेवं, श्रुतवान् राजवर्त्मनि ॥ 234 ॥ भो मन्त्रतन्त्रादिविदो ! बलवाहनभूभुजः । अद्य रत्नवती पुत्री, दष्टा दुष्टाहिना निशि ॥ 235 ॥ कृतैर्नानाप्रतीकारैरप्यजातगुणा च सा । / निश्चेष्टा मरणावस्थां, साम्प्रतं समुपेयुषी ॥ 236 ॥ यः कश्चिजीवयत्येतां, मन्त्रतन्त्रौषधीबलैः । / तस्मै राज्यार्द्धसंयुक्तामेतां दत्ते स भूपतिः ॥ 237 ॥ तदैवागण्यकारुण्यनैपुण्यानिःस्पृहोऽपि सः । जगाम पटहस्पर्शद्वारेण मापसंसदि ॥ 238 ॥ . - 26 . Page #42 -------------------------------------------------------------------------- ________________ घटते कश्चिदाम्नायः, शुद्धोऽस्मिन्निःसमाकृतौ । इति ध्यायन्नृपस्तस्मै, सादरं तामदीदृशत् ॥ 239 ॥ आडम्बराणि पूज्यन्ते, स्त्रीषु राजकुलेषु च । विमृश्यैवं च तत्र प्राक्, स नानाडम्बरं व्यधात् ॥ 240 ॥ तदौषधीरसेनाथ, विषावेगं निरस्य सः । तां सद्यो जीवयामास, हृदि हृष्टश्च तत्पिता ॥ 241 ॥ न ज्ञायते कुलाद्यस्येतीषद् हृदि विषादभाग् । वाग्बद्धोऽथ ददौ तस्मै, स राज्यार्द्धयुतां कनीम् ॥ 242 ॥ पुत्रो विनयपालस्य, रत्नपालः पराक्रमी । नूनं राजाधिराजोऽयं,केनचिद्धेतुनैककः ॥ 243 ॥ भट्टैरित्युपलक्ष्योक्ते, बलवाहनभूमिभुम् । स्थाने पुत्री प्रदत्तेति,सुतरां मुमुदे हृदि ॥ 244 ॥ रत्नवत्या समं पल्या, विलसन्पञ्चधा सुखम् । अप्याप्तातुलराज्यश्री, रत्नपालोऽथ भूपतिः ॥ 245 ॥ विश्वासद्रोहमाचीर्णं, सचिवेन दुरात्मना । तमुत्कीर्णमिव स्वान्ते, व्यस्मा(न्नहि कर्हिचित् ॥246॥युग्म्म्॥ यदुक्तम्- . "मृगेण दत्तां किं लत्तां, विस्मरेज्जातु केसरी । यत्तां स नूनं समये, सव्याजां वालयिष्यति" ॥ 24 ॥ इतश्चान्यूनसैन्येन, सहितः समये नृपः । तममात्यब्रुवं जेतुं, चचाल स्वपुरं प्रति ॥ 247 ॥ अन्यदाऽध्वनि कान्तारे, सैन्यमावास्य स स्थितः । निशीथे दूरतोऽश्रौषीदिव्यगीतध्वनिं वचित् ॥ 248 ॥ 27 Page #43 -------------------------------------------------------------------------- ________________ कृपाणपाणिरेकाकी, तत्रागात्कौतुकेन सः । प्रासांदमेकं चाद्राक्षीत्तुङ्गशृङ्गं सुधोज्ज्वलम् ॥ 249 ॥ तत्र प्रविशति क्ष्माप:, स यावत्सत्त्वसेवधिः । तावत्सखीभिः सहिता, काचिद्विद्याभृतः कनी ॥ 250 ॥ जिनाग्रे गीतनृत्यादीन्, विधाय विविधोत्सवान् । रम्यं विमानं चारुह्य, स्वस्थानमगमद् द्रुतम् ॥ 251 ॥ युग्मम् ॥ अथ प्रविष्टः प्रासादे, प्रतिमां प्रथमार्हतः । प्रणम्य परितो भ्राम्यन्, दिदृक्षू रमणीयताम् ॥ 252 ॥ सौभाग्यमञ्जरीनामाङ्कितं निपतितं पुरः । तत्र दिव्यं स वलयं, वीक्ष्य क्ष्मापतिरग्रहीत् ॥ 253 ॥ युग्मम् ॥ प्रातरागत्य कटकं, पुरतश्चलितोऽथ सः । क्रमेणाप्तः स्वराज्याप्तिसोत्कण्ठः स्वपुरान्तिकम् ॥ 254 ॥ अथ तं राज्यमादातुमागच्छन्तं महौजसम् । श्रुत्वा विषादमापन्नो, जयराजो व्यचिन्तयत् ॥ 255 ॥ प्रौढिमाप्तस्य मे कर्त्ता, किं वराकोऽयमेककः । मयेति बुद्ध्या यज्जीवन्, मोचितोऽयं तदा वने ॥ 256 ॥ मन्ये दुर्दैवनुन्नेन, तन्मया कुधिया हहा ! / विपुच्छीकृत्य कृष्णाहिर्मुच्यते स्म स्वमृत्यवे ॥ 257 ॥ यदुक्तं राजनीतौ-- " विराध्यते न नीतिज्ञैर्महानात्महिताऽर्थिभिः । कर्हिचित्स विराद्धश्च तर्हि जीवन् न मुच्यते" ॥ 25 ॥ अन्यत्राप्युक्तम् "उत्तिष्ठन्तो निवार्यन्ते, सुखेन व्याधिशत्रवः । भवन्त्युपायासाध्यास्ते, बद्धमूलास्तु मृत्यवे " ॥ 26 ॥ 28 Page #44 -------------------------------------------------------------------------- ________________ मुग्धोचितेन वातीतशोचनेनाऽमुना कृतम् । किन्त्वद्य सम्मुखीभूय, प्रिये वा मारयाम्यमुम् ॥ 258 ॥ स्वर्गाप्तिः स्वमृतौ शौर्य्याद्राज्याप्तिश्चाऽरिमारणे । शूराणां युधि तन्नूनं,मोदको हस्तयोर्द्वयोः ॥ 259 ॥ अथेत्थं धैर्यमालम्ब्य, स चित्ते सचिवाऽधमः । राज्ञः सम्मुखमागत्य, ससैन्यः समरेऽमिलत् ॥ 260 ॥ खड्गैः कुन्तैः शरवातैः, गदाभिर्मुद्गरैस्तथा । / तत्र क्रूराशयाः शूरा, मिथो युयुधिरे चिरम् ॥ 261 ॥ रत्नपालनृपालस्य, सैन्येनातिबलीयसा । जयामात्याधमस्याथ, सर्वं सैन्यमभज्यत ॥ 262 ॥ पलायमानं तद्वीक्ष्य, तंदा क्रुद्धेन मन्त्रिणा । मुक्तावस्वापिनी निद्रा, नृपसैन्ये प्रसृत्वरी ॥ 263 ॥ तया प्रनष्टचैतन्यं; नृपतेर्निखिलं बलम् । नाज्ञासीदथ शस्त्राणिं,हन्त हस्ताद्गलन्त्यपि ॥ 264 ॥ सर्वकृत्यालसं वीक्ष्य, ज्येष्ठमासीव सत्तदा । पतितः सुमहाकष्टे, व्यषीदत्स नृपो हृदि ॥ 265 ॥ अथं वैदेशिकग्लानश्राद्धो योऽभूत्सुरः पुरा । प्रत्युक्ताऽवधिरैक्षिष्ट, स तं पतितमापदि ॥ 266 ॥ तदा प्रत्युपकाराय, स तत्रागत्य कृत्यवित् । हृत्वावस्वापिनी राज्ञः, स्वस्थीचक्रेऽखिलं बलम् ॥ 267 ॥ अथ तत्सुरसांनिध्योद्भूताऽद्भुतबलं बलम् । प्रावर्त्तत पुनर्योद्धं, सोत्साहं सह शत्रुभिः ॥ 268 ॥ स्वस्थीभूते तदा सैन्ये, रत्नपालस्य भूभुजः । क्षीणविद्याबलो मन्त्री, निराशोऽभूजयश्रियाम् ॥ 269 ॥ - 28 Page #45 -------------------------------------------------------------------------- ________________ ताम् । दुष्कर्मोष्मविलीनात्मशक्तिर्भक्तिमदर्शयन् । / प्राप्तस्तत्र विपद्याऽथ, स पाप: सप्तमावनौ ॥ 270 ॥ पुष्पवृष्टिं विदधतां, नृपमूर्ध्नि दिवौकसाम् । धर्मे जयः क्षयः पाप, इत्यभूवन् गिरश्च खे ॥ 271 ॥ प्रादुर्भूयाऽथ देवोऽवक्, त्वया शुश्रूषितस्तदा । ग्लानो वैदेशिकश्राद्धः, समाहितमना मृतः ॥ 272 ॥ .. देवभूयं गतः सोऽहं, तवायातेऽद्य सङ्कटे । आगां जयश्रियं दातुं, हृत्वावस्वापिनीं सखें ! ॥ 273 ॥ . इत्युक्त्वा स सुरः स्वर्णरत्नकोटीः परःशताः । रत्नपालनृपस्याग्रे, वृष्ट्वा च दिवि जग्मिवान् ॥ 274 ॥ विजित्याऽथ जयाऽमात्यं, पौरकॢप्तैर्महामहैः । स्वराज्यपुर्यामविशत्स प्रियामिलनोत्सुकः ॥ 275 ॥ हृद्यैर्भोज्यैर्विधायाऽथ, पारणं पत्युराज्ञया । चक्रे सर्वाङ्गशृङ्गारं, हृष्टा शृङ्गारसुन्दरी ॥ 276 ॥ तास्ता: स्वशीलरक्षार्थं, श्रुत्वा सोढा: कदर्थनाः । नृपश्रेष्ठश्च मुदितः, पट्टराज्ञीमिमां व्यधात् ॥ 277 ॥ अथ पालयतो राज्यं, तस्य भूभर्तुरन्यदा । इति व्यजिज्ञपन्प्रातः, केचिदेत्य वनेचराः ॥ 278 ॥ गिरिप्रायवपुर्वन्यः, कुतश्चिजात्यकुञ्जरः । प्राप्तः प्रणुन्नस्ते पुण्यैरुद्याने राजकुञ्जर ! ॥ 279 ॥ कौतुकेन वशीकर्तुमथ तं वन्यहस्तिनम् । कुशलो गजशिक्षायां, तत्र प्राप्तो नृपः स्वयम् ॥ 280 ॥ 1. देव5 - 30 . Page #46 -------------------------------------------------------------------------- ________________ पुञ्जीकृत्योत्तरीयं प्राग्, गजस्याग्रेऽथ सोऽक्षिपत् । क्रोधोद्बोधांन्मदोन्मत्तः, सोऽव्यात्सीत्तद्रदैर्मुहुः ॥ 281 ॥ पृष्ठभागेऽथ स गजं, प्राहरद्दृढमुष्टिना । वलमानं भ्रमंश्चक्रभ्रमेणाऽखेदयच्च तम् ॥ 282 ॥ सुचिरं खेदयित्वैवं, वशीकृत्य च भृत्यवत् । उत्प्लुत्य द्रुतमारूढो, यावदेतं स भूपतिः ॥ 283 ॥ स तावद्वन्यकरटी, प्रकटीकृतकैतवः । अकस्मादुत्पपातोच्चैः पक्षिराज इवाम्बरे ॥ 284 ॥ चक्ररेखा इव नदीर्महाऽद्रीन्मूढकानिव । कीटिकानगराणीव, महान्ति नगराणि च ॥ 285 ॥ अथ राजा व्रजन् व्योम्नि, सुदूरत्वादधो भुवि । सकौतुकं वीक्षमाणस्त्यक्तभीतिर्व्यभावयत् ॥ 286 ॥ युग्मम् ॥ मित्रेणाऽनेन विविधाश्चर्यां दर्शयितुं भुवम् । हृतोऽद्याऽहं शत्रुणा वा, कचित्क्षेप्तुं महापदि ॥ 287 ॥ इति संशीतिमापन्नस्तटाके महति क्वचित् । हस्तिस्कन्धाददाज्झम्पां, स तीर्त्वा चागमत्तटम् ॥ 288 ॥ तत्राऽथ दिव्यप्रासादे, प्रविष्टः पृथिवीपतिः । तृतीयभूमावैक्षिष्ट, भस्मपुञ्ज महत्तरौ ॥ 289 ॥ तयोरदूरतो नागदन्तके चाऽवलम्बितम् । रसेन पूर्णं प्रैक्षिष्ट, तुम्बकं सुमहन्नृपः ॥ 290 ॥ गृह्णानेऽथ नृपे तत्र, तुम्बकं तत्ससम्भ्रमम् 1 रसबिन्दोर्निपतनाज्जाते दिव्यस्त्रियौ च ते ॥ 299 ॥ विस्मितोऽथ नृपोऽप्राक्षीद्दिव्यरूपे नु के युवाम् ? | अस्मादकस्मादुद्भूते, भस्मपुञ्जद्वयादुभे ॥ 292 ॥ 31 EUR Page #47 -------------------------------------------------------------------------- ________________ नृपं सप्रेम पश्यन्त्यौ, ते अप्येवमवोचताम् । उभे महाबलस्यावां, सुते विद्याभृदीशितुः ॥ 293 ॥ पत्रवल्लीमोहवल्लीनाम्यौ प्राप्ते च यौवनम् । खेटेनोद्वोढुकामेन, मातङ्गेन महौजसा ॥ 294 ॥ आवां परेधुर्हत्वाऽत्र, मुक्ते विद्याकृते गृहे । ईर्ष्यालुचित्तश्च यदा, कुत्रचित्स यियासति ॥ 295 ॥ तदावां विद्यया भस्मराशीकृत्य प्रयाति सः । अनेनोज्जीवयत्याशु, सरसेनागतः पुनः ॥ 296 ॥ प्राप्तोऽस्यद्याऽत्र नौ पुण्यैर्वरं तस्मिन् गते वचित् । दुरात्मा स तु मा ज्ञासीत्सुन्दर ! त्वामिहागतम् ॥ 297 ॥ इति ब्रुवाणयोरेव तयोर्विद्याबलोद्धतः । तत्रागमत्स मातङ्गस्तत्पाणिग्रहणोत्सुकः ॥ 298 ॥ अद्याऽस्मदर्थं पुरत्नमीदृग् हन्त हनिष्यति । अयं दुरात्मेति भृशं, विषीदन्मनसोस्तयोः ॥ 299 ॥ मामजानन्तमेवैतमायान्तं हन्मि साम्प्रतम् । क्षत्राणां वा नैष धर्मस्तत्पूर्वं वादयाम्यमुम् ॥ 30 ॥ नृपे च चिन्तयत्येवं, तत्राकस्मादुपेत्य सः । / करेणोच्छाल्य दशनैधृत्वातमवधीद्गजः ॥301॥(tribhirvishesskm) , नभोगामी गजः कोऽयं, किमर्थं चामुनाऽधुना । .. हतोऽयमिति साश्चर्यहर्षोऽभूत्स नृपस्तदा ॥ 302 ॥ इतश्च सुविषण्णात्मा, महाबाहुर्महाबलः । भ्रमन्स्वपुत्रीशुद्ध्यर्थं, तत्र सौधे समीयिवान् ॥ 303 ॥ - 2 Page #48 -------------------------------------------------------------------------- ________________ नृपं च सकनीद्वन्द्वं तत्रालोक्य मुदेत्यवग् । प्रोक्तं महानुभाव ! प्रागासीन्नैमित्तिकेन नः ॥ 304 ॥ यन्मातङ्गनभोगेन, विद्यया भस्मसात्कृतम् । कन्याद्वन्द्वमिदं दिव्यं, जीवयिष्यति यः पुमान् ॥ 305 ॥ यत्सांनिध्याय मातङ्गं, गजश्चैत्य हनिष्यति । स भावी ते सुताभर्त्ता, सत्यं सञ्जातमद्य तत् ॥ 306 ॥ अत्रान्तरे महोराशिरिवाविर्भूय सत्वरम् । कश्चित्सुपर्वा श्रीरत्नपालं सस्नेहमित्यवग् ॥ 307 ॥ तदा कृतं त्वया राजन्नुपकारं स्मरन्नहम् । जयामात्ययुधि प्राप्तस्तत्र दातुं जयश्रियम् ॥ 308 ॥ कन्याद्वयाप्त्यै त्वामद्याऽपाहरं द्विपरूपभाक् दुरात्मानं च मातङ्गनभोगं हेलयाऽहनम् ॥ 309 ॥ एतद्दिव्यरसापूर्णं, सुप्रापं सुकृतात्मभिः । * तुम्बकं चाधुना भ्रातर्गृहाणानुगृहाण माम् ॥ 390 ॥ चतुर्विंशतिवर्षाणि, कन्दमूलफलादिभुक् । प्रत्यहं प्रहरद्वन्द्वं जपन्मन्त्रमधोमुखः ॥ 311 ॥ होमं च तन्वन्मातङ्गविद्याभृद्दुष्करक्रियः । नागाधिनेतुः सन्तुष्टात्, प्राप दिव्यममुं रसम् ॥ 312 ॥ युग्मम् ॥ अस्यैकबिन्दुना स्पृष्टा, लोहस्य पलकोटयः । स्वर्णीभवन्ति शाम्यन्ति, दुःर्साध्या व्याधयस्तथा ॥ 313 ॥ अस्य स्पर्शाद्विलीयन्ते, भूतप्रेताद्युपद्रवाः । व्यापार्यमाणोऽप्यनिशं न च न्यूनीभवत्ययम् ॥ 314 ॥ 1. 'दुःसाधा' इत्यपि । 33 Page #49 -------------------------------------------------------------------------- ________________ अनेन च जगज्जैत्रमहिम्ना तिलके कृते । अजय्यः स्यान्नरोऽवश्यं, युधि देवासुरैरपि ॥ 315 / / अथान्यदपि दुःसाधं, सर्वमेतेन सिद्ध्यति । अतिशेते ततश्चिन्तारत्नादीन्यप्ययं ध्रुवम् ॥ 316 ॥ कार्ये त्वयाहमुत्पन्ने, स्मरणीयः पुनः सखे ! | इत्युक्त्वा स तिरोभूतः, सुरो विद्युत्प्रकाशवत् ॥ 317 ॥ सांनिध्येन सुरस्यास्य, विस्मितोऽथ महाबलः । विमाने नृपमारोप्य, वैताढ्ये स्वपुरेऽनयत् ॥ 318 ॥ तत्र स्वपुण्योपनते, ते कन्ये सुन्दराकृती । परिणिन्ये स भूजानिर्महाबलकृतैर्महैः ॥ 399 ॥ महाबलाद्यैर्विद्याभृद्वीरैर्विनयवामनैः । तत्र सत्क्रियमाणश्च दिनान्यस्थात्स कत्यपि ॥ 320 ॥ इतश्च तत्रैव गिरौ, पुरे गगनवल्लभे । आस्ते वल्लभभूभर्त्तुर्बली हेमाङ्गदः सुतः ॥ 321 ॥ अन्वर्थसंज्ञा दुहिता, पुनः सौभाग्यमञ्जरी । कलाकलापकुशला, क्रमाद्यौवनमीयुषी ॥ 322 ॥ पुण्यैः प्रसन्नमनसा, कुलदेव्याऽन्यदा ददे । दिव्यं रत्नमयं तस्यै, वलयं सर्वकामदम् ॥ 323 ॥ समं सखीभिः सानन्दं, तस्याश्च जिनसद्मनि । नृत्यन्त्या निशि तद्दैवात्प्रकोष्ठाद्गलितं क्वचित् ॥ 