Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
मञ्जरी
२७८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पञ्चाशदने च व्यतीते श्रीपार्श्वप्रभोनिर्वाणमभूत् । शक्रादयश्च देवैः सह सम्मेतादावागत्य पार्श्वप्रभोर्मोक्षमहिमानं चक्रः । तदेवं पवित्रं दुःखमोचनं सम्पन्मूलं च निर्वाणनिमित्तं च पार्श्वचरितं श्रोतव्यं पुण्यशालिभिः ॥ ४ ॥
इति नवमे पर्वणि श्रीपार्श्वनाथचरितवर्णनात्मकश्चतुर्थः सर्गः ॥४॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य
तपोगच्छाधिपति-शासनसम्राट्-बालब्रह्मचारि-श्रीकदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्न-श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न
श्रीविजयशुभङ्करसूरीश्वरकृते
गद्यात्मकसारोद्धारे नवमपर्वणि समाप्तं ब्रह्मदत्तचक्रि-पार्श्वनाथचरितप्रतिबद्धं
नवमं पर्व ॥९॥
दिष्टिः
चन्द्रिका
कठिनशब्दार्थः
अष्टमं पर्व प्रथमः सर्गः
आलोक: પ્રકાશ મહોર
सिद्धायतनम् દેવમંદિર मञ्जुलम् મનોહર
वैमात्रेयः ઓરમાન ભાઈ निशाशेषः રાત્રિનો શેષભાગ अनुजः નાનો ભાઈ रसालतरुः આંબાનું વૃક્ષ
નાનો कनिष्ठः
अमात्यः મસ્ત્રી चूततरुः આંબાનું વૃક્ષ
ઘોડો अङ्गणम् ફળિયું, આંગણું
ભાગ્યયોગે કલા
परिवृतः વીંટળાયેલ उपालम्भः ઠપકો
દાંત આભૂષણ, ઘરેણું
निषादी મહાવત चाटूक्तिः ખુશામત
कूटलेखकः ખોટા લેખ તૈયાર शिबिका પાલખી
કરનાર नवजलधरः નૂતન મેઘ नवोढा નવી પરણેલી સ્ત્રી प्रसद्य કૃપા કરીને निर्वीरः
પુત્ર વગરનો शिशिरोपचारः ઠંડા ઉપચાર वस्वाञ्चलग्रन्थिः वस्त्रमा २४ दिग्भ्रमः દિશાશ્રમ व्रणः
ધા, જખમ गह्वरम् ગુફા
ગોળી जामाता જમાઈ
अन्तिकम् પાસે तस्करः ચોર, લૂટારૂ
विदग्धः ચતુર, હોશિયાર वेश्म ઘરે
એકાન્ત चर: ગુખ વાત લાવનાર
उपचर्यमाणा સેવા કરાતી માણસ
मिषम् બહાનુ, કપટ
नेपथ्यम्
गुटिका

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159