Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ मनोगति-चपलगतिजीवौ माहेन्द्राच्च्युत्वा तस्याऽपराजितस्य सूर-सोमनामानौ कनिष्ठौ भ्रातरौ जातौ । हरिणन्दी चाऽपराजिते राज्यं न्यस्य प्रव्रज्य दुस्तपं तपस्तप्त्वा परमं पदं प्राप। अपराजितस्य च प्रीतिमती महिषी विमलबोधो मन्त्री तौ भ्रातरौ च मण्डलेश्वरावभूताम् । स च सुखं महीं पालयन् यथेष्टं भोगानभुक्त । तथा चैत्यानि रथयात्राश्चाऽनेकशः कारयामास ।
एकदा चोद्यानं गतः सार्थपतेर्महद्धिकं सुतमनङ्गदेवं रमणीभिः क्रीडन्तमर्थिभ्योऽर्थं ददानं, बन्दिभिः स्तूयमानं, गीतासक्तं प्रेक्ष्य कोऽसाविति स्वपुरुषानपृच्छत् । ते चाऽसौ सार्थवाहस्य समुद्रपालस्य पुत्रो महेभ्योऽनङ्गदेवाख्य इत्यचकथन् । ततोऽपराजितो धन्योऽस्मि, यस्य वणिजोऽपीदृशा उदारा' इति स्वं प्रशंसन् निजगृहमगात् । द्वितीयेऽह्नि च बहिर्गच्छन् स मृतकं चतुभिः पुरुषैरुह्यमानं रुदतीभिः स्त्रीभिरनुस्रियमाणं दृष्ट्वा 'कोऽयं मृत' इति पृष्टवान् । पुरुषाश्चऽयमनङ्गदेवो विसूचिकया सद्य एव मृत इत्याख्यत् । तच्छ्रुत्वा च 'अहो असारोऽयं संसार' इत्युत्कटं संवेगं प्राप्तः स्वगृहं जगाम । कतिचिदहानि च विषण्णस्तस्थौ । तत्र च कुण्डपुरे प्राग्दृष्टश्च केवली ज्ञानेन तं योग्यं पश्यन् तदुपकाराय समागतः । अपराजितश्च ततो धर्मं श्रुत्वा प्रीतिमतीकुक्षिजं पुत्रं पद्मं राज्ये निवेश्य प्राव्राजीत् । प्रीतिमती विमलबोधो मन्त्री सूर-सोमौ बन्धू च तमनुप्राव्रजन् । ते सर्वेऽपि च दुस्तपं तपस्तप्त्वा विपद्याऽऽरणे कल्पे इन्द्र-सामानिकाः परस्परं प्रीतिमन्तोऽभूवन् ।
अष्टमं पर्व - प्रथमः सर्गः पूर्णचन्द्रं विशन्तं स्वप्नं दृष्ट्वा प्रभाते पति शशंस । नृपश्च नैमित्तिकैस्तत्फलमपृच्छत् । ते च 'चन्द्रवत् प्रकाशको देव्याः पुत्रो भविष्यतीति स्वप्नफलमाचख्युः । इतश्चाऽपराजितजीवश्च्युत्वा तत्कुक्षावातरत् । पूर्णे समये च सा सर्वलक्षणलक्षितं सुतं सुषुवे। नृपश्च समहोत्सवं तस्य शङ्ख इति नामाऽकरोत् । स च शखो धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानो गुरुं निमित्तीकृत्य सर्वाः कला: शिक्षयामास । विमलबोधजीवश्च श्रीषेणनृपमन्त्रिणो मतिप्रभो नाम पुत्रोऽभूत् । स च शङ्खकुमारस्य वयस्यः सहाध्यायी चाऽभूत् । तथा शङ्खस्तेनाऽन्यैर्नृपकुमारैश्च क्रीडन् यौवनं प्रपन्नवान् । ___अथाऽन्येधुर्जानपदलोकाः उच्चैः पूत्कुर्वन्तो विज्ञापयामासुः'त्वद्देशसीमनि विशालशिखरश्चन्द्रसमानया चन्द्रशिशिराख्यया नद्या युक्तोऽस्ति । तत्र दुर्गे समरकेतुर्नाम पल्लीपतिरस्ति । सोऽस्माकं निःशङ्कं लुण्टति, तत् त्रायस्व' । ततो नृपस्तद्वधाय जिगमिषुर्भम्भामवादयत् । ततः शलो नत्वा सविस्मयमुवाच-'तस्मिन् पल्लीशे भवतो गमनं नोचितं, न हि गजो मशकं सिंहो वा शशकं हन्ति । अहं त्वदाज्ञया तं बद्ध्वाऽऽनेष्ये, स्वयं गमनाद् विरम, मामादिश' । राजाऽपि च तद्वचः श्रुत्वा ससैन्यं तं विसृष्टवान् ।
इतः शखकुमारश्च तां पल्लीं प्राप्तवान् । पल्लीशश्च कुमारमायान्तं श्रुत्वा पल्लीं त्यक्त्वा गिरिगह्वरं शिश्राय । मतिमांश्च शङ्खकुमार एकं सामन्तं श्रेष्ठैः सैनिकैः सह दुर्गं प्रवेशयामास । स्वयं चैकस्मिन् निकुञ्ज ससैनिको निलीय तस्थौ, पल्लीपतिश्च च्छली तं दुर्गं रुरोध । ततः कुमारस्तं सैन्यैरवेष्टयत् । तदेवं मध्ये स्थित: पल्लीश एकतो दुर्गप्राकारस्थै राजसैन्यैरन्यतः कुमारसैन्यैश्चाऽनेकशो हृतः । तत: पल्लीशः कण्ठे कुठारं कृत्वा शङ्ख शरणं
इतश्च जम्बूद्वीपे भरते हस्तिनापुरे श्रीषेणो राजाऽभूत् । तस्य लक्ष्मीरिव नाम्ना श्रीमती महिषी बभूव । सा च निशाशेषे मुखे

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159