324 ॥ अबालप्रकृतिर्बाला, ततः प्रभृति खेदभाग् । हित्वा सा सरसाहारं, फलाहारा तपस्यति ॥ 325 ॥ 34 Page #50 -------------------------------------------------------------------------- ________________ पृष्टः सौवंसुतादुःखदुःखितेनाऽथ भूभुजा । इत्यष्टाङ्गनिमित्तज्ञः, स्पष्टमाचष्ट कश्चन ॥ 326 ॥ राजन् ! सौभाग्यमञ्जर्याः, स्वयंवरणमण्डपे । नूनं वलयापहर्ता, स्वयमेष्यति सत्पुमान् ॥ 327 ॥ रूपेणातिस्मरश्चैतां,स तत्र परिणेष्यति । हृष्टोऽथाऽमण्डयत्तस्याः, स्वयंवृतिमह पिताः । / 328 ॥ दूताहूताश्च बहवस्तत्रेयुः खेचरेश्वराः । महाबलाद्यानुगतो, रत्नपालोऽपि कौतुकात् ॥ 329 ॥ सुरूपान्सदलङ्कारांस्तत्रासीनान्नभश्चरान् । विलोकयन्ती प्रत्येकमेत्य सौभाग्यमञ्जरी ॥ 330 ॥ ववे वीक्ष्य स्ववलयाङ्कितहस्तं नृपं तदा । जहषुश्चोपलक्ष्यैनं, खेटा हेमाङ्गदादयः ॥ 331 ॥ युग्मम् ॥ अथान्ये खेचराः सर्वे, भूचरेण वृतामिमाम् । / वीक्ष्य विध्यातवदना, अन्योऽन्यं व्यमृशन्निदम् ॥ 332 ॥ दोष्मतामियतां विद्याभृतां चेदद्य पश्यताम् । परिणेष्यत्ययं कन्यां, तज्जीवन्तोऽपि ते मृताः ॥ 333 / / ततस्ते स्वपराभूतिप्रोद्भूतप्रबलक्रुधः । ससैन्या योद्धमुत्तस्थुः, सर्वे सन्नह्य सत्वरम् ॥ 334 ॥ महाबलैवल्लभायैः, खेटवीरैर्वृतस्तदा । तद्दिव्यरसजातौजा, युध्यजय्यः सुरैरपि ॥ 335 / / शस्त्राशस्त्रि चिरं युद्धवा, रत्नपालः क्षमापतिः । हेलया तान् द्विषोऽजैषीत्कन्यामादातुमुद्यतान् ॥ 336 ॥ 1. स्वकीय । "पृष्टोऽसौ च' इत्यपि । --- 35 - - Page #51 -------------------------------------------------------------------------- ________________ नराणां निर्जराणां च तदेत्यासन् गिरोऽभितः । सर्वानाश्चर्यमेकोऽपि, खेचरान्भूचरोऽभ्यभूत् ॥ 337 ॥ ताभिः पराभिभूताश्च तेऽभूवन्दुःखिता भृशम् । उच्च्छास्यमानाः शस्त्रीभिर्युधीव पतिता भटाः ॥ 338 ॥ रत्नपालोऽपि विद्वेषिजयश्रियमिवाङ्गिनीम् । सौभाग्यमञ्जरीं कन्यां, पाणौ चक्रे महामहैः ॥ 339 ॥ दत्ता हेमाङ्गदेनात्मप्राच्यप्रीत्या च भूरिशः । विद्या: प्रज्ञप्तिगौर्याद्याः साधयामासिवान् नृपः ॥ 340 ॥ वैताढ्यस्योभयोः श्रेण्योर्जित्वा सर्वनभश्चरान् । प्रावर्त्तयत्पुनः स्वाज्ञां, सिद्धविद्यः स भूमिभुग् ॥ 341 ॥ विविधप्राभृतश्रेणीसम्भृतश्रीस्ततोऽथ सः । ताभिः प्रियाभिस्तिसृभिः सहितः सुहिताशयः ॥ 342 ॥ निषेव्यमाणो विद्याभृद्वीरैर्हेमाङ्गदादिभिः । दिव्यं विमानमारूढः, प्राप्तः स्वनगरं सुखम् ॥ 343 ॥ गजापहारादारभ्य, दुःखदाहार्दिताः प्रजाः । स्वदर्शनसुधावृष्ट्या, सद्यो ऽशीतलयच्च सः ॥ 344 ॥ परिच्छेदस्तृतीयः , - " प्रतापतपनः प्राप्तं, प्राच्यपुण्यैः पचेलिमैः । निःसपत्नमथ प्राज्यं, राज्यं पालयतीति सः ॥ 345 ॥ अथ च कथामपूर्वामाश्चर्यभूतां यः कथयेत्पुमान् । तस्मै दत्ते सुवर्णानां दश लक्षाः स निश्चितम् ॥ 346 ॥ 36 Page #52 -------------------------------------------------------------------------- ________________ , दीनार्त्तदुः स्थानाथादीन्स्थूललक्षः स लक्षशः । साधारयत्यनुदिनं, स्वर्णलक्षा ददद्दश ॥ 347 ॥ सम्यक् काव्यरसाऽभिज्ञः स कूर्चालसरस्वती । दत्ते सत्काव्यकर्तृभ्यो, लक्षाश्चानुदिनं दश ॥ 348 ॥ सर्वत्र प्रसरत्कीर्त्तिः, कीर्त्तिदानोल्लसन्मतिः । द्वे स्वर्णलक्षे अर्थिभ्यो, विश्राणयति चान्वहम् ॥ 349 ॥ धर्मप्राप्तातुलैश्वर्यो, धर्मश्रद्धालुहृत्पुनः । संप्तक्षेत्र्यां व्यययति, त्रिंशल्लक्षीं स सर्वदा ॥ 350 ॥ स्वान्तःपुरस्वांङ्गभोगपत्तिभृत्यनियोगिषु । गजाश्वादौ च तस्याष्टत्रिंशल्लक्षव्ययो ध्रुवम् ॥ 351 ॥ अमुष्य प्रत्यहं स्वर्णकोटी ह्येवं विलोक्यते । तेन दिव्यरसेनाशु, सापि सम्पद्यते सुखम् ॥ 352 ॥ इतश्च द्यूतकारोऽस्ति, तत्रैकः प्रत्यहं च सः । . लक्षं जयति द्रम्माणां, पुनर्हारयति ध्रुवम् ॥ 353 ॥ द्रम्मंत्र्शस्तु सन्ध्यायां, ध्रुवस्तस्यावशिष्यते । तन्मूल्येनाऽथ गोधूमपूपान्पचति स क्वचित् ॥ 354 ॥ गत्वा चण्डीगृहे चण्डीस्कन्धे न्यस्य पदौ च सः । प्रदीपतैलेनाऽभ्यज्य, तान्निः शूकोऽत्ति सर्वदा ॥ 355 ॥ इंदानीमत्र यद्येति, जनः कश्चन कर्हिचित् । सर्वत्र विश्रुतं नूनं, मन्माहात्म्यमुपैति तत् ॥ 356 ॥ चिन्तयन्तीति सुचिरं, भृशं खेदमुपेयुषी । सा चण्डी कथमप्येनं, निवारयितुमिच्छति ॥ 357 ॥ 1. 'दानशौण्डः ' / 2. " व्ययति त्रिंशतं लक्षा:, सप्तक्षेत्र्यां स सर्वदा । " इत्यपि । 3. 'स्वाङ्गखान्त: पुरीभोग' इत्यपि । 39 Page #53 -------------------------------------------------------------------------- ________________ तथा भक्षयति स्वैरं, तस्मिन्यूपानथाऽन्यदा । सा तं भापयितुमना, रसनां निरसीसरत् ॥ 358 ॥ चण्डि ! खाद त्वमप्येतत्पूपखण्डमिति ब्रुवन् । जिह्वायां सोऽमुचत्साऽपि, मायया तदभक्षयत् ॥ 359 ॥ जिह्वायां सुप्रलम्बायां, कर्षितायां पुनस्त्वया । रे चण्डि ! रण्डे ! लुब्धासीत्युक्त्वा तेनाऽथ थूत्कृतम् ॥ 360 ॥ रसनां थूत्कृतोच्छिष्टां, प्रक्षिपामि कथं मुखे ? / इति ध्यात्वा तथैवास्थात्, सा विषण्णमनाः सुरी ॥ 361 / / तथा भीष्ममुखीं वीक्ष्य, चण्डी प्रातरथो जनाः । अयमुत्पात उत्पन्नोऽनायेत्यवदन्मिथः ॥ 362 / / शान्तिकादीन्यकार्यन्त, तैश्च तस्योपशान्तये । तथापि देवी रसनां, नगेच्छिष्टेत्यक्षिपन्मुखे ॥ 363 ॥ शमयत्येनमुत्पातं, योऽथ स्वर्णशतं हि सः । लभतेऽद्य जनैरेवं, पटहोऽवाद्यताऽभितः ॥ 364 ॥ आत्मप्रत्यक्षमुत्पन्नं, तमुत्पातं विदंस्तदा । स धूर्तः पटहं स्पृष्ट्वा, सुवर्णशतमग्रहीत् । / 365 / / विजनं कारयित्वाऽथ, प्रविश्यान्तर्गृहं च सः । प्रौढं पाषाणमुद्यम्य, चण्डी निष्ठुरमित्यवग् ॥ 366 / / रे चण्डि ! रण्डे ! रसनां, पश्चाक्षिप मुखेऽधुना । नो चेदनेन भक्ष्यामि, भवत्या नूनमाननम् ॥ 367 ॥ दुरात्मनोऽस्य नोद्धारः, कश्चित्पापेऽत्र कर्मणि । आत्महानिर्जने हास्यं, चेत्थं चेति भयेन सा ॥ 368 / / -- 38 :---- Page #54 -------------------------------------------------------------------------- ________________ किमप्यनर्थमेतस्मिन्निःशूके कर्तुमक्षमा । अनन्यंगतिकत्वेन, तदा जिह्वां मुखेऽक्षिपत् ॥ 369 ॥ युग्म्म्॥ शान्तेऽथ तस्मिन्नुत्पाते, पौराः प्रमुदिताः समे । धूर्त्तश्च तद्धनं सर्वं, तस्मिन्नेवोऽयहारयत् ॥ 370 ॥ - यदुक्तम् "द्विघटं ग्रहिला मूर्ध्नि, द्यूतकारकरे धनम् । हारश्च मर्कटीकण्ठे, कियढेलं हि तिष्ठति" ? ॥ 27 ॥ तदनन्तरमप्येत्य, नक्तं. चण्डीगृहे सदा । पूपानत्ति गताशङ्को, द्यूतकारस्तथैव सः ॥ 371 ॥ अथान्यदा किमप्यन्यन्निःशूके कर्तुमक्षमा । दूना दुर्विनयाच्चास्माद्भूर्ते तत्रागते निशि ॥ 372 ॥ चण्डी निष्काशयामास, दीपमेव स्ववेश्मतः । तिष्ठ दीप ! व यासीति, वदन्पृष्ठेऽचलच्च सः ॥373॥युग्म्म्॥ तदा देवीनियोगेन, दीपोऽवक् तमिति स्फुटम् । रुक्षानेवाद्धि रे! पूपांस्तैलं दास्ये न ते मनाग् ॥ 374 ॥ 'यास्याम्यब्धेः परतटं, पश्चाच्च वलसे न किम्? / सोऽथाह तैलं लास्यामि, तत्राप्येत्य व यास्यसि ? ॥ 375 ॥ दीपोऽग्रे पृष्ठतो धूर्त, इति यान्तौ द्रुतं द्रुतम् । भास्करेऽभ्युदिते प्राप्तौ, दूराटव्यामुभावपि ॥ 376 ॥ तं तदा विप्रतायैवं, तत्र दीपस्तिरोहितः । क्षिप्तोऽहिवद् रिपुर्दूर-मिति हटा च सा सुरी ॥ 377 ॥ हा ! देव्या वञ्चितोऽस्मीति, विषण्णोऽथ वने भ्रमन् । स धूर्तः प्रज्वलद्वह्निकुण्डस्य सविधे स्थितम् ॥ 378 ॥ 1. 'थं तस्मिंश्च' इत्यपि । 2. 'व दिनेऽव्ययत्' इत्यपि । 3. 'वेश्मनः' इत्यपि । Page #55 -------------------------------------------------------------------------- ________________ अप्सरोजैत्रसौभाग्यं, प्रत्यग्रोल्लासि यौवनम् । कन्याद्वयं नरं चैकं, दृष्टवान् विकलाङ्गकम् ॥ 379 ॥ युग्म्म्॥ किमर्थं के युवामोत्यादि पृष्ठे च तेन ते । नोचतुस्ते परं किञ्चिद्व्यावृत्त्याऽगात्पुरेऽथ सः ॥ 380 ॥ रत्नपालोऽत्र नृपतिस्तथ्यापूर्वाद्भुतां कथाम् । कथयित्रे सुवर्णानां, लक्षा दत्ते दश ध्रुवम् ॥ 381 ॥ इति ज्ञात्वा स राज्ञोऽथ, तद्वृत्तं सर्वमप्यवम् । कौतुकेन नृपः सद्यस्तत्र तेन सहागमत् ॥ 382 ॥ कृशानुकुण्डं किमिदं, दीनोऽयं कश्च के युवाम् । ... विश्वस्ते वदतं सम्यग, रत्नपालोऽस्म्यहं नृपः ॥ 383 ॥ पृच्छतीत्थं नृपे तस्मिंस्तयोरेकाऽवंदत्कनी । राजन् ! गन्धर्वराजस्य, नाम्ना विश्वावसोः सुते ॥ 384 ॥ देवसेना च गन्धर्वसेनेत्यावां हि विश्रुते । / तारुण्यमाप्ते लावण्यकन्दोद्भेदाम्बुदं क्रमात्. / / 385 ॥ युग्म्म्॥ . तत्तन्मन्त्रघृताहुत्यादिभिर्दीप्तातुलाऽर्चिषि । स्तब्धुं शक्ये न केनापि, मन्त्रतन्त्रौषधीबलैः ॥ 386 ॥ यमास्यभीष्मे दिव्याग्नौ, यः स्नास्यति नरोत्तमः । भावी भर्ता भवत्पुत्र्योः, स नूनं सत्त्वसेवधिः ॥ 387 ॥ युग्मम् । / परैरजेयो भविता, भरतार्द्धाऽधिपश्च सः । इति दैवज्ञवाग्नुन्नः, पिता नौ मुक्तवानिह ॥ 388 ॥ सत्त्वाधिकं च तमभिज्ञातुं तेन स्वविद्यया । हीनसत्त्वैः सुदुष्प्रेक्ष्यमग्निकुण्डमिदं कृतम् ॥ 389 ॥ 1. 'सुदुष्प्रेक्ष,' इत्यपि । -- 40 - Page #56 -------------------------------------------------------------------------- ________________ झम्पामिहाऽस्मल्लोभाच्च, ददत्कोऽप्येष खेचरः । संशयालुरभूद्देव्या, विकलाङ्गीकृतश्च तत् ॥ 390 / / निराशोऽयं निरुत्साहः, स्वस्थानं वाऽथ यास्यति । सत्त्वादृते न सिद्धिर्यत्सर्वं सत्त्वे प्रतिष्ठितम् ॥ 391 ॥ कन्यावक्त्रादिति श्रुत्वा,सत्त्वाढ्यः सहसा नृपः । कुण्डे झम्पामदात्तच्च, सत्त्वेनाऽभूत्सुधामयम् ॥ 392 ॥ तत्र स्नानेन समभूद्राजा वज्रवपुः पुनः । अथागाज्ज्ञाततद्वत्तस्तत्र विश्वावसुः खगः ॥ 393 / / रत्नपालनृपालेन, समं स्वसुतयोस्तयोः । हृष्टोऽथाचीकरत्पाणिग्रहणं स महामहै: ॥ 394 ॥ प्राप्तः प्रमुदितः पत्नीद्वयाप्त्या स्वपुरं नृपः । विंशतिं स्वर्णलक्षाश्च, तस्मै द्यूतकृते ददौ ॥ 395 ॥ आगच्छद्भिश्च गच्छद्भिरथान्यायार्जितैर्धनैः । कितवः प्रत्यहं योऽभूत्पूर्णो रिक्तः पुनः पुरा ॥ 396 ॥ नृपादासादितप्राज्यसुवर्णो न्यायवर्त्मना । सोऽप्यभूद्वर्द्धमानर्द्धिः, स्पष्टं न्यायफलं ह्यदः ॥ 397 ॥ तस्योत्तमचरित्रस्य, सोऽक्षेधूर्त्तश्च भूभुज्ः॥ परिचित्योपदेशैश्च, निवृत्तो व्यसनाध्वनः ॥ 398 / / निदाघेऽथान्यदा सिद्धसरित्स्त्रोतसि शीतले । विधित्सुः सलिलक्रीडां, नावमारूढवान्नृपः ॥ 399 / / प्रणुन्नाऽऽकस्मिकेनाऽथ, पृष्ठप्रबलवायुना । चचाल पूर्वाभिमुखं, वायुवेगेन मंङ्गिनी ॥ 400 ॥ 1. नौ । + 41 . Page #57 -------------------------------------------------------------------------- ________________ ग्रामारामादि निखिलं, चक्रारूढमिव भ्रमत् । तटयोरुभयोः पश्यत्यवनीशे सकौतुकम् ॥ 401 ॥ घटीद्वयेन पूर्वाब्धेस्तटं प्राप्याऽथ मङ्गिनी । सा स्वयं स्खलितेवास्थादुत्तीर्णश्च नृपस्तटम् ॥ 402 ॥ युग्म्म्॥ तत्रागत्य नरः कश्चिद्विनयेनावदच्च तम् । क्क प्राप्तः परदेशेऽहं, विषादमिति मा कृथाः ॥ 403महानुभावस्य तवागमनेनात्र निश्चितम् । सर्वेषामपि यद्भावि, सर्वं सुन्दरमायतौ ॥ 404 ॥ नृपस्तदा तमित्याख्यत्सुदुर्लक्षामिहायतिम् । शकुनै: कैर्निमित्तैर्वा, सौम्य ! जानासि साम्प्रतम् ॥ 405 ॥ सत्यवादी सोऽप्यवादीद्वेद्मि कालं यथोत्तरम् । , यथास्थितं हि तद्वत्तं, शृणु सत्त्वनिधेऽधुना ॥ 406 ॥ पूर्वदेशं दशग्रामकोटियुक्तममुं नृपः । रत्नसेनो भुनक्त्यत्रासन्ने रत्नपुरे वसन् ॥ 407 ॥ एकादश महेभानामस्य लक्षा महौजसाम् । रथानां विंशतिर्लक्षा, लक्षाश्च दश वाजिनाम् ॥ 408 ॥ कोट्यश्च दश पत्नीनामित्याद्यस्त्यखिलं परम् । कर्मानुभावाद् हन्नेत्रानन्दनो नास्ति नन्दनः ॥ 409 / / अथाऽस्य चाऽभूत्कनकावलीराज्यां सुताद्वयम् । तत्राद्या कनकमञ्जर्यन्या च गुणमञ्जरी ॥ 410 ॥ तयोरकस्मात्तारुण्ये, प्राच्यजन्मार्जितैरघैः । अथोदभूगलत्कुष्टमन्धता च यथाक्रमम् ॥ 411 ॥ . 1. 'अस्याथ' इत्यपि । 