Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ ॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः श्रीअरिष्टनेमि-कृष्णवासुदेव-बलभद्रादिचरितप्रतिबद्धं अष्टमं पर्व श्रीअरिष्टनेमिजिनचरितम् __ प्रथमः सर्गः यस्य सुबाहु शाखायां, हरिर्हरिरिवाऽभवत् । तं श्रीनेमिजिनं वन्दे, समस्तजनतायिनम् ॥ १ ॥ अथाऽत्रैव जम्बूद्वीपे भरतक्षेत्रे पृथिवीशिरोमणिभूतेऽचलपुरे विक्रमी शत्रुभयङ्करः सुहृत्प्रियो याचककल्पतरु: कीर्तिमान् समृद्धश्च विक्रमधननामा नृपो बभूव । तस्य शीलवती स्थिरमति: सर्वाङ्ग सुन्दरी धारिणी नाम भार्याऽऽसीत् । सा च श्रीमती पत्युरत्यन्तवल्लभैकदा निशाशेषे कोकिलकूजितं मजरीमञ्जुलं फलभारावनतरसालतरुं स्वप्ने ददर्श । हस्ते कृत: तत्तरुश्चाऽभिरूपः कश्चित् पुरुषस्तामुवाच-'तवाऽङ्गणेऽसौ चूततरुरद्य रोप्यते, कालान्तरे च नववारान्

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 159