Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पुरुष-गद्यात्मकसारोद्धारः
बाणमवदत्-त्वं स्त्रीकार्यादन्यत्राऽजय्योऽसि, बाणश्च तेनाऽपि सुप्रसन्नोऽभूत् । तथा बाणादतिसौन्दर्यात् खेचरैर्नृपैश्चोषा याचिता । किन्तु स कस्मा अपि तां न ददौ ।
१७४
तत उषा चित्रलेखां विद्याधरीं प्रेष्याऽनिरुद्धं स्वगृहमानाययत् । अनिरुद्धश्च तां गान्धर्वेण विवाहेन परिणीयाऽऽदाय चलन्ननिरुद्धोऽहमुषां हृत्वा गच्छामीति जगाद । ततो व्याधः कुक्कुरैः शूकरमिव बाणः सैन्यैस्तं रुरोध । तदानीं चोषा पाठसिद्धां विद्यां पत्ये ददौ । तया वर्धितौजाश्चऽऽनिरुद्धो बाणेन चिरं युयुधे । किन्तु बाणेन नागपाशेनाऽनिरुद्धो बद्धः । कृष्णश्च प्रज्ञप्त्या तद् विज्ञाय राम-प्रद्युम्न - शाम्बादिसहितस्तत्राऽऽगतवान् । ततो नागपाशा गरुडध्वजदर्शनाद् दुद्रुवुः ।
बाणश्च शङ्करदत्तवरेणाऽऽत्मबलेन च गर्वितः कृष्णो निर्भर्त्सयामास । तत: कृष्ण उवाच- 'नेदं तवोचितं, कन्या ह्यवश्यं कस्मैचिद् दातव्या । ततस्तद्वरणेऽनिरुद्धस्य न कोऽपि दोष:' । तेन क्रुद्धो बाणो विष्णवे बाणांश्चिक्षेप । कृष्णश्च तान् मध्य एव च्छित्त्वा चिरं योधयित्वा निरस्त्रीकृत्य खण्डशो निकृत्य च बाणं गतासुं चकार । तत उषासमन्वितमनिरुद्धमादाय रामादिभिः सह कृष्णो द्वारकां ययौ ॥८॥
इति अष्टमे पर्वणि सागरचन्द्रोपाख्यान - उषाहरणबाणवधवर्णनात्मकोऽष्टमः सर्गः ॥ ८ ॥
नवमः सर्गः
अथैकदा नेमिः कुमारैः सह भ्रमन् कृष्णस्याऽस्त्रागारं प्रविष्टवान् । तत्र चाऽतिभास्वरं चक्रं शार्ङ्गं कौमोदकीं खड्गं पाञ्चजन्यं च दृष्टवान् । तत्र च नेमिं कौतुकाच्छ जिघृक्षं ज्ञात्वाऽस्त्रगृहरक्षकश्चारुकृष्णः प्रणम्योवाच- 'बलवान् कृष्णभ्राताऽपि भवान् शङ्खमुद्धर्तुमपि न शक्नोति' । ततो नेमिर्लीलयैव तं शङ्खमुद्धृत्य वादयामास । तध्वनेश्च रोदसी पूर्णे प्राकारप्रासादादयश्च चकम्पिरे । बल-कृष्णादयश्च क्षोभमुपगताः, पुरीजना अमूर्च्छन्, गजा आलानमुन्मूल्य त्रेसुरश्वा वल्गामप्यविगणप्य पलायिताः, अस्त्रागाररक्षकाश्च निपेतुः ।
ततः कृष्णः केनैष शङ्खो मम रामस्य च क्षोभकरो वादित इति तर्कयामास । तदानीमेव चाऽऽरक्षाः समेत्य नेमिना शङ्खो ध्मात इति निवेदयामासुः । कृष्णे तदश्रद्दधाने तदैव नेमिरपि तत्राऽऽययौ । कृष्णेन च सगौरवमासने समुपवेशितेन नेमिना 'शङ्खो मया ध्मात' इति ज्ञातम् । ततस्तद्दोर्बलं दिदृक्षुः कृष्णो मदपरैरध्मेयः शङ्खस्त्वया ध्मात इति प्रशस्य मया सह बाहुयुद्धेन स्वदोर्बलं दर्शयेति नेमिमुक्तवान् | नेमिना च तत् स्वीकृते तौ द्वौ कुमारैः सहाऽस्त्रागारं जग्मतुः । प्रकृतिदयालुर्नेमिश्च कृष्णस्य यथा न दुःसह आघातो मम भुजबलप्रत्ययश्च यथा स्यादिति विचार्य कृष्णमुवाच - आवयोबहूनामनेनैव युद्धमस्तु' ।

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159