42 - Page #58 -------------------------------------------------------------------------- ________________ नानांशास्त्रविदो वैद्या, नृपादेशात्सहस्रशः । तयोरनेकैर्भेषज्यैश्चिकित्सां चक्रिरे चिरम् ॥ 412 / / मान्त्रिकाश्च तयोर्मन्त्रैस्तन्त्रैर्यन्त्रैश्च भूरिभिः । सप्रत्ययैः शुभोत्साहं, चक्रु काः प्रतिक्रियाः ॥ 413 ॥ यथाम्नायं यतन्ते स्म, तत्रान्येऽपि सुभूरयः । तयोः कर्मानुभावेन, परं नाभून्मनाग्गुणः ॥ 414 ॥ मन्यमाने मुधैवात्ममर्त्यजन्सामयादिते । ते दुःखान्मरणोन्मुख्यावथ जाते उभे अपि ॥ 415 ॥ तयोश्च निबिडस्नेहपाशबद्धहृदौ तदा । राजा राज्ञी च नियतं पृष्टतो मर्तुमिच्छतः ॥ 416 ॥ किंकर्त्तव्यतया मूढेरोंढाथै रथ मन्त्रिभिः । आराद्धा विविधाऽर्चाभी, राज्याधिष्ठायिनी सुरी ॥ 417 ॥ सर्वसाक्षिकमाकाशे, स्थित्वा सा स्पष्टमित्यवग् । रत्नपाल: क्षितिपतिः, पुरत्पाटलिपुत्रकात् ॥ 418 ॥ नावारूढो मत्प्रयोगात्सद्योऽप्यत्र समेष्यति । . महात्मा स च ते कन्ये, विधास्यति निरामये ॥ 419 ॥ युग्म्म्॥ इति श्रुत्वा प्रमुदिता, हृदि सर्वे नृपादयः । विद्युद्विस्फूर्जितमिवादृश्याजनि च सा सुरी ॥ 420 ॥ देव्या तदत्रानीतोऽसि, कन्याव्याध्युपशान्तये । योजनानां पञ्चशती, त्वत्पुरं स्यादितः पुरात् ॥ 421 ॥ महद्धर्या मुदिता देव्या, गिरा ज्ञातत्वदागमाः । तव सम्मुखमायान्तो, नृपाद्याः सन्ति सम्प्रति ॥ 422 ॥ 1. रोगथी पीडायेली, पोतानो मनुष्य जन्म निष्फळ मानती, ते बन्ने पण दुःखने कारणे मरण माटे तत्पर थई एम श्लोकार्थ che. Page #59 -------------------------------------------------------------------------- ________________ iti ब्रुवाण एवाऽस्मिंस्ते तत्रैत्यानमन्नृपम् । / नगरं च नयन्ति स्म, विनयाद्विविधोत्सवैः ॥ 423 / / परोपकृतिनिष्णातो, नृपाद्यैरथ सोऽर्थितः । रोगाभिभूतं तत्कन्यायुग्मं कर्तुं निरामयम् ॥ 424 / / सर्वावसरोपयोगी, स्याद्वपुःपार्श्ववर्त्ययम् । इत्यङ्गदस्थे न्यस्तोऽभूत्, prAkkiyA~llaghukumpake // 425 / / भाले तेन रसेनाऽथ, स्पृष्टा तेन कृपालुना । आसेचनकरूपश्रीस्तत्राद्या समभूत्कनी ॥ 426 ॥ अञ्जिताऽक्षी च तेनैव, कनी सद्यः कनीयसी । दिवापि तारकालोकक्षमदृष्टिरजायत ॥ 427 ॥ गुणैः क्रीते ततः पुत्र्यौ, रत्नपालनृपाय ते । प्रदत्ते रत्नसेनेन, परिणीते च तेन ते ॥ 428 ॥ रत्नसेनोऽथ जामात्रे, तस्मै राज्यमदानिजम् । स्वयं जग्राह प्रव्रज्यां, भवोद्विग्नमनाः पुनः ॥ 429 ॥ दिनानि कतिचित्तत्र, रत्नपालोऽपि सप्रियः । स्थित्वा तद्राज्यचिन्तायां, मूलामात्यान्नियुज्य च ॥ 430 ॥ पथि प्रौढोपदापाणिमिलन्नैकनृपार्चितः । बलैराकम्पयन्नुर्वी, क्रमादेति निजं पुरम् ॥ 431 ॥ इतश्चाऽपहृते नावा, नृपे सामन्तमन्त्रिणः । व्यमृशन्निति सोद्वेगं, किंकर्तव्यजडा मिथः ॥ 432 / / सम्यक् स्वरूपं हा ! राज्ञो, ज्ञायते न शुभाशुभम् । तदद्यास्वामिकं राज्यं, रक्षणीयमिदं कथम् ? ॥ 433 ॥ 1. सुंदर भटणा छे हाथमां जेने एवा मळी रहेला अने राजाथी पूजायल -- 44 - Page #60 -------------------------------------------------------------------------- ________________ प्रायो निःस्वामिकं राज्यं, सम्यग्रक्षाविधिं विना । दुष्टा द्विषोऽधितिष्ठेयुर्निर्जीवाङ्गमिवाऽमराः ॥ 434 ॥ महाभाग्यबलस्यास्य,राज्यं तावदिहास्तु वा । . इदानीं पदयोरेवमस्माकं हि कृतज्ञता ॥ 435 ॥ सामन्तामात्यसांमत्यादिति सिंहासने चिरम् । निवेश्य नेमुर्निखिला, राजवर्याः प्रभोः पदा ॥ 436 ॥ तस्मिन्सुराज्ञि राजन्या, दानसन्मानतोषिताः । न केचिदपि शून्येऽपि, राज्ये विघटितास्तदा ॥ 437 ॥ अथ दर्शनसोत्कण्ठा, अकुण्ठस्नेहसम्भ्रमाः । राज्यागच्छति ते सर्वे, सद्यः सम्मुखमाययुः ॥ 438 ॥ तान्सम्भाष्य यथौचित्यं, प्राविशत्स्वपुरेऽथ सः । दीनदुःस्थार्थिनो दानैः, प्रीणयन्परितः पथि ॥ 439 ॥ निजास्थानसभां प्राप्य, सर्वाश्चानन्दयत्प्रजाः । उदयक्ष्माभृतश्चूडां, चक्रवाकीरिवार्यमा ॥ 440 ॥ स्नेहाच्च स्ववियोगाग्निप्रज्वलन्मनसश्चिरात् । . सर्वा यथौचितालापैः, प्रेयसीरप्यपिप्रिणत् ॥ 441 ॥ शृङ्गारसुन्दरी शुद्धशीला 1 रत्नवती 2 तथा । पत्रवल्ली 3 मोहवल्ली 4, तथा सौभाग्यमञ्जरी 5 ॥ 442 ॥ देवसेना च 6 गन्धर्वसेना 7 कनकमञ्जरी 8 / गुणाच्च मञ्जरी 9 तस्य, पट्टराग्यो नवाऽभवत् ॥ 443 ॥ ग्रामाणां स्वःसमृद्धीनां, विंशतिस्तस्य कोटयः । सहस्रा रत्नयोनीनां, पत्तनानां च विंशतिः ॥ 444 ॥ 1. 'सभामाप्य' इत्यपि । 2. 'त्यस्य' इत्यपि । 3. 'तस्य विंशतिकोटयः' इत्यपि । 45. Page #61 -------------------------------------------------------------------------- ________________ वेलाकूलसहस्राणि, द्वादशैतस्य भूभुजः । दश द्वीपसहस्त्राणि तावन्तश्च किरीत्तिन्ः॥ 445 / / चत्वारिंशत्पत्तिकोट्यास्त्रिशल्लक्षाश्च दन्तिनाम् । लक्षा रथानां चाऽश्वानां, चत्वारिंशच्च निश्चिताः ॥ 446 ॥ सहस्रा जलदुर्गाणां, पञ्चाऽन्येषां च ते दश । खेटाः सहस्र सेवन्ते, तं च हेमाङ्गदादयः ॥ 447 ॥ दीनदुःस्थोद्धृतौ धर्मे, स्वाश्रितानां च पोषणे । .. तस्य राज्ञः प्रतिदिनं, स्वर्णकोटिव्ययो गृहे ॥ 448 ॥ यः प्राप्तः प्राक्तनैः पुण्यैस्तुम्बकस्थो महारसः । / तेन तावदपि स्वर्णं, तस्य सम्पद्यते सदा ॥ 449 ॥ आधयो व्याधयः सप्तापीतयश्च प्रसृत्वराः । . रसानुभावात्तद्राज्ये, प्रासरन्नहि कर्हिचित् ॥ 450 / / रत्नपालस्य नृपतेरथ मेघरथादयः । क्रमेणासशतं पुत्राः, संपत्राकृतशत्रवः ॥ 451 ॥ खेलतोऽस्य सुखाम्भोधावीदृगैश्वर्यशालिनः । सुखं दशशरल्लक्षा, व्यतीयुर्वासरा इव ॥ 452 ॥ . अथान्यदा पुरे तत्र, महासेनमहामुनिः । मूर्तो धर्म इव प्रापत्, पौरानुग्रहकाम्यया ॥ 453 ॥ . तं मिथ्यात्वविषावेगविध्वंसिवचनामृतम् । श्रद्धालुमनसः पौरा, नैके वन्दितुमाययुः ॥ 454 ॥ रत्नपालोऽपि नृपतिः, सान्तःपुरपरिच्छदः । तं जङ्गममहातीर्थमुपासितुमुपागमत् ॥ 455 ॥ . 1. उन्मूलितशत्रवः । Page #62 -------------------------------------------------------------------------- ________________ 3 संसारापारकान्तारोत्तारणप्रतिभूर्नृणाम् । तदादिशन्मुनिश्रेष्ठो, धर्ममार्गमिति स्फुटम् ॥ 456 ॥ दुःखान्नित्यापतजन्मजरामृत्यामयादिनः । बिभ्यद्योऽत्यन्तसातोद्यं, यियासत्यचिरात्पदम् ॥ 457 ॥ संसारसागरोत्तारतरणिप्रभमादरात् । स सम्यगाराधयतादन्वहं धर्ममार्हतम् ॥ 458 ॥ स चाराद्धं सुसाध: स्याजये सर्वान्तरद्विषाम् । आत्मैवाद्यो हि तेष्वेतज्जये यत्ते जिता: समे ॥ 459 ॥ yaduktam"eMge जिए जिआं पंच, पंच जिए जिआ दस । दसहा उ जिणित्ताणं, सव्वसत्तू जिणामहं ॥ 28 ॥ एंगप्पा अजिए सत्तू, कसाया इन्दियाणि अ । तेजिणित्तु जहानायं, विहरामि अहंमुणी" ॥ 29 ॥ (उत्तराध्ययन) शतं सहस्रं लक्षं वा, ये जयन्ति युधि द्विषः । तेऽपि क्रूराशयाः शूरा, नात्मानं जेतुमीशते ॥ 460 ॥ गुर्वी कोटिशिलां दो*, हेलयैवोत्क्षिपन्ति ये । युद्धैकवीरास्तेऽप्यत्र, नात्मानं जेतुमीश्वराः ॥ 461 ॥ कुलीना वाग्मिनः सम्यक्, सर्वविद्याविदो हि ये । .. नियम्य स्वहिते योक्तुं, तैरप्यात्मा न शक्यते ॥ 462 ॥ यो धर्मं बोधयत्यात्मगिरा मान् दशान्वहम् । स्वयं हि विषयान्भुते, नन्दिषेणमुनिस्तु सः ॥ 463 ॥ 1. मोक्षरूपम् । 2. "एकस्मिन् जिते जिताः पञ्च, पञ्चसु जितेषु जिता दश । दशधा तु जित्वा, सर्वशत्रून् जयाम्यहम्" ॥ इति च्छाया ॥ 3. "एकस्मिन् आत्मनि अजिते, कषाया इन्द्रियाणि च । ते जित्वा यथाज्ञातं, विहरामि अहं मुनिः" ॥ इति च्छाया । 47 - Page #63 -------------------------------------------------------------------------- ________________ yaduktam"dasa dasa divase divase, dhamme bohei ahava ahiayare / .. इयनंदिसेणसत्ती, तहविअसे स्ण्ज्म्विव्त्ती"॥30॥( उपदेशमाला) tathA"peidivasaM दसजणबोहगोऽवि सिरिवीरनाहसीसोऽवि । / सेणिअसुओऽवि सत्तो, वेसाए नन्दिसेणमुणी" ॥ 31 ॥ कश्चिद्दुष्टान् रिपएण्लक्षं, युद्धे जयति दोर्बलात् । जयेदात्मानमेकं वा, तस्यायं परमो जयः ॥ 464 ॥ yaduktam"jo सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगंजिणिज्ज अप्पाणं, एस से परमो जओ" 132. ॥ ( उत्तराध्ययन) दम्यन्ते हि सुखं नैकैरप्युन्मत्ता गजादयः । / न तु शक्यो दमयितुं, कैरप्यात्मा निरङ्कुशः ॥ 465 ॥ yaduktam"kharakarahaturayavasahA, मत्तगइंदावि नाम दम्मन्ति । इक्को नवरि न दम्मै, निर्ण्कुसोअप्प्न्नोअप्पा"॥33॥(updeshmaalaa) संविग्नैर्यैश्च संसारोद्विग्नैरात्मा हि दम्यते । अत्रामुत्राऽपि सुखिनस्ते भवेयुर्यदुच्यते ॥ 466 ॥ 1. "दश दश दिवसे दिवसे, धर्मे बोधयति अथवा अधिकतरान् । इति नन्दिषेणशक्तिः, तथापि च तस्य संयमविपत्तिः" ॥ इतिच्छाया । 2. "प्रतिदिवसं दशजनबोधकोऽपि श्रीवीरनाथशिष्योऽपि । श्रेणिकसुतोऽपि सक्तो, वेश्यायां नन्दिषेणमुनिः' ॥ इति च्छाया॥ 3. "यः सहस्रं सहस्त्राणां, संग्रामे दुर्जयान् जयेत् । एकं जयेत् आत्मानं, एष तस्य परमो जयः" / / इति च्छाया । 4. "खरकरभतुरगवृषभा, मत्तगजेन्द्रा अपि नाम दम्यन्ते" एको नवरं न दम्यते, निरङ्कुश आत्मन आत्मा" ॥ इति च्छाया ॥ -- 48 Page #64 -------------------------------------------------------------------------- ________________ 46 'अप्पा चेव दमेअव्वो, अप्पा हु खलु दुद्दम । अप्पादन्तो सही होइ, अस्सिं लोए परत्थ य" ॥ 34 ॥ (उत्तराध्ययन- 1 ) जितात्मता पुनर्लिङ्गैर्ज्ञायते न तु भाषितैः I सूर्योदयो हि प्रभया, लक्ष्यो न शपथव्रजैः ॥ 467 ॥ शमसंवेगनिर्वेदास्तिक्यमैत्रीदयादमैः । समत्वाममताद्यैश्च, ज्ञायते हि जितात्मता ॥ 468 ॥ अप्यनादिभवाभ्यस्ता, सांसारिकसुखस्पृहा । प्रायो नोत्पद्यते पुंसां, हृदि जातु जितात्मनाम् ॥ 469 ॥ यतन्ते च जितात्मानः सर्वस्थाम्ना शुभाशयाः । सर्वज्ञोपज्ञसद्धर्मानुष्ठानेषु निरन्तरम् ॥ 470 ॥ तस्माच्च सदनुष्ठानोद्योगात्तीर्णभवार्णवाः । जितात्मानोऽचिरादेव, परमं पदमाप्नुयुः ॥ 471 ॥ दृष्टान्तश्चाऽत्र वो मुग्धभट्टपत्नी सुलक्षणा । विजित्यात्मानमचिरात्परं पदमुपेयुषी ॥ 472 ॥ तथाहि -- रम्यप्रदेशः कोशाम्बीपुर्यासन्नः समृद्धिमान् । शालिग्रामाभिधो ग्रामः, प्रसिद्धः समभूत्पुरा ॥ 473 ॥ आसीत्तत्र गुणोद्दामधाम दामोदरो द्विजः । शम्भोरिवोमा सोमाऽस्य, सती प्राणप्रिया पुनः ॥ 474 ॥ मुग्धस्वभावः समभून्मुग्धभट्टः सुतस्तयोः । स्नुषा च सत्कुलोत्पन्नान्वर्थसंज्ञा सुलक्षणा ॥ 475 ॥ 1: " आत्मा एव दमतिव्य, आत्मैव खलु दुर्दमः । आत्मदान्तः सुखी भवति, अस्मिन् लोके परत्र च' 2. यस्मात्' इत्यपि । 48 ॥ इति च्छाया । Page #65 -------------------------------------------------------------------------- ________________ . 1 मुग्धभट्टोऽन्यदा पित्रोः, परलोकमुपेयुषोः । देशान्तरेऽगाद्दारिद्र्यनुन्नो मुक्त्वा गृहे प्रियाम् ॥ 476 ॥ लघोवृद्धस्य चाऽभावात्सद्मन्येकाकिनी सती । / बिभ्यत्ययसदाचारकुलमालिन्यतो हि सा ॥ 477 ॥ लोलप्रकृतितारुण्योच्छृङ्खलं विषयान् स्मरत् । निरोद्धं कथमप्यात्ममानसं नाशकत्तदा ॥ 478 ॥ युग्मम् ॥ महेभ्यपत्न्या कमलश्रियाऽथामलशीलया । समं मनोनिरोधार्थं, सा सख्यमतनोत्सती ॥ 479 ॥ . तत्सौत्य सदा स्नेहगोष्ठ्या व्याक्षिप्य सा पुनः । / मनो निषिद्धाचरणाध्वनः किञ्चिनिषिध्यति ॥ 480 ॥ अन्येआस्तत्र विमला, गणिनी विमलाशया । एत्यास्थात्सपरीवारोपाश्रये कमलश्रियः ॥ 481 ॥ अदृष्टपूर्विणी साध्वीस्तत्राप्ताथ सुलक्षणा । ताः प्रेक्ष्य मौग्ध्यात्स्वसखीमित्यप्राक्षीत्सविस्मयम् ॥ 482 ॥ नि:स्वामिका भ्रमन्त्येताः, किं सर्वत्र सखि ! क्षितौ? / कुत्रासां पत्यपत्यादि, विद्यते च कुटुम्बकम् ॥ 483 ॥ मङ्गल्यभूषाभोगाङ्गैरशेषैरपि वर्जिताः । असंस्कृताङ्गनेपथ्याः, किञ्चैता मूर्ध्नि मुण्डिताः ॥ 484 ॥ कमलश्रीरिति प्रोचे, तां मुग्धप्रकृतिं तदा । एताः सखि ! महासत्यः, सत्यसंयमजीविताः ॥ 485 ॥ मङ्गल्यभूषाविमुखास्त्यक्तनि:शेषकल्मषाः । निष्कषायामलहृदस्तत्त्वार्थोपनिषद्विदः ॥ 486 ॥ 1.