Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
षष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः
अथ समुद्रविजय: शिवादेवी च तान् क्रीडतः प्रेक्ष्य स्नेहाद् नेमिमूचिरे- 'अनुरूपवधूपाणिग्रहणेनाऽस्मान् प्रीणय' । ततो नेमिप्रभुरुवाच- 'अनुरूपा: कन्या न पश्यामि एता हि पातायैव भवन्ति, यद्यनुरूपा मिलिष्यन्ति तदा परिणेष्ये'। एवं नेमिना सरलौ पितरौ सविशेषार्थया वाण्या विवाहाग्रहाद निवारितौ ।
१७२
इतश्च यशोमत्या जीवोऽपराजिताच्च्युत्वोग्रसेन भार्याया धारिण्याः कुक्षाववाततार । तस्याश्च धारिण्याः पूर्णे समये राजीमती नाम रूप- लावण्यसीमा कन्या जाता क्रमेण ववृधे च ।
इतश्च द्वारकावासी धनसेन उग्रसेनपुत्राय नभः सेनाय कमलामेलां नाम पुत्रीं ददौ । नभःसेनस्य गृहे तदानीमागतो नारदश्च विवाहोत्सवव्यग्रचित्तेन तेन न पूजितः । ततो नारदस्तस्याऽनिष्टेच्छया रामपुत्रनिषधपुत्रं शाम्बादीनां प्रियं सागरचन्द्रमुपजगाम । तेन चाऽभ्युत्थाय सत्कृत्य किञ्चिदाश्चर्यं दृष्टं किमिति पृष्टो नारद उवाच-धनसेनस्य कन्यका कमलामेला जगत्याश्चर्यभूताऽत्रैव दृष्टा । साऽधुनैव नभः सेनाय दत्ता' । एवमुक्त्वा सोऽन्यतो ययौ सागरश्च तदनुरक्तस्तामेव दध्यौ तन्नामैव जजाप तामेव सर्वतो
ऽपश्यच्च ।
नारदश्च कमलामेलागृहं गत्वा तया सत्कृत्याऽऽश्चर्यं पृष्टश्चोवाच- 'द्वे आश्चर्ये मया दृष्टे, तयोरेकः कुमारः सागरचन्द्रो रूपसम्पदाऽन्यश्च नभःसेनः कुरूपत्वत आश्चर्यम्' । ततः सा नभःसेनं विहाय सागरे रागवती जाता। नारदश्च गत्वा सागराय तद्वृत्तं शशंस । सागरं च विरहसागरे पतितं दृष्ट्वा पितरौ कुमाराश्च दुःखिता बभूवुः । तदानीं तत्राऽऽगतः शाम्बश्च पृष्ठतः स्थित्वा
अष्टमं पर्व अष्टमः सर्गः
सागरचन्द्रस्य नेत्रैर्पाणिभ्यां पिदधौ । सागरेण कमलामेलाऽसि किमित्युक्ते एष कमलामेलोऽस्मीति जगाद । ततः सागर उवाच - 'त्वमेव मे कमलां मेलयिष्यसि ममाऽन्योपायचिन्तयाऽलम्' ।
१७३
शाम्बश्च तद्वचः स्वीकुर्वन्नेव सर्वैः सह तं मद्यं पाययित्वा छलयित्वा च मानयामास । शाम्बश्च मदे गते दध्यौ - 'मया दुष्करं किं स्वीकृतम् ? अधुना तु कथञ्चित् तद् निर्वाह्यमेव' । एवं ध्यात्वा प्रज्ञप्तिं स्मृत्वा शाम्बः कुमारैः सह विवाहदिने नभः सेनस्योद्यानमगात् । तत्र सुरङ्गद्वारेण तत्र कमलामेलामानाय्य सागरचन्द्रेण परिणाययामास । इतश्च पितृश्वसुरवर्गीयाः कमलामेलां गृहेऽपश्यन्तः इतस्ततस्तामन्वेषयन्त उद्यानं ययुः । कृतविद्याधररूपाणां यदूनां मध्ये तां दृष्ट्वा कृष्णाय निवेदयामासुः । कृष्णश्च क्रुद्धो दुर्नयाक्षमी तान् कमलामेलाहर्तृनुपेत्याऽयोधयत् । ततः शाम्बः स्वरूपमास्थाय कमलामेलया सह सागरचन्द्रं गृहीत्वा कृष्णस्य पादयोः पपात । ततो निरुपायः कृष्णस्तान् निर्भर्त्स्य नभःसेनं बोधयित्वा कमलामेलां सागरायैव ददौ । नभःसेनश्चाऽपकर्तुमशक्तस्तप्रभृत्येव सागरचन्द्रस्य च्छिद्रं मार्गयामास ।
इतश्च प्रद्युम्नस्य वैदर्भ्यां भार्यायां जातोऽनिरुद्धो नाम पुत्रो यौवनं प्रपन्नवान् । तदानीं च शुभनिवासाख्ये नगरे बाणस्य खेचरेन्द्रस्योषा नाम सुताऽभूत् । सा च रूपवती स्वानुरूपवरेच्छया गौरीं विद्यामाराधयामास । सा च विद्या प्रसन्ना 'कृष्णस्य पौत्रोऽनिरुद्धस्ते वरो भवितेत्युवाच । बाणेन च गौरीविद्याप्रियः शङ्करो नाम सुर आराधितस्तस्य रणेऽजय्यत्वं ददौ । ततो गौरीविद्या तमूचे- 'त्वया बाणस्य सर्वत्राऽजय्यत्ववरप्रदानं कृतं तद् नोचितं यतो मयोषाया वरो दत्तोऽस्ति' । ततः शङ्करो

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159