Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च यादवा गच्छन्तः कालस्मरणं ज्ञात्वा हर्षात् क्रोष्टुकिं सन्निमित्तज्ञमानचुः । मार्गे एकस्मिन् वने कृतावासानां तेषां च चारणर्षिरतिमुक्तकः समागतः । समुद्रविजयश्च पूजयित्वा प्रणम्य तं मुनि पप्रच्छ 'मुने ! समुपस्थितेऽस्मिन् व्यसनेऽस्माकं कि भावि ?' ततः स मुनिरुवाच-'मा भैषीः, एष ते कुमारोऽरिष्टनेमिर्महाबलो द्वाविंशस्तीर्थकृत् । इमौ राम-कृष्णौ बलभद्रवासुदेवौ द्वारकास्थौ जरासन्धं हत्वाऽर्धभरतेशौ भविष्यतः' । तच्छ्रुत्वा हृष्टो नृपस्तं मुनिमर्चित्वा व्यसृजत् । ततः प्रस्थाय च यदव: सुखेन सुराष्ट्रमण्डलं प्रापुः । तत्र च तै रैवतकाद्रेः पश्चिमोत्तरतोऽष्टादशकुलकोटिसंयुताः शिबिरं निवेशयामासुः ।
कृष्णभार्या सत्यभामा च तत्र भानु-भामरनामानौ स्वर्णवर्णी द्वौ पुत्रावसूत । ततः कृष्णः क्रोष्टकिना कथिते दिने स्नात्वा बलि विधाय समुद्रं पूजयित्वाऽष्टमं तपश्चकार । ततस्तृतीयस्यां रात्रौ गगनस्थो देवो लवणाब्धेरधिष्ठाता तत्राऽऽगत्य कृष्णाय पाञ्चजन्य रामाय सुघोषं च शङ्ख दिव्यानि रत्न-माल्य-वस्त्राणि च दत्त्वा कृष्णमुवाच-'किमर्थं त्वयाऽहं स्मृतः ? अहं सुस्थितो नाम देवः, ब्रूहि, किं तेऽहं करवाणि ?'
ततः कृष्ण उवाच-'अत्र द्वारका पुर्यासीत्, या त्वया जलेन तिरोधापिता । तस्याः स्थानं मम निवासाय प्रकाशय' । ततः स देवस्तथा कृत्वा ततो गत्वेन्द्राय विज्ञापयामास । शक्रादेशात् कुबेरश्च तत्र नवयोजनविस्तृतां द्वादशयोजनदी| रत्नमयीं पुरी चकार । तथा तत्र परिखा-प्राकार-प्रासाद-जिनचैत्यादीनि च चकार । समुद्रविजयादीनां सर्वेषां च विविधाख्यान् प्रासादान्
अष्टमं पर्व - पञ्चमः सर्गः
१२७ विश्वकर्मणा नानासुखसाधनैर्युक्तांश्चकार । कृष्णस्य सा नगरी देवनिर्मितेन्द्रपुरीतुल्याऽभूत् । __ तस्याः पुर्याः पूर्वस्यां रैवतकाद्रिदक्षिणस्यां माल्यवान्, प्रतीच्यां सौमनस, उदीच्यां गन्धमादनश्चाऽदिरभूत् । ततः प्रातः कुबेरः कृष्णाय पीतवस्त्रे, नक्षत्रमालां, मुकुटं, कौस्तुभं महारत्नं, शार्ङ्ग, धनुरक्षय्यबाणौ तूणौ, नन्दकं खड्गं, कौमोदकी गदा, गरुडध्वजं रथं, रामाय वनमालां, मुशलं, नीलवस्त्रे, तालध्वजं रथमक्षय्यबाणौ तूणौ, धनुर्हलं च दशभ्यो दशार्हेभ्यो रत्नान्याभरणानि च ददौ । यादवाश्च कृष्णं शत्रुनाशकं ज्ञात्वा प्रमुदिताः समुद्रतटेऽभ्यषिञ्चन् ।
ततो रामः सिद्धार्थसारथिं कृष्णश्च दारुकसारथिं रथमारुह्य रथस्थैर्यादवैः परिवृतौ जयजयारावपूर्वकं तां पुरीं प्राविशताम् । तस्यां च कुबेरेण दर्शितेषु गृहेषु दशार्हा रामः कृष्णश्चाऽवात्सुः । कुलानि च कृष्णाज्ञया यथास्वं गृहेष्वस्थुः । कुबेरश्च सार्धदिनत्रयं यावद् रत्न-स्वर्ण-वस्त्र-धान्यानि वर्षन् तां नूतनां पुरीं समृद्धां चकार ॥ ५ ॥ इति अष्टमे पर्वणि राम-कृष्णा-अरिष्टनेमिजन्म-कंसवध
द्वारकानिवेशवर्णनात्मकः पञ्चमः सर्गः ॥५॥

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159