बिभ्यत्यपि सदा' इत्यपि । -- 50 . Page #66 -------------------------------------------------------------------------- ________________ अजिह्मब्रह्मनिरता, विरता लौकिकाध्वनः । . सार्वोपदिष्टानुष्ठानाऽवहिताः पिहिताश्रवाः ॥ 487 ॥ सर्वां स्वजातिमुद्धा, भवकूपे निपेतुषीम् । कृतार्था अपि कृपया, विहरन्त्यभित: क्षितौ ॥ 488 ॥ (चतुर्भिः कलापकम्) मात्राद्यशेषसंसारसम्बन्धप्रतिबन्धमुक् । सर्वसावधविरतौ, लीनमासां मनश्चिरात् ॥ 489 ॥ राज्ञां दुहितरः काश्चित्काश्चिच्च व्यवहारिणाम् । एता विरक्ता भोगेभ्यो, नि:सङ्गं धर्ममाश्रिताः ॥ 490 ॥ गोत्रदेवीमिव श्रद्धावन्तश्च जननीमिव । सर्वेऽपि बहु मन्यन्ते, नृपेभ्याद्याः सदाप्यमूः ॥ 491 ॥ सखि ! सङ्गतिरप्यासां, परमार्थदृशां ध्रुवम् । जनैरपुण्यैर्दुष्प्रापा, शमसाम्यरसप्रपा ॥ 492 ॥ वन्दनाराधनाद्यासामास्तां निःशेषदुःखहृत् । एतत्पदरजोऽप्याशु, ललाटस्पृष्टमिष्टकृत् ॥ 493 ॥ इति सख्या गिरा ज्ञातसम्यक्साध्वीगुणाऽथ सा । सरलप्रकृतिश्चित्ते, दध्याविति सविस्मयम् ॥ 494 ॥ देशान्तरमिते पत्यौ, स्वल्पकालमपीह मे । सन्मार्गे न चलं चेतः, कथंचिदपि तिष्ठति ॥ 495 ॥ शीलं सर्वोपधाशुद्धं, पालयन्त्यः सदाप्यमूः । कथं नाम निरुन्धन्ति, तारुण्यतरलं मनः? ॥ 496 ॥ मन्त्रः किमासां साम्नायः, कश्चिद्वा काचिदउस्स्धी?| सम्यग्गुरूपदिष्टोऽस्ति, कश्चिदन्योऽथवा विधिः ॥ 497 ॥ __.. -- 51 Page #67 -------------------------------------------------------------------------- ________________ तत्पृच्छामि सकृत्साध्वीं, मनोरोधनिबन्धनम् । कुलस्त्रीणां हि सर्वत्र, सोपयोगं तदीक्ष्यते ॥ 498 ॥ गणिनीमथ साऽप्राक्षीदम्ब ! सम्यग् निवेद्यताम् । साध्व्यस्तरुण्यस्तरलं, रुन्धन्ति स्वमनः कथम् ? ॥ 499 ॥ साप्यूचे नव्यनव्योद्यत्सत्कृत्यव्यापृतात्मनाम् । असदध्वनि साध्वीनां, मनो जातु न गच्छति ॥ 500 .... हस्तिनो मर्मनिहिते, सदा लीनं यथाऽङ्कशे । .. . मनो हि विन्ध्यानुध्यानं विधत्ते न हि कर्हिचित् ॥ 501 ॥ लीनं सदा सुसिद्धान्ताध्ययनाध्यापनादिषु । . तथा मनोऽपि साध्वीनां, न जातु विषयान् स्मरेत् ॥ 502 ॥ यथा शृङ्खलितः कण्ठे, कपिरन्वेति योगिनम् । तथा चपलमप्यात्मव्यापार नियतं मनः ॥ 503 ॥ अप्रशस्ते प्रशस्ते वा, व्यापारे नूनमात्मनः । . प्रवर्तते मनो वाताध्वनि तूलमिवाम्बरे ॥ 504 ॥ आत्मा संयमयोगेषु, व्यापार्यः सद्भिरन्वहम् । तेषु प्रवृत्तं यद्याति, जातु नाऽसत्पथे मनः ॥ 505 ॥ "पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा, निरन्तरं व्यापूतः कार्यः" ॥ 35 ॥ (प्रशमरति) सर्वतो देशतश्चापि, विशुद्धः संयमो भवेत् । सम्यक्त्वदायें नियतं, तत्स्वरूपमिदं पुनः ॥ 506 ॥ जीवादीनवतत्त्वार्थानिसर्गाद्वोपदेशतः । सम्यग् यदङ्गी श्रद्धत्ते, तत्सम्यक्त्वमिहेष्यते ॥ 507 ॥ तत्र यः स्थिरधीः सर्वा, नित्यावश्यकक्रियाः । .. सत्यापयेद्यथाकालं, सोऽचिरान्मुक्तिमाप्नुयात् ॥ 508 ॥ -- 52 Page #68 -------------------------------------------------------------------------- ________________ साध्व्याः सदुक्तिसन्दर्भादित्यादेरुपदेशतः । प्रपेदे लघुकर्मत्वात्सा सद्यो धर्ममार्हतम् ॥ 509 ॥ " सम्यक् श्राद्धक्रियाः सर्वाः साध्वीभिरथ शिक्षिताः । यथोक्तबलं सश्रद्धा, सत्यापयति सा सदा ॥ 510 ॥ क्षयोपशमतो ज्ञानावरणीयस्य कर्मणः । साध्वीपार्श्वे प्रवचनप्रावीण्यं साऽभजत्क्रमात् ॥ 511 ॥ मनस्ततः प्रभृत्यस्या, नव्यनव्यार्हकर्मसु । लीनं मीन. इवाम्भस्सु, नाऽस्मार्षीद्विषयान्तरम् ॥ 512 ॥ अथ प्राप्तश्चिराद्देहं मुग्धभट्टोऽन्यदा प्रियाम् । अप्राक्षीत्सुभ्रु ! सुचिरं, मद्वियोगे कथं स्थिता ? ॥ 513 ॥ साप्यूचे नाथ ! सद्धर्मसततव्यापृतात्मना । मया मनसि नाज्ञायि, त्वद्वियोगव्यथा मनाक् ॥ 514 ॥ प्रिये ! स को हि सद्धर्मस्तेनेत्युक्ता वदच्च सा । ज्ञान श्रद्धानचारित्ररूपोऽसौ धर्म आर्हतः ॥ 515 ॥ यथावस्थिततत्त्वानां सङ्क्षेपाद्विस्तरेण वा । योऽवबोधस्तमत्राहुः, सम्यग्ज्ञानं मनीषिणः ॥ 516 ॥ रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते । जायते तन्निसर्गेण गुरोरधिगमेन वा ॥ 517 ॥ सर्वसावद्ययोगानां, त्यागश्चारित्रमिष्यते । , सर्वतो देशतश्चैतत्साधोः श्राद्धस्य च क्रमात् ॥ 518 ॥ इत्याद्युक्तस्तया सार्वोपज्ञधर्मः सविस्तरम् । सरलप्रकृतेश्चास्य, स भृशं रुरुचे हृदि ॥ 519 ॥ यदुक्तम् 53 Page #69 -------------------------------------------------------------------------- ________________ "अज्ञः सुखमाराध्यः, सुखतरमाराध्यते विशेषज्ञः । / ज्ञानलवदुर्विदग्धं, ब्रह्मापि नरं न र्न्य्ज्य्ति"॥36 ॥(niitishtk-2) सर्वज्ञोपज्ञसद्धर्मे, सम्यक्परिणते हृदि । निश्चयश्रावकः सोऽभून्मुग्धभट्टः शनैः शनैः ॥ 520 ॥ अथ भुञ्जानयो गान्मिथः स्निग्धहृदोस्तयोः । समयेऽजनि गार्हस्थ्याश्रमद्रुमफलं सुतः ॥ 521 ॥ . सुतमारोप्य तं कटयां, मुग्धभट्टोऽन्यदा प्रगे । shiitaato विप्रसङ्कीर्णा, धर्मार्थाग्निष्ठिकां ययौ ॥ 522 ॥ आत्मधर्म विमुच्याऽयं, श्राद्धोऽभूदित्यसूयया । ... सर्वतो मण्डलीभूय, तिष्ठन्तस्तत्र vAr3अवाः ॥ 523 ॥ श्राद्धोऽसि हन्त ! ते पापं, धर्मार्थाग्निष्ठिका ह्यसौ । अत्राऽऽगा मा महाभाग ! तव धर्मो नु दूष्यते ॥ 524 ॥ तदेत्याधुपहासोक्तीर्जल्पन्तः कथमप्यमुम् । / विदूषकप्रकृतयो, न हि तापयितुं ददुः ॥ 525 ॥(tribhirvishesskm) सोऽर्हद्धर्मोपहासेन, तेन खिन्नो भृशं तदा । समीचीनो यदि जिनोपज्ञधर्मः सनातनः ॥ 526 ॥ तदग्निपतितस्तिष्ठत्वक्षताङ्गो ह्यसौ शिशुः । . असूनृतश्चाधुनिकश्चेत्तदस्त्वेष भस्मसात् ॥ 527 ॥ इति ब्रुवाणः सहसा, तत्र ज्वलति पावके । तमक्षप्सीच्छिशुं हा ! हा !, विदधत्सु द्विजन्मसु ॥ 528 ॥ (त्रिभिर्विशेषकम्) 1. अङ्गारशकटी (a~gIThI) / 2. 'श्राद्धोऽसि ते महापापं' इत्यपि । 54 - Page #70 -------------------------------------------------------------------------- ________________ अथाऽकस्मात्सदम्भोजसम्पुटे विधृतः शिशुः । सुर्या कयचित्सर्वज्ञमतोद्योतोद्यतात्मना ॥ 529 ॥ विराध्य गुरुकर्मत्वात्सा हि पाश्चात्यजन्मनि । श्रामण्यधर्म समभूत्सामान्या व्यन्तरी सुरी ॥ 530 ॥ तयाऽन्यदा च पृष्टोऽभूत्केवली भगवनहम् । सुप्रापबोधिर्नहि वेतीति सोऽप्यवदत्तदा ॥ 531 ॥ सुप्रापबोधिर्भवती, नूनमास्ते परं त्वया । यतनीयं विशेषेण, सम्यक्त्वोद्भावनाविधौ ॥ 532 ॥ ततः प्रभृत्यवधिना, वीक्षमाणा निरन्तरम् । / ईदृक्कृत्येषु सर्वत्रावहिता तिष्ठति स्म सा ॥ 533 ॥ . तया चालोक्य तं बालं, तयाम्भोजपुटे धृतम् । नैके द्विजादयोऽभूवन्मुक्ताऽसूया मतेऽर्हतः ॥ 534 ॥ मुग्धभट्टोऽपि हि प्राप्तः, सुतमादाय सद्मनि । सुलक्षणाया मुदितस्तद्वृत्तं सर्वमप्यवग् ॥ 535 ॥ साऽप्यवादीत्त्वया देवाऽविचारितमिदं कृतम् । सम्यक्त्वं किल तत्त्वार्थश्रद्धानं युदितं जिनैः ॥ 536 ॥ येषां विशुद्ध तच्चास्ते, मिथःसाधर्मिकत्वतः । ते पक्षपांतिनः प्रेत्यः, स्युश्च सुप्रापबोधिकाः ॥ 537 ॥ साधर्मिकेभ्यो ह्यधिकः, स्नेहो येषां सुतादिषु । सिद्धान्तनीत्या नियतं, तेषां सम्यक्त्वसंशयः ॥ 538 ॥ उपयुक्ता ततो बालं, काचिच्छासनदेवता । भवितव्यतयाऽरक्षत्सम्यक्त्वोद्भावनाकृते ॥ 539 ॥ . 1. 'प्रेक्ष्याः' इत्यपि । 55 Page #71 -------------------------------------------------------------------------- ________________ जात्वज्वलिष्यच्चेद्देव्यनवधाने परं शिशुः । तीतथ्यश्चाधुनिकोऽभविष्यत्किं वृषोऽर्हत: ? ॥ 540 ॥ यत्साधर्मिकसांनिध्यं, विनापीह निरन्तरम् । सम्यगेव निविष्टोऽर्हद्धर्मस्तत्त्वदृशां हृदि ॥ 541 ॥ श्रद्धानमेव सम्यक्त्वं, तत्त्वार्थानां हि वस्तुतः । / चलाचलत्वे च हृदस्तदेव घटते कथम् ? ॥ 542 ॥ नूनं निश्चलधर्माणामीदृक् तद्बालचेष्टितम् । / विमटुंमपि नो युक्तमास्तां तत्करणं पुनः ॥ 543 ॥ . सुरासुरेन्द्रानुगतं, श्रीमन्तमजितप्रभुम् । कौशाम्ब्यां समवसृतं, निशम्यात्रान्तरे पुनः ॥ 544 ॥ मुग्धस्वभावं स्वपतिं, समयज्ञा सुलक्षणा । सम्यक्त्वधर्मे सुतरां, निश्चलीकर्तुमित्यवग् ॥ 545 ॥ युग्म्म्॥ आर्यपुत्र ! मदुक्तेऽत्र, प्रत्ययो हृदि ते न चेत् । तद्गत्वा पृच्छ कौशाम्ब्यां, सर्वज्ञमजितप्रभुम् ॥ 546 ॥ सम्यक् प्रत्येतुमथ तत्कौशाम्ब्यामेत्य सप्रियः । सोऽप्राक्षीत्तं पदैर्गुद्वैमन्वानः सर्ववेदिनम् ॥ 547 ॥ तत्किं स्वामिंस्तथेत्यत्र, भणत्येवमिति प्रभुः । . द्विजेन कथमित्युक्तः, पुनराह जगद्गुरुः ॥ 548 ॥ . श्रद्धानमेव सम्यक्त्वं, तत्त्वार्थानां यदुच्यते । मुग्धभट्टोऽथ सञ्जातप्रत्ययो maunmaashritH॥ 549 // . परोपकृतिधीराद्यगणभृत्रिजगद्गुरुम् । परिषत्प्रतिबोधार्थं, वन्दित्वाऽथेति पृष्टवान् ॥ 550 ॥ . 1. धर्मः । 2. विचारयितुम् । 56 Page #72 -------------------------------------------------------------------------- ________________ पृष्टं किमेतत् ? किं चोक्तं?, स्वामिनाऽयं च को द्विज्ः?| सर्वं तदाऽवंदत्सर्ववेदी वृत्तान्तमादितः ॥ 551 ॥ तं च वृत्तान्तमाकर्ण्य, प्रबुद्धा बहवोऽङ्गिनः । मुग्धभट्टश्च सम्यक्त्वे, स्थिरतामासदत्तमाम् ॥ 552 ॥ सप्रियः सोऽथ वैराग्यात्, प्राव्रजत्परमार्थदृग् । महानन्दपदं प्राप्तः, क्रमेणोत्पन्नकेवलः ॥ 553 ॥ भर्तुर्वियोगे ह्यात्मानं, विषयस्मरणोन्मुखम् । सम्यग् धर्मोपनिषदं, विदित्वा विमलामुखात् ॥ 554 ॥ वशीकृत्याऽर्हकृत्येषु, व्यापार्यैवं च सर्वदा । सुलक्षणापि परमब्रह्मसम्पदमीयुषी ॥ 555 ॥ युग्म्म्॥ ततो भवभ्रमोद्विग्नैर्दुःखकर्मक्षयेच्छुभिः । यत्नः कार्योऽत्र भो भव्या!, जये सर्वात्मनात्मनः ॥ 556 ॥ धर्मतत्त्वं वदत्येवं, सदस्याः सर्ववेदिनि । प्रबोधमापुर्बहवः, पद्मानीवांरुणोदये ॥ 557 ॥ अत्रान्तरे नृपश्रेष्ठो, ललाटघटिताऽञ्जलिः । इंति ज्ञानिनमप्राक्षीद्विपाकं प्राच्यकर्मणाम् ॥ 558 ॥ प्राज्यं राज्यं क्रमायातं, स्वामिन् ! मम महौजसः । जग्राह कर्मणा केन, जयामात्याऽधमस्तदा ? ॥ 559 ॥ कर्मणा केन च तदा, सती शृङ्गारसुन्दरी । बिडम्बनाः कृतास्तेन, सहते स्म सुदुःसहाः ॥ 560 ॥ प्राच्यसत्कर्मणः कस्य, प्रसादेन मया पुनः । चटत्प्रकर्षाच्चैश्वर्यलक्ष्मीरियमवाप्यत ॥ 561 ॥ 1. नित्यशः' इत्यपि । Page #73 -------------------------------------------------------------------------- ________________ कुष्ठं कनकमञ्जर्याः, केनासीत् कर्मणा पुनः? / अन्धता गुणमञ्जर्याः, केन चाऽभूद्गुणस्तयोः ? ॥ 562 ॥ देवानामपि दुष्प्रापः, सम्प्राप्तोऽयं म्हार्स्ः। कर्मणा केन च मया?, स्वामिन् ! सर्वमिदं वद ॥ 563 ॥ अथ स्त्केव्लालोकाऽऽलोकिताखिल्विस्स्त्त्प्ः। . नृपप्रष्ठं मुनिश्रेष्ठः, स्पष्टमाचष्ट पर्षदि ॥ 564 ॥ परिच्छेदश्चतुर्थः . तथाहीहैव भरतक्षेत्रे,पुरा रत्नपुरे पुरे । सङ्ग्रामवीरः समभूद्रनवीरः क्षमापतिः ॥ 565 ॥ श्रीदेवीप्रमुखाः पापविमुखाः कुशलोन्मुखाः । वल्लभा विनयौचित्यविदस्तस्याऽभवन्नव ॥ 566 ॥ तत्र चाजन्मदारिद्र्यदुःखदग्धाशयावुभौ । ... अभूतां सिद्धदत्तश्च, धनदत्तश्च वाणिजौ ॥ 567 ॥ बहूपक्रान्तमेताभ्यामर्जनाय श्रियः परम् । न सम्पन्नाः क्वचित्सा यल्लक्ष्मी: कर्मानुसारिणी: ॥ 568 ॥ अथान्यदा तयोस्तुल्यदुःखयोर्भविता कथम् ? / निर्वाहो नौ सनिश्वासमिति वार्त्तयतोर्मिथः ॥ 569 ॥ सत्पुमान् कश्चिदित्याख्यदाशासिद्धयभिधा सुरी । लङ्घनैर्नूनमाराद्धा, दारिद्र्यं वां दलिष्यति ॥ 570 ॥ युग्मम् तद्वचःप्रत्ययात्ताभ्यामथ स्वेष्टार्थसिद्धये । एकाग्रभावेनाराद्धा, विंशत्या लङ्घनैर्हि सा ॥ 571 ॥ प्रत्यक्षीभूय साऽप्यूचे, देयं लभ्यं च किन्तु नः । एवं यदेत्य मद्गहे,लङ्घथः साम्प्रतं युवाम् ॥ 572 ॥ * 58 . Page #74 -------------------------------------------------------------------------- ________________ तदाहतुस्तौ विनयाद्देयं लभ्यं च नाऽत्र नौ । दारिद्र्यदूनौ त्वद्यावां, त्वामम्ब! शरणं श्रितौ ॥ 573 ॥ मातुरड्डकमामण्ड्य, यथेष्टं याचते शिशुः । . सा तस्मै च मुदा दद्याद्देयं लभ्यं च तत्र किम्? ॥ 574 ॥ स्वेष्टं त्वत्तोऽम्ब ! लङ्घित्वा, मार्गयावस्तथाऽधुना । नूनं स्वापत्ययोस्तच्च, वत्सलत्वेन दास्यसि ॥ 575 ॥ इत्युक्तिहृष्टा साऽप्याख्यद्वत्सौ ! लक्ष्मीविवेकयोः । याच्यमन्यतरद्वस्तु, न दास्ये युवयोर्द्वयम् ॥ 576 ॥ सिद्धदत्तस्तदा लुब्धमना: कर्मानुसारिधीः । अयाचिष्टेहलोकार्थमात्रार्थी परमां रमाम् ॥ 577 ॥ कर्मानुभावात्सुमतिः, स्वल्पलोभ: शुभायतिः । विवेकं धनदत्तश्च, प्रार्थयामास तां सुरीम् ॥ 578 ॥ यादृशं यस्य सत्तायां, वेद्यं कर्म शुभाऽशुभम् । उत्पद्यते मतिस्तस्य, तादृशी हि शुभाशुभा ॥ 579 ॥ yaduktam"yathA यथा पूर्वकृतस्य कर्मणः, फलं निधान्स्थ्मिवोप्तिस्स्त्थ्ते। तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेवमतिः प्रवर्त्तते" ॥ 37 ॥ अथार्थितं तयोर्देवी, प्रतिपद्य तिरोहिता । स्वस्वसौत्य मुदितौ, चक्रतुस्तौ च पारणम् ॥ 580 ॥ देवीवरप्रणुन्नोऽथ, कश्चिन्मध्यन्दिनेऽन्यदा । योगी समांगात्साम्नायः, सिद्धदत्तस्य सद्मनि ॥ 581 ॥ बाढमावर्जितस्तेन, तथ्यैरातिथ्यकर्मभिः । तस्मै स त्रपुषीबीजान्यार्पिपत्स च योगिराट् ॥ 582 ॥ 1. तु अद्य आवां भी प्रभाएसंधि विराट. 1. 'मातस्त्वादिष्टं लङ्घित्वा' इत्यपि । -- 58 Page #75 -------------------------------------------------------------------------- ________________ भावितानि मयैतानि, सिद्धमन्त्रेण सार्दरम् । तद्वत्स! विधिनोप्तानि, रोहन्त्येतानि तत्क्षणम् ॥ 583 ॥ वल्लीवितान: स्तृणुते, घटीयुग्मेन मण्डपम् । जायन्ते परितस्तत्र, तत्कालं च फलान्यपि ॥ 584 ॥ व्यधुश्चैतान्यनाहार्यमाधुर्येण सुधामधः । .. एतैरास्वाद्यमानैश्च, क्षुत्तृट्पीडा प्रशाम्यति ॥ 585 ॥ सन्निपाताः समे वाताः, सर्वे रोगाश्च चक्षुषः । कुष्ठान्यष्टादशाप्याशु, शाम्यन्त्यास्वादितैश्च तैः ॥ 586 ॥ इत्युक्त्वा च गतो योगी, सिद्धदत्तोऽथ सद्मनि । / तानि बीजानि कतिचिद्वाटके विधिनोप्तवान् ॥ 587 ॥ तत्कालमुद्गता वल्यो, विस्तृताश्चाशु मण्डपे । ' फलिताश्च फलैराप्तवाणी नहि मृषा क्वचित् ॥ 588 ॥ शतं सहस्रं लक्षं वा, समास्मादथादरात् । तानि गृह्णन्ति धनिनो, दुष्टव्याधिभिरर्दिताः ॥ 589 ॥ रोगार्दितेभ्यो लोभेन, धनैस्तैः स्वैरमाहृतैः । / सिद्धदत्तोऽथ समभूद्धनवानचिरादपि ॥ 590 ॥ अथ तस्य गृहे वित्तमवर्धिष्ट यथा यथा । हृदीव स्पर्द्धया लोभो, वर्धते स्म तथा तथा ॥ 591 ॥ यथा लाभस्तथा लोभो, वर्धते ह्यधिकाधिकः । न रैकोट्याऽपि यत्तृप्तो, द्विमाषाऽर्थी पुरा द्विजः ॥ 592 ॥ 1. 'भूरिशः' इत्यपि । -- 60 - Page #76 -------------------------------------------------------------------------- ________________ तथा चोक्तं सिद्धान्ते "जैहा लांहो तहा लोहो, लाहा लोहो पवड्ढई । दोमासकणयकज्जं, कोडीएऽवि न निट्ठिअं" ॥ 38 ॥ (उत्तराध्ययनसूत्र ) anyatrApyuktam"tRSNAkhAniragAdheyaM, दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते ॥ 39 ॥ " ततो लोभाभिभूतात्मा, सिद्धदत्तोऽन्यदा निशि । यामे प्रबुद्धः पाश्चात्ये, चिन्तयामास चेतसि ॥ 593 ॥ मच्चित्तेष्टं कथं वित्तं, लाभैर्मेलिष्यतीदृशैः । घटा नूनमवश्यायैर्भियन्ते नहि कुत्रचित् ॥ 594 ॥ तदनर्गलवित्ताप्त्यै, पोते गच्छामि साम्प्रतम् । अश्वैः पोतैरश्मभिर्वा, यल्लक्ष्मीरतिशायिनी ॥ 595 ॥ इति चित्ते स निश्चित्य, वित्तार्थी प्रातरुत्थितः । परद्वीपोचितैः पण्यैर्वहनं भृतवान् द्रुतम् । / 596 ॥ रैसे विमलो बाल्यवयस्यः zasya'vAgmanAH । पारिणामिकधीरास्ते, स तदा हि तमित्यवग् ॥ 597 ॥ आस्तां दूरे धनं बन्धो !, त्यागभोगप्रवर्त्तकम् । पुरा भोजनमप्येकदिनस्यासीन्न ते गृहे ॥ 598 ॥ साम्प्रतं तव सम्पन्नं, यदि पुण्यैरियद्धनम् । प्राणान्तकष्टे तत्पोते, किं लोभाद्व्रजसि स्वयम् ? ॥ 599 ॥ पोते प्राणान्तकष्टेऽपि, यान्ति युक्तं हि दुर्गताः । यतस्ते हृदि मन्यन्ते, दारिद्र्यान्मरणं सुखम् ॥ 600 ॥ 1. "यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते । द्विमाषकनककार्यं, कोट्याऽपि न निष्ठितम् " ॥ इति च्छाया । 1. 'वखाणवा लायक छे वाणी अने मन जेनुं एवो' 61 Page #77 -------------------------------------------------------------------------- ________________ यदुक्तम् "उत्तिष्ठ क्षणमेकमुद्वह सखे ! दारिद्र्यभारं मम, श्रान्तस्तावदहं चिराच्च शरणं सेवे त्वदीयं सुखम् । इत्युक्तो धनवर्जितेन सहसा गत्वा श्मशानं शवो, दारिद्र्यान्मरणं परं सुखमिति ज्ञात्वा स तूष्णीं स्थितः " ॥ 40 ॥ चिकीर्षवः स्वनिर्वाहं, सुखैर्दुःखैर्यथो तथा । आदायाऽपरवित्तानि यान्तु पोते बुभुक्षिताः ॥ 601 ॥ व्याप्रियन्ते तु धनिनो, येऽत्र संक्लेशकर्मसु । भोगत्यागवियुक्तास्ते, दैवकर्मकृतो ध्रुवम् ॥ 602 ॥ शास्त्रे सुधीभिरुदरं, नूनं दुष्पूरमुच्यते । तुष्येदिष्टान्नभुक्तौ तु तदपि प्रहरद्वयम् ॥ 603 ॥ असंख्यैः स्वर्णरत्नाद्यैराहारैश्चातिपेशलैः । मनस्तु लुब्धप्रकृति, क्षणं जातु न तुष्यति ॥ 604 ॥ सद्मन्यसंख्याः स्युः प्रौढाश्चेन्मणिस्वर्णराशयः । तथापि तुष्टिः पुष्टिर्वा, पुंसामेवाशनादिभिः ॥ 605 / / तन्निर्वाहोचिते वित्ते, क्लिंश्यन्ते किं मुधा जडा: ? / . अप्यद्भुतधनावाप्तौ, लोभस्यान्तो हि न क्वचित् ॥ 606 ॥ यदुक्तम् "धनहीनः शतमेकं, सहस्त्रं शतवानपि । सहस्राधिपतिर्लक्षं, कोटिं लक्षेश्वरोऽपि च ॥ 41 ॥ कोटीश्वरो नरेन्द्रत्वं, नरेन्द्रश्चक्रवर्त्तिताम् । चक्रवर्त्ती च देवत्त्वं, देवोऽपीन्द्रत्वमिच्छति ॥ 42 ॥ 1. 'मूर्खाः क्लिश्यन्ति किं मुधा' इत्यपि । दर Page #78 -------------------------------------------------------------------------- ________________ इन्द्रत्वेऽपि हि सम्प्राप्ते, यदीच्छा न निवर्त्तते । मूले लघीयांस्तल्लोभः, शराव इव वर्द्धते" 143 ॥ (योगशास्त्र प्र. 4) महीयसाऽपि लाभेन, लोभो न परिभूयते । जीयेत मात्राहीनेन, मात्रासमधिकः कथम्? ॥ 607 ॥ अतिलोभो नृणां नूनं, महानाय जायते । अकाण्डे श्रेष्ठिनः शृङ्गदत्तस्याऽभूद्यथा पुरा ॥ 608 ॥ स शृङ्गदत्तो गदितः, कोऽतिलोभनिदर्शनम् । सिद्धदत्तेनेति पृष्टस्तद्वृत्तं सोऽखिलं जगौ ॥ 609 ॥ तथाहि- .. नगरे रोहणे नानापुंरत्नोत्पत्तिरोहणे । समभूच्छृङ्गदत्ताख्यो, व्यवहारी महाधनः ॥ 610 ॥ उत्तमाखिललोकेऽत्र, नीलीवन्मलिनात्मकम् । हर्तुं दृग्दोषममुकं, मन्ये विधिरवासयत् ॥ 611 ॥ द्वात्रिंशत्स्वर्णकोटीशोऽप्यन्वहं स गतत्रपः । लोभाभिभूतः सामान्यकृत्यानि सृजति स्वयम् ॥ 612 ॥ वयंस्थाः सन्तिः चत्वारस्तनया विनयान्विताः । चतस्त्रस्तस्य तारुण्यभरमाप्ताः स्नुषाः पुनः ॥ 613 ॥ स व्यवहारिकाचारद्रविणव्ययभीरुहृत् । गृहे दत्ते तु न स्थातुं, किञ्चित्कार्यमिषात्सुतान् ॥ 614 ॥ चैत्ये पौषधशालायां, विवाहे च चतुष्पथे । नैति वित्तव्ययाद्विभ्यत्समुदाये च स क्वचित् ॥ 615 ॥ मा विक्षत्कोऽपि भिक्षार्थी, मत्सद्देति भयेन सः । द्वारे कपाटद्वितयं, दत्ते तत्राऽर्गलां पुनः ॥ 616 ॥ Page #79 -------------------------------------------------------------------------- ________________ मार्गणानां मार्गयतां, दत्ते गाली: स निष्ठुराः । प्रसह्याऽन्तः प्रविशतां, तेषां च गलहस्तकम् ॥ 617 ॥ सदापि हृदि वित्तार्थ्चिन्तालो विलिखन् भुवम् । कपोलहस्तकं दत्ते, स श्लथीभूतकन्धरः ॥ 618 ॥ इति प्राय: प्रतिदिनं, षड् दानानि ददात्ययम् । तथाप्यदाता प्रथितो, यश: पुण्यैरवाप्यते ॥ 619 ॥ द्वारे प्रवेष्टुं कार्पण्यान्नित्यं द्वास्थ इवार्थिनाम् । स्नुषाश्चाऽसूयया जातु, निःसर्तुं न ददाति सः ॥ 620 / / नृपचौरनिधीशानां, कोशाध्यक्षोऽत्र निर्ममे । . वेधसा कृपणो दातृगुणाभिव्यक्तये ध्रुवम् ॥ 621 ॥ yaduktam"vinA कदर्यं दातापि, नाऽभविष्यत्प्रसिद्धिमान् । निशां विना कथं नाम, वासरोऽयमितीष्यते?" ॥ 44 ॥ म्लेच्छगेहमिवाऽस्पृश्यं, त्याज्यं चण्डालकूपवत् । रथ्यानीरवदश्लाध्यं, तत्सद्माभूच्छनैः शनैः ॥ 622 ॥ यत uktam"kiMzuke किं शुकः कुर्यात्, फलितेऽपि बुभुक्षितः । अदातरि समृद्धेऽपि, विदधत्यर्थिनः किमु?" ॥ 45 ॥ यौवनोच्छृङ्खलास्तत्र,काराक्षिप्ता इवाथ ताः । कालं नयन्ति कष्टेन, मिथः सख्यजुषः स्नुषाः ॥ 623 ॥ तं वीक्ष्य श्रेष्ठिनं द्वारे, मूर्तं पापमिवान्यदा । व्योमाध्वनागात्प्रच्छन्नं, सद्मान्तः कापि योगिनी ॥ 624 ॥ 1. 'स्नुषाणां ceya'yA' इत्यपि । - 64 Page #80 -------------------------------------------------------------------------- ________________ अकस्मादागतां तत्र, तामालोक्य ससम्भ्रमम् । उत्तस्थुः सम्मुखं सर्वास्ता: स्नुषाः प्रोचिरे च ताम् ॥ 625 ॥ किं पाश्चात्यभवाऽरातिः, श्वशुरः स मृतोऽद्य नः ? | यदस्मत्सुकृताकृष्टा, मातरन्तरिहागमः ॥ 626 ॥ सगर्वं साप्यवग् वत्सा !, नानामन्त्रौषधीविदाम् । न नः किमपि दुस्साधं, दुर्गमं च जगत्यपि ॥ 627 ॥ कलाकौटिल्यकुशलामथ तामाकलय्य ताः । प्रीणयित्वा -बहुविधातिथ्यैरिति बभाषिरे ॥ 628 ॥ मातराशैशवादत्र, क्षिप्ताः कारागृहे वयम् । साम्प्रतं शरणं प्राप्ता, भवतीमादियोगिनीम् ॥ 629 ॥ विचित्राऽऽश्चर्यविपुलां विपुलां कथमप्यमूम् । " प्रसीद दर्शयास्माकं, तत्कलाकुशलेऽधुना ॥ 630 ॥ एभिः सभक्तिवचनैर्भृशमानन्दिताऽथ सा । दत्ते स्म तासां साधारां, विद्यां गगनगामिनीम् ॥ 631 ॥ ततश्चित्ते प्रमुदिताश्छुटिता इव बन्धनात् । चतस्त्रोऽपि हि ता वध्वः, सर्वाभरणभूषिताः ॥ 632 ॥ वाटकस्थं महत्काष्ठमारुह्य शुषिरं शनैः । सद्मसर्वजने सुप्ते, स्वर्णद्वीपे ययुर्निशि ॥ 633 ॥ युग्मम् ॥ विविक्तेऽथ क्वचित्स्थाने, तत्र काष्ठं विमुच्य ताः । सुरक्रीडापुरस्यान्तर्विविशुः कौतुकोत्सुकाः ॥ 634 ॥ तत्र च स्फारशृङ्गारानिन्द्रादीन् क्रीडतः सुरान् । नृत्यं चाप्सरसां रम्यं, स्वेच्छया ता व्यलोकयन् ॥ 635 ॥ 1. पृथ्वी E?! Page #81 -------------------------------------------------------------------------- ________________ काष्ठं तदेव चारुह्य, निशान्त्यप्रहरे रहः । / स्वसौत्य यथास्थानं, सुषुपुस्ताः सकैतवाः ॥ 636 ॥ यौवनेनोद्धता: स्वेच्छाविहाराभिरताश्च ताः । / एवं केनाऽपि( प्य )विदिताः, गच्छन्त्यायान्ति चानिशम् ॥ 637 ॥ यैः स्वबुद्ध्याम्बुधेरम्बु, प्रमातुं पार्यते पलैः । स्त्रीचरित्रं हि गहनं,न सम्यग् बुध्यतेऽपि तैः ॥ .638 ॥ yaduktam"azvaplutaM माधवगर्जितं च, स्त्रीणां चरित्रं भवितव्यतां घ । अवर्षणं चापि च वर्षणंच, देवा न जानन्ति कुतो म्नुस्स्या:?"146॥ प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः ॥ 47 ॥ ___ . ( योगशास्त्र प्र. 2-85) "विहिविलसिआण खलभासिआण तह कूद्द्म्हिल्च्रिआन्न्। मणवंछिआण पारं, जाणइ जै होइ सव्वन्नू" ॥ 48 ॥ अथान्यदा श्रेष्ठिनोऽस्य,भुजिष्यः कुशलाभिधः । सुमहत्काष्ठमन्योऽन्यस्थाने नित्यमवेक्ष्य तत् ॥ 639 ॥ को वियच्चालयत्येतद्वीक्षेऽद्येति विचिन्त्य सः । निशीक्षमाणो निभृतं, वधूवृत्तमबुद्ध तत् ॥ 640 ॥ युग्म्म्॥ सदैवैताः क्व यान्तीति?, जिज्ञासुः स च कौतुकी । प्रच्छन्नः प्राक् प्रविश्याऽस्थाद्रात्रौ तत्काष्ठकोटरे ॥ 641 ॥ . प्राग्वत्तत्काष्ठमारुह्य, तनिश्यपि नभोऽध्वना । विहृत्य स्वेच्छया स्वर्णद्वीपतो गृहमाययुः ॥ 642 ॥ 1. "विधिविलसितानां खलभाषितानां तथा कूटमहिलाचरितानाम् । ___ मनोवाञ्छितानां पारं, जानाति यदि भवति स्र्व्ज्ञ्य्ः"॥ इति च्छाया । 1. नोकर Page #82 -------------------------------------------------------------------------- ________________ प्रच्छन्नः सोऽपि तद्वृत्तं, सर्वं ज्ञात्वा यथास्थितम् । लात्वा स्वर्णेष्टकायुग्मं तथैवागत्य सुप्तवान् ॥ 643 ॥ तासां तेनाऽत्यसंभाव्यचरित्रेण चमत्कृतः । , एवं च चिन्तयामास स चित्ते चतुरश्चिरम् ॥ 644 ॥ नारी यदबला मुग्धा, मधुरं चोच्यते विषम् । तन्मन्ये वैपरीत्योत्थलक्षणाया निदर्शनम् ॥ 645 ॥ मुग्धाभिरपि नारीभिर्वञ्च्यन्ते हि विचक्षणाः । अबलाभिरपि क्षिप्रं, जीयन्ते च महौजसः ॥ 646 ॥ रक्षतीतीर्ष्यया श्रेष्ठी, द्वारस्थः सर्वदाप्यमूः । स्वैरं विहृत्य सर्वत्राऽऽयान्ति त्वेताः स्वविद्यया ॥ 647 ॥ उच्छृङ्खलत्वे मनसः, स्त्रीणां दुष्टात्मनां ततः । व्यर्थो रक्षाविधिर्बाह्यो, लोकेऽपीति यदुच्यते ॥ 648 ॥ "मनो निबद्धं न स्त्रीणां किं बद्धो मूढ ! कम्बलः । तासां स्वेच्छाप्रवृत्तौ हि किं कुर्यात्कम्बलो बलम् ?" ॥ 49 ॥ महाकव्रिभिरित्युक्तम् "कल्लोलैः सह पांशुखेलनतया लोलेयमित्याशयादेकस्तम्भसरोजसौधकुहरे सिन्धोः सुता शौरिणा । यन्न्यस्ताऽपि पितामहप्रहरके हा! नित्यमिन्दोः, करैर्निर्यात्यर्ककरैरुपैति च नमो नारीचरित्राय तत्" ॥ 50 ॥ तन्ना रसदाचाराऽध्वनो नूनं निवर्त्तयेत् । कुलमेवार्गलीभूयाऽथवा दुर्गतिदुःखभीः ॥ 649 ॥ जागरित्वेति स चिरं, सुप्तः स्वर्णाप्तिगर्वितः । शब्दितः श्रेष्ठिनाप्येत्य प्रातर्नोत्तरमप्यदात् ॥ 650 ॥ 67 Page #83 -------------------------------------------------------------------------- ________________ प्राक् स्वयं बुध्यते काले, वादितो वक्ति च द्रुतम् । किं जागर्ति न वाऽद्यायं?, जाग्रद् वा किं न जल्पति ? ॥ 651 ॥ गर्वितस्तत्किमद्यायं?, किञ्चिन्नव्यधनाप्तितः । उच्चावचवचोभिर्वा, किं केनाप्येष रोषितः ? ॥ 652 ॥ . रोगातः किमु वेत्यादि, निर्णिनीषुः स दाम्भिकः । स्वहस्तेन तमुत्थाप्य, साश्रुदृष्टिस्तदेत्यवग् ॥ 653 ॥ त्वं में चतुर्णां पुत्राणां, स्नेहपात्रं हि पञ्चमः । तदद्यानीदृश इवालोक्यसे वत्स ! किं वद ? ॥ 654 ॥ . .. तैः स्नेहवचनैराईभूतहच्छेष्ठिनेऽथ सः । निखिलं तद्वधूवृत्तं, यथादृष्टमवोर्चत ॥ 655 ॥ . . निशम्य तदसंभाव्यं, स्वयमीक्षितुमुत्सुकः । तं वासरं शरत्प्रायं, तदा श्रेष्ठी ह्यमन्यत ॥ 656 ॥ आसन्नमरणः सोऽथ, कपटी तद्भुजिष्यवत् । निशि प्रविश्य प्रच्छन्नं, तस्थौ तत्काष्ठकोटरे ॥ 657 ॥ तन्निश्यपि स्नुषाः प्राग्वत्तदारुह्य नभोऽध्वना । स्वर्णद्वीपे ययुः काष्ठं, मुक्त्वा च विविशुः पुरे ॥ 658 ॥ श्रेष्ठी लोभाभिभूतश्च, तदा निर्गत्य कोटरात् । स्वर्णेष्टकाभिर्नैकाभिरभार्षीत् कोटरं हि तत् ॥ 659 ॥ लब्धद्रव्यागमोपायहृष्टस्तत्कोणके क्वचित् । .. वध्वागमनवेलायां, निलीयास्थाच्च पूर्ववत् ॥ 660 ॥ कृतार्थास्तावदागत्य, तदारुह्य च सत्वराः । अब्धेरुपरि ता व्योनि, चेलुः स्वनगरं प्रति ॥ 661 ॥ तत्काष्ठं पथ्यभूत्तासां, भूरिभारात्सुदुर्वहम् । ततो भानूदयाऽऽसत्त्या, विषण्णास्ता मिथोऽवदन् ॥ 662 ॥ 1. मचीकथत् इत्यपि । -- 68 Page #84 -------------------------------------------------------------------------- ________________ मुच्यतेऽद्य स्वस:! काष्ठमेतदुर्वहमम्बुधौ । आदास्यते श्वः सुवहं, काष्ठमन्यत् पुनर्लघु ॥ 663 ॥ कोटरस्थस्तदा श्रेष्ठी, तन्निशम्य वचः स्नुषाः । मामज्ञात्वाऽत्र मध्यस्थमेतन्मा क्षेप्सुरम्बुधौ ॥ 664 ॥ इति बिभ्यन्मनाः प्रोचे, मध्येऽहं श्वशुरोऽस्मि वः । तत्काष्ठमेतज्जलधौ, स्नुषा मा मुचताऽधुना ॥ 665 ॥ युग्म्म्॥ तं ज्ञात्वा काष्ठमध्यस्थं, मनसि क्षुभिता भृशम् । बुद्धयैवं पारिणामिक्या, व्यमृशन्नथ ता मिथः ॥ 666 ॥ सम्यग्ज्ञातात्मदुर्वृत्तो, जीवनद्य गतो गृहम् । नूनं शुभाय भविता, दुरात्मा नायमात्मनाम् ॥ 667 ॥ स सर्पघटवक्षिप्रं, तदयं क्षिप्यतेऽम्बुधौ । ईदृग् विलोक्यमानो हि, न प्राप्योऽवसरः परः ॥ 668 ॥ ततः प्रक्षिप्य तं तत्र, स्वं दुष्कर्मेव मूर्त्तिमत् । आसंस्ताः सुखिताः स्वेच्छत्यागभोगैश्चिरं गृहे ॥ 669 ॥ संगृह्य भूयसी: स्वर्णेष्टका लोभेन भूयसा । द्वात्रिंशत्स्वर्णकोटीशो, यथा भ्रष्टः स्वजन्मनः ॥ 670 ॥ प्राणान्तकष्टे तत्पोते, भूरिलोभाच्चटंस्तथा । अप्यपत्यधनायुर्व्यः, कर्हिचिन्मित्र! मा भ्रशः ॥ 671 ॥ तवासप्तमसन्तानभोग्यमास्ते धनं गृहे । हा! कष्टं कष्टमीदृक्षं, तत्किमाद्रियसेऽधुना ? ॥ 672 ॥ सुखं निषण्णः स्वगृहे, वित्तैर्वित्तमुपार्जयन् । त्यागभोगैर्निजं जन्म, कृतार्थय महाशय ! ॥ 673 ॥ . मित्रेणैवं बहूक्तोऽयं, नानादृष्टान्तयुक्तिभिः । परं विवेकवैकल्यात्किञ्चिन्नाऽमस्त तद्धितम् ॥ 674 ॥ Page #85 -------------------------------------------------------------------------- ________________ अथातितृष्णातरलः, कृतकौतुकमङ्गलः । पोतमारुह्य जलधौ, स ययौ मन्दिरे क्वचित् ॥ 675 ॥ व्यवहृत्य चिरं तत्र, प्राप्तातुलधनश्च सः । ववले सपरीवारस्तथैव स्वपुरं प्रति ॥ 676 ॥ . तस्मिन्नीप्सितलाभाप्त्या, हृष्टेऽथायाति वर्त्मनि । दुर्दैवनुन्नैर्दुर्वातैरकस्मादब्धिरक्षुभत् ॥ 677 ॥ लोला अकस्मात्कल्लोलाः, करालाकृतयस्तदा । .. श्मशान इव वेतालास्तत्रोत्तस्थुः पदे पदे ॥ 678 ॥ पोतस्तैरुत्पतन्नुच्चैः, सद्यः स्वर्गं व्रजन्निव । मत्रतर्कि निपतन्, पातालं प्रविशन् पुनः ॥ 679 ॥ सिद्धदत्तादिभिस्त्यक्तजीविताशैस्तदा द्रुतम् । क्षिप्तं पोतं लघूकर्तुं, पण्यं निःशेषमम्बुधौ ॥ 680 ॥ लघूभूतोऽथ तत्पोतो, वायुनोत्पाट्य तूलवत् । .. भवितव्यतया शून्यद्वीपे क्वचिदनीयत ॥ 681 ॥ तत्तटं प्राप्य सञ्जातजीविताशा: प्रमोदिनः । , सिद्धदत्तादयः सर्वे,तदा तत्रोदतारिषुः ॥ 682 ॥ भोज्ये क्षीणे स्वलोकानां, निर्वाहार्थमथोप्तवान् । ' तानि त्रपुष्या बीजानि, सिद्धदत्तस्तटक्षितौ ॥ 683 ॥ तत्कालमुद्गता वल्लयः, प्रवृद्धाः फलिताश्च ताः । स्वादयन्तः फलान्यासां, सुखिनश्चाऽभवजनाः ॥ 684 ॥ निर्गत्याथान्यदाऽम्भोधेस्तत्रैका जलमानुषी । आगमद्विभ्यती तानि, फलान्यत्तुं शनैः शनैः ॥ 685 ॥ पाणावादाय पोतस्थं, रत्नमेकं प्रदर्शयन् । तां फलान्यदतीं धूर्तः, सिद्धदत्तो निषिद्धवान् ॥ 686 / / Page #86 -------------------------------------------------------------------------- ________________ तद्देवीवरमाहात्म्यात्साप्यजानादिति स्फुटम् । मर्त्योऽयमीदृग्रत्नानि फलमूल्यं हि याचते ॥ 687 ॥ ततः प्रविश्य चाम्भोधौ, गृहीत्वा विविधान् मणीन् । तत्रैत्य फललोभेन, सिद्धदत्ताय सार्पिपत् ॥ 688 ॥ तस्यै फलानि तावन्ति तदा तानि स दत्तवान् । फलान्यस्यै ददात्येवं, रत्नान्यादाय सोऽन्वहम् ॥ 689 ॥ एवं क्रमेण विश्वासादन्योऽन्यैर्जलमानुषैः । तस्मै तत्फलमूल्येन, मणयः कोटिशो ऽर्पिताः ॥ 690 ॥ मेलितैर्मणिभिर्भृत्वा तं पोतमथ भूरिभिः । मुदितः स्वपुरं प्राप, सिद्धदत्तः शुभेन सः ॥ 691 ॥ कोटिशो वीक्ष्य रत्नानि, रत्नवीरेण भूभुजा । अथाऽऽज्ञा लुब्धचित्तेन, तत्पोते त्वरितं ददे ॥ 692 ॥ मया मत्वा तृणं प्राणानवगाह्य महार्णवम् । हा ! कष्टेनार्जिता लक्ष्मीरियमद्यागमद्वथा ॥ 693 ॥ चेंन्माता तु विषं दत्ते, विक्रीणांति पिता सुतम् । राजा हरति सर्वस्वं, का नु तत्र प्रतिक्रिया ? ॥ 694 ॥ त्रुटिताशं मनस्येवं, सिद्धदत्ते विषीदति । दिने त्रयोदशेऽथाज्ञां स्वयमेवाऽमुचन्नृपः ॥ 695 ॥ सिद्धदत्तस्ततो हृष्टः, पोतादुत्तार्य तान्मणीन् । विक्रीय चासीत् षट्षष्टिस्वर्णकोटीश्वरः पुरे ॥ 696 ॥ निर्विवेकस्तु मिलति क्वचिन्नैष महाजने । स्वलक्ष्मीगर्वितश्चैतं, तृणायापि न मन्यते ॥ 697 ॥ नापि व्यययति क्वापि धर्मे काणकपर्द्दिकम् । तनुते स्वजनादीनामपि नोपकृतिं मनाक् ॥ 698 ॥ 1. 'विक्रीणीते' इति स्यात् । 2. 'क्वचिद्व्ययति धर्मादौ, नापि' इत्यपि । ,. 71 Page #87 -------------------------------------------------------------------------- ________________ न महत्यर्हतो जातु, गुरूंश्चापि न वन्दते । वित्तैकचित्तः पशुवत्, स्वजनुर्गमयत्यसौ ॥ 699 ॥ स क्रमानिर्विवेकत्वाद्विमुक्तो विनयादिभिः । / द्वेष्यो महाजनस्याऽभूदक्षिपट्ट इवान्वहम् ॥ 700 ॥ देवीवरानुभावनोत्पन्नाऽमलविवेकधीः । त्रिसन्ध्यं धनदत्तस्तु,पूजयत्यर्हतः सदा ॥ 701 ॥ . स धर्म सद्गुरोः सम्यक्, श्रद्धालुः शृणुतेऽन्वहम् । महाकार्येऽपि न समं, केनचित्कलहायते ॥ 702 ॥ प्राणातिपाताद्विरतो, न मृषा जातु भाषते । . वित्तं नाऽदत्तमादत्ते, स परस्त्रीपराङ्मुखः ॥ 703 ॥ दूरं त्यजति सप्तापि, व्यसनानि विशुद्धहृत् । महाजनान्तः स मिलंस्तदुक्तं तनुतेऽखिलम् ॥ 704 ॥ दयालुर्दीनदुःस्थादौ, परोपकृतिकर्मठः । सोऽल्पवित्तोऽप्युदात्तात्मा, पात्रे दत्ते यथोचितम् ॥ 705 ॥ परकायैककुशलः, परऋद्धिष्वमत्सरी । स्वजनुः सदनुष्ठानैस्तनुते स फलेग्रहि ॥ 706 ॥ सम्यग्विवेकाविर्भावोल्लसितैर्विनयादिभिः । अन्यैरपि गुणैश्चासीदिष्टः शिष्टजनेषु सः ॥ 707 ॥ अथान्यदा पुरे तत्र, कश्चिद्वैदेशिको वणिग् । असाध्यव्याधिना ग्रस्तो, निशि शून्यमठे मृतः ॥ 708 ॥ तत्संस्काराय मिलितः, सर्वस्तत्र महाजनः । धनदत्तोऽपि तत्राऽगाद्विवेकोद्दिष्टसत्पथः ॥ 709 ॥ . निर्विवेकधनोन्मादविस्मृतात्मा तु तत्र सः । सिद्धदत्तो हि न प्राप्तस्तेनात्याकारितो बहु ॥ 710 ॥ 1. 'वृद्धि इत्यपि । Page #88 -------------------------------------------------------------------------- ________________ श्मशानेऽथ तमादाय, प्राप्तः सर्वो महाजनः । न त्वज्ञातकुलस्यास्य, कश्चिद्दत्ते हुताशनम् ॥ 711 ॥ विमृश्याऽथ मिथोऽवादीद्, धनदत्तं महाजनः । सौम्य ! त्वमस्मदादेशादस्य संस्कारमातनु ॥ 712 ॥ महाजनं विदन् मापमिवाऽनुल्लयशासनम् । धनदत्तोऽनुमेने तत्, तदा तद्वचनं सुधीः ॥ 713 ॥ निश्चिन्तो धनदत्तेन, तत्कार्यप्रतिपत्तितः । महाजनस्तु सकलो, दूरे गत्वा निषेदिवान् ॥ 714 ॥ शवं चितायां प्रक्षिप्य, so'pAkurvannathAM'zukam / ग्रन्थौ निबद्धमैक्षिष्ट, तत्कट्यां रत्नपञ्चकम् ॥ 715 ॥ आत्मसाक्ष्यपि तद्वीक्ष्य, नादत्तं ग्राह्यमुत्तमैः । इति हाईविवेकेन, नाग्रहीष्ट स नि:स्पृहः ॥ 716 ॥ paJcApya'darzayattAni स त्वाकार्य महाजनम् । तंदा तमाख्यत्सोऽप्येवं, तन्निर्लोभत्वविस्मितः ॥ 717 ॥ त्वमेवैतान्यनाणि, गृहाण वचनेन न्ः। नाऽदत्तादानदोषस्ते, नूनमित्थं लगिष्यति ॥ 718 ॥ युग्म्म्॥ अनाथमीदृग् भूभर्तृस बधि निखिलं धनम् । इत्याविर्भूतसदद्धिर्नाऽग्रहीष्ट तथापि सः ॥ 719 ॥ उक्त्वाऽथ वृत्तं तद्राज्ञे, ददौ तानि महाजनः । तन्निर्लोभत्वहृष्टश्च, धनदत्ताय सोऽप्यदात् ॥ 720 ॥ .. ततः मापार्पितान्येष, सुधीस्तान्यग्रहीन्मुदा । विक्रीणीते स्म पञ्चापि, स्वर्णलक्षैश्च पञ्चभिः ॥ 721 ॥ 1. 'ऽनुमेनानः' इत्यपि । Page #89 -------------------------------------------------------------------------- ________________ यच्छुभं सुदिनं कुर्यात्, प्राच्यपुण्योपढौकितम् । न हि माता पिता भ्राता, सुहृत्स्वामी च तन्नृणाम् ॥ 722 ॥ दुष्कर्मोपस्थितं घोरं, यत्कुर्याच्चादिनं नृणाम् । विरूपं व्यालवैतालादयो रुष्टा न जातु तत् ॥ 723 ॥ प्रसरेत्काश्चिदा(द )प्यब्धिः, काश्चिच्चाऽपसरेत्तिथीः । दिनादिनकृतस्तत्र, विशेषो वीक्ष्यते स्फुटः ॥ 724 ॥ चीयते विधुरेकत्र, पक्षेऽन्यत्र च हीयते । दिनादिनफलं देवेष्वपीदं का कथा नृणाम् ? ॥ 725 ॥ .. व्यापारव्यवसायादि, किञ्चित्कार्यं ततो महत् । ... सुधीश्चिकीर्षुः स्वदिनादिने पूर्व परीक्षते ॥ 726 ॥ विमृश्यैवमथ प्रौढव्यवसायचिकीरसौ । स्वदिनादिनवीक्षार्थमजां प्रथमतोऽग्रहीत् ॥ 727 ॥ अल्पवृष्टौ यथा ह्यल्पमात्रः पङ्कोऽपि जायते । अल्पाहाराऽशने नूनमल्पैवाऽपि विसूचिका ॥ 728 ॥ अल्पैव हि वपुष्पीडाप्यल्पउच्चात्यतने पुनः । अल्पव्यवहृतौ चाल्पा, हानिरप्यदिने तथा ॥ 729 ॥ चरणाय बहिर्मुक्ता, सा तेनाऽथ गलस्तनी । तस्मिन्नेव दिने जग्धा, वराकी च वृकेण सा ॥ 730 ॥ . क्रीत्वा क्रीत्वा बहिर्मुक्ता, तेनेत्थं त्रिदिनीमजा । परं नैकापि सन्ध्यायां, पश्चादागात्तदौकसि ॥ 731 ॥ ततो दिनं न मे सम्प्रत्येवं निश्चित्य चेतसि । तदा किमपि नारेभे, व्यवसायं स धीनिधिः ॥ 732 ॥ . कियत्यथ गते काले, पुनस्तेन गलस्तनी । क्रीत्वा प्राग्वद्वहिर्मुक्ता, सुषुवे युगलं च सा ॥ 733 ॥ -74 . Page #90 -------------------------------------------------------------------------- ________________ एवं दिनपरीक्षार्थी, यां यां गृह्णात्यजामयम् । सा सा प्रसूयतेऽस्यैवमजावृन्दमजायत ॥ 734 ॥ ततोऽधुना मे दिवसो, नूनमस्तीति निर्णयात् । प्राप्तश्चतुष्पथे प्रातः, स प्रौढव्यवसायधीः ॥ 735 ॥ तदैवं पञ्चभिः स्वर्णलक्षैः क्रीतं क्रयाणकम् । / दूरदेशान्तरायातसार्थात्तेन मनस्विना ॥ 736 ॥ सर्वं तच्चार्पितं पोतवणिजां दिवसैस्त्रिभिः । सुवर्णलक्षाः पञ्चासंस्तत्र लाभेऽस्य निर्मलाः ॥ 737 ॥ लाभजातोद्यमश्चैवं,सुधीर्व्यवहरन्नयम् । क्रमाद्वादशकोटीशो, लाभकर्मोदयादभूत् ॥ 738 ॥ परं यथा यथा वित्तं, वर्द्धते स्म तथा तथा । हृदि सम्यग् विवेकोऽस्य, स्पर्द्धयेवाधिकाऽधिकः ॥ 739 ॥ . महेभ्यौ तौ सिद्धदत्तधनदत्तावथान्यदा । भोजनाय गृहे यान्तौ, व्यवहृत्य चतुष्पथात् ॥ 740 ॥ राजाद्यसुतमन्येन, राजपुत्रेण केनचित् । भृशं विवादं कुर्वाणं, क्वचिद्दशतुः पथि ॥ 741 ॥ युग्म्म्॥ विज्ञैर्न पार्श्वे गन्तव्यं, द्वयोर्विवदमानयोः । विवेकदृष्ट्या वीक्ष्यैवं, धनदत्तोऽन्यतो ययौ ॥ 742 ॥ विवेकविकलः सिद्धदत्तस्तु कलिकौतुकी । तत्राप्तः सुमनुष्यत्वात्ताभ्यां साक्षीकृतः कलौ ॥ 743 ॥ तदैव कलिभङ्गाय, साहंकारौ समत्सरौ । तं साक्षिणं सहादाय, तौ प्राप्तौ नृपपर्षदि ॥ 744 ॥ न्यायाऽन्यायं तयोः पृष्टस्तदा साक्षी स भूभुजा । सोऽन्यायं निर्विवेकत्वाच्चाऽख्यद्राजाऽङ्गजन्मनः ॥ 745 ॥ - -- - - Page #91 -------------------------------------------------------------------------- ________________ हृदि खिन्नो व्यवस्थायां, तदा संस्थाप्य तौ नृपः । दिनैः कतिपयैरन्यत्किञ्चिदुद्भाव्य दूषणम् ॥ 746 ॥ विंशतिं सिद्धदत्तेभ्यं, स्वर्णकोटीरदण्डयत् । महाजनोऽपि चोपेक्षां, द्वेष्यत्वात्तस्य निर्ममे ॥ 747 ॥ युग्म्म्॥ लावण्यलीलाललितौ, रूपसौभाग्यशालिनौ । सदलङ्कृतिनेपथ्यौ, ताविभ्यावथ चान्यदा ॥ 748 ॥ राजवर्त्मनि गच्छन्तौ, मन्त्रिपल्या रतिश्रिया । स्मरापस्मारवशतः, साऽनुरागं विलोकितौ ॥ 749 ॥ रूपसौभाग्यसौन्दर्यैः, शिल्पसीमेव वेधसः । . . ताभ्यामपि गवाक्षस्था, युवती ददृशे च सा ॥ 750 ॥ जानानस्तन्महापापं, धनदत्तस्ततस्तदा । ivAqabimbAttvaritaM, दृशं संहृत्य जग्मिवान् ॥ 751 ॥ सिद्धदत्तस्त्वदान्तात्मा, निर्विवेकमनाः पुनः । तामेव वलितग्रीवं, पश्यंस्तत्र स्थितश्चिरम् ॥ 752 ॥ अकस्मात्तावदाप्तेन, पुरारक्षेण तत्र सः । इङ्गिताकारकुशलेनाऽऽबध्य क्ष्माभुजा( जे' )र्पितः ॥ 753 ॥ कियन्त्यहान्यथ क्षिप्त्वा, कारागारे नृपोऽपि तम् । समृद्धत्वाद्दश स्वर्णकोटीरादाय मुक्तवान् ॥ 754 ॥ नात्तं दत्तं तयो केनापि नूनं तथाऽप्यभूत् । हा ! विवेकाऽविवेकाभ्यामिति भेदः पुनर्द्वयोः ॥ 755 ॥ धनदत्तं रहश्चौरः, कश्चिदेत्याऽथ चान्यदा । सपादकोटीमूल्यानि, दश रत्नान्यदीदृशत् ॥ 756 ॥ Page #92 -------------------------------------------------------------------------- ________________ दशाप्येतानि गृह्णीष्व, देहि मह्यं पुनर्वृतम् । दश द्रम्मसंहस्राणि, श्रेष्ठिन्नित्यवदच्च सः ॥ 757 ॥ नूनं स्तैन्याहृतान्येतान्यन्यथा कथमर्पयेत् । इत्थमत्यल्पमूल्येनाऽनल्पमूल्यान्यमूल्ययम् ॥ 758 ॥ नूनं स्तैन्यापवादाय, क्रीतं स्तैन्याहृतं सताम् । सप्तप्रकारः कुशलैश्चौरः शास्त्रे यदुच्यते ॥ 759 ॥ taduktam"caura 1 चौरापको 2 मन्त्री, 3 भेदज्ञः 4 काणकक्रयी 5 / अन्नदः 6 स्थानदश्चैव, 7 चौरः सप्तविधः स्मृतः" ॥ 51 ॥ धनदत्तो विमृश्यैवं, विवेकविकसन्मतिः । निरुध्य लोभप्रसरं, तानि रत्नानि नाऽग्रहीत् ॥ 760 ॥ सिद्धदत्तं ततश्चौरस्तानि सोऽदीदृशद्रहः । स च लोभाभिभूतात्मा, हृष्टस्तान्यग्रहीद् ध्रुवम् ॥ 761 ॥ पूर्णपापघटश्चौरः सोऽथ लोनकरोऽन्यदा । चटितो नगरारक्षहस्ते nshynnitsttH॥ 762 // कशाभिर्निर्दयं निघ्नस्तं चौरमथ सोऽब्रवीत् । ... प्रांच्यं लोप्नं हि निःशेष, वास्तीति वद रे! स्फुटम् ॥ 763 ॥ ताड्यमानः कशाघातैस्तदा तेन स तस्करः । यदभूद्यत्र तन्नामस्थानाभ्यां सर्वमब्रवीत् ॥ 764 ॥ . प्राच्यचौर्यगतानेकवस्तुप्राप्तिप्रमोदभाग् । अधिकाधिकवित्तार्थी, पुरारक्षोऽवदत्पुनः ॥ 765 ॥ रत्नानि क्ष्माभुजः कोशाद्यान्यात्तानि त्वया पुरा । तानि रे! कात: स तदा, कम्पमानः पुनर्जगौ ॥ 766 ॥ 1. योशनो मार डायमा छे छेने भेपो. Page #93 -------------------------------------------------------------------------- ________________ तानि प्राग् धनदत्ताय, दर्शितानि मया रहः । नाऽगृह्णत्स त्वहं सिद्धदत्तायाप्पितवांस्ततः ॥ 767 ॥ पुरारक्षोऽथ तद्वृत्तं सर्वं राज्ञे न्यवेदयत् । सोऽतीव कुपितः स्तैन्याहृतरत्नक्रयात्तदा ॥ 768 ॥ सिद्धदत्तेभ्यमाकार्य, सद्यो गुप्तिगृहेऽक्षिपत् । सर्वथा चाऽन्नपानीयनिषेधं तस्य निर्ममे ॥ 769 ॥ युग्मम् ॥ , ब धनाढ्यतायामप्यागात्कार्येऽन्येषां नहि क्वचित् । कष्टे तस्येत्यनिष्टस्योपेक्षां पौरा व्यधुः पुनः ॥ 770 ॥ दिनैः कतिपयैः सोऽथ, बाध्यमानः क्षुधादिभिः । क्ष्माभुजे सद्मसर्वस्वं समर्प्य स्वममूमुचत् ॥ 771 / / सद्माप्तः सोऽथ तद्रिक्तं, धनधान्यादैइवस्तुभिः । इष्टाङ्गमिव निर्जीवं वीक्ष्याऽभूद्गुरुदुःखभाग् ॥ 772 ॥ दध्यौ पुनर्मनस्येवमियत्कालं ममौकसि । देवीप्रसादात्कमला, समागात्सर्वतोमुखी ॥ 773 ॥ त्यागभोगवियुक्तस्य, मुक्तस्य स्वजनादिभिः । निर्विवेकस्य में सम्प्रत्येवमेवागमच्च सा ॥ 774 ॥ ऐहिकामुष्मिकौचित्यकृत्येषु श्रीर्ममौकसि । सोपयोगा क्वचिन्नाभूदटव्यामिव मालती ॥ 775 / / ततः स्वभावाच्चपलां, विपुलां कमलामिमाम् । एकान्तेनैतदासक्तं, मूर्खराजं हि मां च धिग् ॥ 776 ॥ उभाभ्यां लब्धमावाभ्यां, देवीपार्श्वाद्यथार्थितम् । फले तत्तत्तु वैचित्र्यं, हहाऽभूत्प्राच्यकर्मणा ॥ 777 ॥ 1. 'क्षुदादिभि:' इत्यपि । 78 Page #94 -------------------------------------------------------------------------- ________________ इति मानसिकानेकदुःखदाहार्द्दिताशयः । भवाद्विरक्तः समभूत्सिद्धदत्तश्च तापसः ॥ 778 ॥ धंनदत्तमथाहूयेत्यवग् राजा सविस्मयम् । बहुलाभेऽपि रत्नानि श्रेष्ठिन्नात्तानि किं त्वया ? ॥ 779 ॥ आशक्रकीटं सर्वत्राऽस्खलितप्रसरः पुनः । लोभः स्वचित्ते प्रविशन्, कथं नाम न्यरुध्यत ? ॥ 780 ॥ स्वनिर्दोषत्वनिशङ्कः, सोऽप्यवादीत्तदा नृपम् । लोभमूलानि पापानि, लोभश्चेदगुणेन किम् ? ॥ 781 ॥ इत्याद्यनेकशास्त्रार्थान्, मन्त्रवत्स्मरतोऽन्वहम् । ममासन्नीभवेल्लो भपिशाचो नहि कर्हिचित् ॥ 782 ॥ युग्मम् ॥ अन्यच्च बहुलाभेऽपि, स्तैन्यं स्तैन्याहृतं च यत् । त्याज्यं विशुद्धन्यायाध्वाऽध्वनीनैः सर्वथोत्तमैः ॥ 783 ॥ स्वामिन्! सन्तोषमादृत्य, तानि नाऽत्तानि तन्मया । ततो निर्लोभताहृष्टः, सच्चक्रे तं भृशं नृपः ॥ 784 ॥ अनासक्ततया सप्तव्यसनेष्वथ सर्वदा । शुद्धव्यवहृतौ निष्ठतया सद्धर्म्मवत्तया ॥ 785 ॥ तथ्यपथ्यप्रियोक्तित्वात्सर्वत्रैऔदार्यतस्तथा । वर्द्धमानमहत्त्वर्द्धिः, सोऽभूत्सर्वजनप्रियः ॥ 786 ॥ युग्मम् ॥ अथान्यदा नृपसदो, धूर्त्तः कोऽप्यगमत् । प्रत्येकं कोटिमूल्यानि पञ्चरत्नानि दर्शयन् ॥ 787 ॥ सावष्टम्भमवक् चैवं, समुद्रेऽस्ति कियज्जलम् । कर्द्दमश्च कियानेवं, संशयो हृदि मे चिरात् ॥ 788 ॥ न्यूनाधिकत्वं यः सम्यग्, विद्वान् वेत्त्यनयोर्ध्रुवम् । मां च प्रत्याययेत्तस्मै, पञ्चाप्येतान्यहं ददे ॥ 789 ॥ 78 Page #95 -------------------------------------------------------------------------- ________________ दुर्बोधः संशयस्तस्य, न भग्नस्तत्र केनचित् । किंवदन्ती त्वियं नव्या, सर्वत्र प्रासरत्पुरे ॥ 790 ॥ धनदत्तः पुरक्ष्मापमहत्त्वं रक्षितुं तदा । तत्रागात्तत्सुरीदत्तविवेकोत्पन्नसन्मतिः ॥ 791 ॥ ऊचे चाब्धौ जलं स्तोकं, भद्र ! भूयांश्च कर्दमः । . तव चित्ते न चेदत्र, मदुक्ते प्रत्ययो ध्रुवम् ॥ 792 ॥ सर्वाः स्त्रवन्तीर्गाद्या, निपतन्तीनिवार्य तत् । / सिन्धुस्सर्वाम्भसां संख्यां; सावधानमनाः सृजः ॥ 793 ॥ पश्चात्तदम्बु निःशेषं, पृथक् कृत्वा च वारिधेः । / पङ्कसंख्यां कुरुष्वात्र, स भूयान् भविता ध्रुवम् ॥ 794 ॥ इत्यसाध्यविदग्धोक्तियुक्तिप्रतिहतश्च सः । ... स्वस्य व्रीडाविलक्षास्यो, मन्यमानः पराजयम् ॥ 795 ॥ समोक्तानि रत्नानि, धनदत्ताय सत्वरम् । यातो निर्गत्य नगराद्धस्यमानो जनैः क्वचित् ॥ 796 ॥ युग्म्म्॥ प्रशस्यमानसद्बुद्धिस्तुष्टेन क्ष्माभुजा भृशम् । सत्कृतो धनदत्तश्च, सोत्सवं स्वगृहे ययौ ॥ 797 ॥ कश्चिन्महेभ्यसार्थेशवेषभाक् तत्र चाऽन्यदा । धूर्तोऽथ स्फारशृङ्गारः, सुरूपो नवयौवनः ॥ 798 ॥ स्वर्णद्वादशकोटीशाऽनङ्गलेखापणस्त्रियाः । रूपसौभाग्यवसतेरागात्सद्मनि गूढहृत् ॥ 799 ॥ युग्मम् ॥ तदा नूनं महेभ्योऽयं, कोऽपीत्यावर्जनाय सा । स्वानुरागं दर्शयन्ती, जजल्प कपटे पटुः ॥ 800 ॥ 1. गूढ 64यवाणो. - - Page #96 -------------------------------------------------------------------------- ________________ स्वप्ने मयाद्य त्वत्प्राप्ता, द्वादर्श स्वर्णकोटयः 1 कल्पद्रुकल्पे सद्माप्ते, सत्यं ह्येतदभूत्त्वयि ॥ 801 ॥ धूर्तोऽप्यूचे शुभे ! सत्यमेतत्स्वप्नेऽद्य यन्मया । द्वादशेस्वर्णकोट्यो हि, न्यासे मुक्तास्तवौकसि ॥ 802 ॥ सद्भोगसुखलुब्धात्मा, वर्षाणि द्वादशान्वहम् । तव वेश्मनि वत्स्यामि, निगद्येति स्फुटाक्षरम् ॥ 803 ॥ परं देशान्तरे सार्थश्चलन्नस्त्यधुनोत्सुकः । व्यवसाये mahA~llAbhastatra चाप्तवतोऽद्य मे ॥ 804 ॥ तत्तत्र गत्वा त्वरितं, बहूपार्ण्य धनं पुनः । त्वत्सौभाग्यगुणाकृष्टः, समेष्यामि त्वदौकसि ॥ 805 ॥ तेनाद्यार्पय ताः स्वर्णकोटीर्द्वादश सत्वरम् । धूर्त्तेनेति ब्रुवाणेन, गृहीता तेन सा करे ॥ 806 ॥ किमेतदिति जल्पन्ती, नीता चाशु चतुष्पथम् । विवादः स तयोर्भग्नः सुधियापि न केनचित् ॥ 807 ॥ सर्वत्र पूर्वं पण्यस्त्री, हास्यास्पदमियं पुनः । वराकी तद्विवादेन, विशिष्याऽजनि निष्कला ॥ 808 ॥ तत्कथञ्चित्ततो धूर्त्तविषादान्मुक्तिमिच्छती । भृत्यैः पुरान्तः पटहं, सा सर्वत्रेत्यवीवदत् ॥ 809 ॥ विवादान्मोचयत्यस्माद्यो मां सम्प्रति सत्पुमान् । स मे बन्धुः परस्तस्मै, स्वर्णकोटिं ददे पुनः ॥ 810 ॥ तत्राऽगाज्ज्ञाततद्वत्तो, विवेकविकसन्मतिः । तयोर्विवादभङ्गार्थं, धनदत्तस्तदा द्रुतम् ॥ 811 ॥ 1. 'स्वर्णद्वादशकोटयः' इत्यपि । 2. 'स्वर्णद्वादशकोट्यो हि' इत्यपि । 81 Page #97 -------------------------------------------------------------------------- ________________ पाणिस्थद्वादशस्वर्णकोटिमूल्यमहामणिः । दर्शयन्वामपाणिस्थादर्श तान्प्रतिबिम्बितान् ॥ 812 ॥ युग्म्म्॥ धूर्तमूचे च लाह्येतान्, विमुञ्चैतां पणस्त्रियम् । .. सोऽप्याख्यदेतैरादर्शबिम्बितैः करवाणि किम् ? ॥ 813 ॥ धनदत्तोऽप्युवाचैवं, यादृशी भद्र ! भावना । सिद्धिर्हि तादृशी यादृग् देवः पात्री च तादृशी । / 814 ॥ त्वया स्वप्रेऽर्पितं यादृगस्या अप्यनया धनम् । प्रत्यर्प्यमाणं चाद्यास्ते, ताक् ते प्रतिबिम्बितम् ॥ 815 ॥ न दोषः कश्चिदत्रेति, स धूर्तोऽथ निरुत्तरः । ... यथागतमगाद्वीडाविलक्षस्त्वरितं क्वचित् ॥ 816 ॥ . निर्मुक्ताऽर्थे ततो मिथ्याविवादान्मुदिताशया । धनदत्ताय सा स्वर्णकोटिं समधिकां ददौ ॥ 817 ॥ एवं प्रवर्धमानर्द्धिर्धनदत्तः स धीनिधिः । षट्पञ्चाशत्स्वर्णकोटीस्वामी समजनि क्रमात् ॥ 818 ॥ अथान्येयुः पुरे तत्र, क्रव्यात्कोऽप्यागमद्बली । गृहीतश्च नृपस्तेन, प्राप्तः प्रान्तदशां द्रुतम् ॥ 819 ॥ नभःस्थो न्यगदत्सोऽथ, क्रव्यादो यदि कोऽपि मे । ददाति बलिमात्मानं, तन्मुञ्चे नृपतिं ध्रुवम् ॥ 820 ॥ अमात्यप्रमुखाः सर्वे, तदुक्तं कर्तुमक्षमाः । सत्त्वहीनतया ह्रीणाः, पौरा नीचैर्व्यलोकयन् ॥ 821 ॥ परोपकृतिनिष्णातो, धनदत्तस्तदा ददे । रक्षसे बलिमात्मानं, मापरक्षाचिकी: स्वयम् ॥ 822 ॥ 1. राक्षस 2. 200नी 26 ॥ 42पानी 627वाणो -- 82 Page #98 -------------------------------------------------------------------------- ________________ तत्सत्त्वतुष्टः क्रव्यादो, विमुच्याऽथ नृपं द्रुतम् । तस्मै च द्वादश स्वर्णकोटीर्दत्त्वा तिरोदधे ॥ 823 ॥ कश्चिद्व्यन्तरजातीयो, मांसाशी नहि कर्हिचित् । किन्त्वीदृग् याचते नूनं, सत्त्वमेवेक्षितुं नृणाम् ॥ 824 ॥ कृतज्ञोऽथ स भूजानिरतीवात्मोपकारिणम् । धनदत्तं व्यधान्मुख्यं, सर्वत्र व्यवहारिषु ॥ 825 ॥ भद्रकप्रकृतिः प्रायः, पापभीरुमनाः सना । सौम्यदृष्टिः स भूजानिरिति पालयति प्रजाः ॥ 826 ॥ अथाऽन्यदा वसन्तौं, सान्तःपुरपरिच्छदः । जग्मिवान्बहिरुद्याने, स नृपः केलिकौतुकी ॥ 827 ॥ तत्र यावच्च मध्याह्ने, सूपकारैर्नृपाज्ञया । नानारसवतीपाकः, क्रियमाणोऽस्ति सोद्यमम् ॥ 828 ॥ तावत्क्षुत्तृड्भृशग्लानाः, सार्थभ्रष्टा महर्षयः । कैचिदीयुस्त्रिभिर्घस्त्रैस्तत्रोल्लंङ्घय महाटवीम् ॥ 829 ॥ साऽनुकम्पहृदा राज्ञा, वल्लभाभिश्च तस्य ते । तदा. तन्दुलनीरेण, प्रासुकेन निम्न्त्रिताः॥ 830 ॥ समयोपनतं शुद्धं, तद्विज्ञायाददेऽद्य तैः। विलोक्यमानं तत्रैकनान्दीभाजनपूरकम् ॥ 831 ॥ तत्रैवासन्नवृक्षस्य, च्छायायामेत्य सत्वरम् । पीयूषमिव तत्पीत्वा, स्वास्थ्यमापुर्महर्षयः ॥ 832 ॥ उपदेशमथ श्रुत्वा, तत्रैत्य स नृपः क्षणम् । लघुकर्मा प्रपेदानः, श्राद्धधर्मं प्रियायुतः ॥ 833 ॥ 1. दिनैः 13 Page #99 -------------------------------------------------------------------------- ________________ सश्रद्धाराद्धसुश्राद्धधर्मः काले मृतोऽथ सः । रत्नपाल ! प्रजापाल! भवान् भाग्यैकभूरभूत् ॥ 834 ॥ दुःखदाहोत्थवैराग्य( : )सिद्धदत्तः स तापसः । अज्ञानकष्टः क्रियया, जयामात्योऽभवत्पुनः ॥ 835 ॥ तदा लोभेन तत्पोतं, द्वादशाऽहानतिष्ठिपः । तद्वैरात्सोऽत्र ते राज्यं, वर्षाणि द्वादशाऽग्रहीत् ॥ 836 ॥ ऋणं वैरं द्वयं चैतन्नृभिमाऽआदुपेक्षितम् । जन्मकोटिसहागामि, नहि जीर्यति कर्हिचित् ॥ 837 ॥ तेषामध्यवसायस्य, विशेषादन्यजन्मनि । . भूत्वा शतसहस्रादिगुणं तच्चोपतिष्ठते ॥ 838 ॥ जीवस्तु धनदत्तस्य, श्राद्धो वैदेशिकोऽभवत् । प्राच्योपकाराद् ग्लानत्वे, यं तदा प्रत्यजागरीः ॥ 839 ॥ यश्च त्वत्कारितप्रान्ताराधनानशनक्रियः । .. सुरीभूतः कृतज्ञत्वादुपचक्रे तदा तदा ॥ 840 ॥ प्राच्यपन्यो नवाप्यत्र, स्नेहादेत्य तवाऽमिलन् । नीरदानोल्लसद्भोगसत्कर्मसहभुक्तये ॥ 841 ॥ श्रीदेवी चाऽभवत्तासु, राज्ञी शृङ्गारसुन्दरी । . यच्च जन्मसहस्रात्प्राक् , तारुण्योन्मत्तया तया ॥ 842 / / हास्येनाच्छोटितो धूल्या, कायोत्सर्गस्थितो मुनिः । नानाविडम्बनाश्चास्या, जातास्तेनाऽत्र जन्मनि ॥ 843 |युग्म्म्॥ रे कुष्ठिन् ! न करोष्येतन्मदुक्तं किमु सत्वरम् ? / भृत्यः कनकमञ्जर्येत्याक्रुष्टः प्राच्यजन्मनि ॥ 844 ॥ Page #100 -------------------------------------------------------------------------- ________________ इत्थं च गुणमञ्जर्या, रे किमन्ध ! न पश्यसि ? / तत्तद्व्याधिरभूदत्र, तत्तत्कर्म फलं तयोः ॥ 845 ॥ आक्रोश्यैवं च यत्ताभ्यां, विदधेऽनुशयो मनाक् । तेनापीग्विधो व्याधिरुपशान्तः पुनस्तयोः ॥ 846 ॥ यदेकतुम्बकमितं, निर्दोषं तन्दुलोदकम् । समये श्रद्धया दत्तं, सुसाधुभ्यस्तदा त्वया ॥ 847 ॥ सर्वार्थसाधकमिदं, तत्तेऽभूद्रसतुम्बकम् । नि:सपत्नं च साम्राज्यं, सदोदित्वरसन्महः ॥ 848 ॥ वृत्तं प्राच्यभवस्येहक्, सम्यक् सर्वविदो मुखात् । निशम्य सप्रियो राजा, जातिस्मरणमाप सः ॥ 849 ॥ यथोक्तं तेन तद्वृत्तं, वीक्ष्य साक्षादिवाऽखिलम् । प्राप्तश्चाऽभङ्गवैराग्यं, चेतस्येवमचिन्तयत् ॥ 850 ॥ दुःखैकसारे संसारे, संसरद्भिः शरीरिभिः । 'भुक्ता ह्यनन्तशस्तृष्णातरलैंर्विषयाः पुरा ॥ 851 ॥ तथापीह भृशासक्तिभृतस्तेष्वेव ही ! जडाः । . आचरन्त्यार्हतं धर्म, न प्रेत्य हितमात्मनः ॥ 852 ॥ शरत्कालाऽभ्रपटलं, विलीयेताऽनिलाद्यथा । मन्ये तथात्र संसारे, सर्वं क्षणविनश्वरम् ॥ 853 ॥ . कल्लोललोला कमला, पुनरत्रेष्टसङ्गमाः । मार्गस्थतरुविश्रान्तसार्थसंयोगसन्निभाः ॥ 854 ॥ आपातमधुराः सर्वे, विषयाः प्रान्तदारुणाः । रम्भान्तरिव संसारे, सारं किञ्चिन्न वीक्ष्यते ॥ 855 ॥ 1. केळनो अंदरनो भाग 85 Page #101 -------------------------------------------------------------------------- ________________ क्षणदृष्टविनष्टत्वात्स्वप्नः सर्वमिदं भुवि । एको भवति सुप्तानां, द्वितीयो जाग्रतां पुनः ॥ 856 ॥ प्रतिक्षणमयं कायः, क्षीयमाणो न लक्ष्यते । वारिमुक्तामघटवद्विशीर्णः स विभाव्यते ॥ 857 ॥ आयुर्नासाग्रसञ्चारिनिःश्वासोच्छासकैतवात् । अत्यन्तगमनायेव, सदाऽभ्यासे कृतोद्यमम् ॥ 858 ॥ येभ्यो जाताश्चिरात्तावत्ते गताः स्वसमानपि । पश्यन् प्रयातो मरणं, हन्तात्मायमनाकुलः ॥ 859 ॥ yaduktam"vayaM येभ्यो जाताश्चिरतरगता एव खलु ते, समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः । इदानीमेते स्मः प्रतिदिनसमासन्नपतना, गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः" ॥ 52 ॥ चिरं स्थित्वाऽपि विषयाः प्रयास्यन्ति न संशयः । / तस्मादेते स्वयं त्यक्ता, वरं सुखकृतो हि ते ॥ 860 ॥ yaduktam"avazyaM यातारचिरतरमुषित्वाऽपि विषया, वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । . व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति" ॥ 53 ॥ (नीतिशतक) तुदसारेऽत्र संसारे, विहाय विषयान्तरम् । संगृह्णीत सुधीर्द्धर्मं, सारं सर्वज्ञभाषितम् ॥ 861 ॥ * 86 Page #102 -------------------------------------------------------------------------- ________________ इत्याशु विषयाशंसाविरक्तो विमलाशयः । रत्नपालनृपः सोऽभूत्प्रवज्याग्रहसाग्रहः । / 862 ॥ आपिताः परमां प्रौढिं, तेन सत्कृत्य सद्गुणैः । प्रधानामात्यसामन्ताः, सखेदं तं तदोचिरे ॥ 863 ॥ त्वदेकजीविता: स्वामिंस्त्वत्तः कल्पद्रुमाच्च्युताः । वयं सुमनसो नूनं, भविष्यामः कथं हहा ! ? ॥ 864 ॥ इयानन्तः पुरंजनो, नानाभोगोचितः कथम् ? / भावीत्युक्तस्त्वया मूर्द्धभ्रष्टके शकलापवत् ॥ 865 ॥ न्यायनिष्ठ ! गुणश्रेष्ठ !, त्वया पालितपोषिताः । लस्यन्तेऽमूः प्रजा मातापितृसौख्यं कुतोऽन्यतः ? ॥ 866 ॥ सम्मोहोद्दीपनैरित्यादिभिर्वाक्यैस्तदीरितैः । वैराग्ये सुस्थिरं राज्ञो, नाकम्पत मनो मनाक् ॥ 867 ॥ सोऽथ मेघरथं पुत्रं, प्रतिरूपमिवात्मनः । निवेश्य राज्ये राजन्यसमक्षमनुशिष्य च ॥ 868 ॥ श्री मज्जिनमतोद्योतं, चिकीर्षुः सर्वतो जने । कृत्वा प्रियाभिः सहितश्चैत्येष्वष्टाह्निकामहम् ॥ 869 ॥ दीनादिभ्यो ददद्दानं, पुत्रकॢप्तैर्महामहैः । महासेनमुनेः पार्श्वे, प्रव्रज्यां, प्रतिपन्नवान् ॥ 870 ॥ ॥ त्रिभिर्विशेषकम् ॥ चारित्रं निरतीचारं, शुचिचित्तः समचरत् । , तपोऽथ दुस्तपं तप्त्वा कालेऽभूत्स सुरो महान् । / 871 ॥ देवर्द्धिमद्भुतां भुक्त्वा, सचिरं दिवि सप्रियः । महाविदेहे मानुष्यं प्राप्य सेत्स्यति चाऽचिरात् ॥ 872 ॥ निस्समानसमृद्धीनां निदानं दानमुज्ज्वलम् । इति मत्वा मनः शुद्ध्या, यतध्वं तत्र सत्तमाः ॥ 873 ॥ 1. ' पुरीवर्गो' इत्यपि । 2. 'समाचरन्' इत्यपि । 87 Page #103 -------------------------------------------------------------------------- ________________ अथ प्रशस्तिः आसंस्तपागणेशाः श्रीसोमसुन्दरसूरयः । युगप्रधानास्तत्पट्टे, सूरिश्रीमुनिसुन्दराः ॥ 874 ॥ तेनिवांस्तत्पदाम्भोजभ्रमरः सोममण्डनः । ... एतां स्वाऽन्योपकाराय, दानमाहात्म्यसत्कथाम् ॥ 875 ॥ एषा प्रसद्य धीमद्धिः, शोधनीया शुभाशयैः । वाचनीया च सुचिरं, श्रेयःशर्मकृतस्पृहैः ॥ 876 ॥ मुनिसुन्दरसूरीशपट्टे विजयिनोऽधुना । : श्रीरत्नशेखर गणाधीशा वः शिवसम्पदे ॥ 877 ॥ इति श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिपट्टप्रभाकरगच्छनायकश्रीमुनिसुन्दरसूरिविनेयवाचनाचार्य श्रीसोममण्डनगणिकृता , सत्पात्रपानीयदाने श्रीरत्नपालनृपकथा. समाप्ता ॥ Page #104 -------------------------------------------------------------------------- ________________ नाम अजितनाथ 81 आशासिद्धि आषाढभूति 472 9mm 231 '451 869 इलातीसुत ( परिशिष्ट- 1 विशेषनाम सूची ) श्लोकाङ्कः महासेन महाराष्ट्रज 544 मातङ्ग मालव 570 मुग्धभट्ट 30 मूलस्थानपुर मेघरथ मेघरथ मोहवल्ली 77 410 श्री.युगादीश 410 479 रतिश्री रत्नपाल 73 रत्नपुर रत्नपुर 473 रत्नवती रत्लवीर रत्नसेन 294 कुडकुण कनकमञ्जरी कनकावली कमलश्री कर्णाटजा काशी कुशल कौशाम्बीपुरी 81 750 49 407 465 . 235 565 407 खस लाट गगनवल्लभ गन्धर्वसेना गुणमञ्जरी गोड गौर्जर 219 385 410. 219 (c)(r) (c)(c)(c)(c)(c)(c) (c)(c)(c)(c) (c) 474 दामोदर .देवसेना * दृढप्रहारी वल्लभ विनयपाल विमल विमला विश्वावसु वीरसेन वृन्दावन वैताढय 497 481 384 76 219 567 175 धनदत्त धनश्री 'धनसार थनसार्थेश 9100 473 शालिग्राम शालिभद्र श्री देवी शृङ्गादत्त शृङ्गारसुन्दरी श्रेणिक 466 608 नन्दिषेण नन्दीश्वर नारद 45 66 14 24 294 ' 567 पत्रवली. पाटलीपुर प्रसनत्रचन्द्र . सिद्धदत्त सीता सीमन्धरस्वामी 13 32 21 सुदर्शन 10 बलवाहन 234 13 472 73 भरत भरतक्षेत्र सुभद्रा सुलक्षणा सूरसन सोमा सौभाग्यमञ्जरी स्थानाङ्ग 474 253 मधु 75 .132 मधुपन महाबल महासेन 293 हंसपुर . हेमाङ्गद 220 88 Page #105 -------------------------------------------------------------------------- ________________ परिशिष्ट -2 उद्धृतश्लोकानामकारादिक्रम । श्लोक नं. प्र. नं. श्लोक नं. . 35 तृष्णाखानिरगाधेयं... 54 13 अकाण्डकोपिनो... 36 . अज्ञः सुखमाराध्य... 4 अथिरंपि थिरं.... 34 अप्पा चेव... 25 अर्वाग्दृष्टितया... 53 अवश्यं यातार... 46 अश्वप्लुतं माधव... 30 दस दस... 5 दीप्यमाने तपोवा 17 दुष्टस्य दण्ड... . . 27 द्विघट ग्रहिला.. . 18 - 41 धनहीनः शतमेकं...... 43 इन्द्रत्वेऽपि हि... 2 नवि किञ्चि अणुनायं... 40. उत्तिष्ठ क्षणमेक... 26 उत्तिष्ठन्तो निवार्यन्ते... 22 उत्सवव्यसनयो.... 23 उपकृत्योपकार्येषु... 31 पैदिवसं दस... 35 पौशाचिकमाख्यानं... 47 प्राप्तुं यारम.... OOOOOOOOOO * 9 एकस्य सिद्धि... . 29 एगप्पा अजिए... 28 एगे जिए...... 12 बह्वष्यश्रद्धया.. भ 6 भरिऊण जल... 1 कलिकारओवि... 40 कल्लोलैः सह... 45 किंशुके किं... 42 कोटीश्वरो नरेन्द्रत्वं... 49 मंनो निबद्धं... 24 मृगेण दत्ता.... 33 खरकरहतुरयवसहा.. 37 यथा यथा पूर्वकृतस्य 7 घन दत्तं... 16 चिरं पितृगृहे... 51 चौरश्चौरापक... 42 वयं येभ्यो... 44 विना कदर्य... . 25 विराध्यते न... 48 विहिविलसिआण... 11 व्याजे स्याद... . 21 छिन्नोऽपि रोहति... 38 जहा लाहो तहा.... 3 जितेन्द्रियत्वं विनयं... 8 जोगे जोगे.... 32 जो सहस्सं... 14 सञ्चारिणी दीपशिखे.. 18 सम्पदि परोऽपि.. 10 सर्वत्र ददतो... 20 सुखदुःखाना.... 19 सुखस्य दुःखस्य... 24 -... . Page #106 -------------------------------------------------------------------------- ________________ che. 9 ( धर्मकथाओ शा माटे ? धर्म ज कल्याण करनारो छे. धर्म ने जाणनारो धर्म करे छे. अने धर्मने ते जाणे छे के जे श्री सर्वज्ञ परमात्माए कहेली धर्मकथाने मध्यस्थभावे अने कुशलपणे सांभळे छे ते जणावी धर्मकथाने कहेवानो हेतु स्पष्ट करवामां आव्यो छे. विचारो के धर्मकथा महापुरुषोए लखी, ते शा माटे? अने महापुरुषोए लखेली धर्मकथाने अमे कहीए छीए ते पण zA mATe? eja mATe ke A sAMbhaLIne sau कोई धर्मने जाणे अने धर्मने जीवनमां उतारे. सीधेसीधुं तत्त्वनुं स्वरूप समजनारा विरल आत्माओ ज होय छे. ज्यारे कथा द्वारा तत्त्व समजवामां सुलभता रहे छे. पण कथा कहेवानो अने सांभळवानो हेतु, कहेनार अने सांभळनार, बराबर जाळवे तो. कथा भाट जेवी प्रण नहि थवी जोईए अने भट जेवी पण नहि थवी जोईए एक हसावुं अने एक लोभावे, कथा तो तत्त्वज्ञानी ए कहेली अने तत्त्वज्ञानने पंमाडनारी होवी जोईए. धर्मकथा ते. के जे वस्तुने वस्तुगते समजावे. तमे केवळ कथाना रसीया न बनो अने धर्मना रसीया बनो. तो कथामां पण तत्त्वज्ञाननी रेलमछेल थाय. धर्मनी कथा एटले संवेगरसथी झीलती कथा योग्य श्रोताओ ए कथानुं श्रवण करता करता पण संवेगरसमां झीले. त्यारे वात ए छे के धर्मगुण पमाय. एमां ज कथा श्रवणनी सार्थकता छे. विजय रामचन्द्रसूरीश्वरजी महाराजा (-सिरिमई समराईथ्य कहा भा-1) जसमाराधक थश्रेणि क्रमांक नपंच प्रस्थान सूरिमंत्र श्री स्मृतिमंदिर प्रकाशन ट्रस्ट- अमदावाद