Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२३४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदानीं च पुरिमतालात् चित्रजीवो महेभ्यपुत्रो जातिस्मृतेः प्रव्रज्य विहरंस्तत्राऽऽययौ । तत्र मनोरमोद्याने स्थित आरघट्टिकात्तच्छ्लोकार्धं शुश्राव । ततः स मुनिः 'एषा मे षष्ठिका जातिरन्योन्याभ्यां नियुक्तयोरि'ति पश्चार्धं पूरयित्वा तमपाठयत् । स आरघट्टिकश्च राज्ञः पुरं श्लोकपश्चार्धं पपाठ । राज्ञा पृष्ठश्च मुनि कवि जगौ । ततो नृपस्तस्मै पारितोषिकं प्रदायोत्कण्ठित उद्यानं गत्वा मुनि नत्वा सस्नेहः पूर्वजन्मवदन्तिके समुपविवेश । मुनिश्च धर्मलाभाशिष दत्त्वा नृपानुग्रहार्थं धर्मदेशनां प्रारेभे ।
'राजन् ! असारे संसारे धर्म एव सारः, यौवनादीनि सर्वाण्येव पवनोद्धृतपताकावच्चञ्चलानि । यथा बहिरङ्गान् शत्रूनजैषी: पृथ्वीं साधयितुं तथाऽन्तरङ्गांस्तान् मोक्षसाधनाय जय, यतिधर्मं गृहाण' । ततो ब्रह्मदत्त उवाच-'बान्धव ! दिष्ट्या दृष्टोऽसि, इयं राज्यश्रीस्तवैव, यथेच्छं भोगान् भुझ्व, राज्यसम्पद्रूपे फले प्राप्ते तपसाऽलम्' । __ततो मुनिरुवाच-'ममाऽपि सम्पद आसन्, ताश्च भवभ्रमणभीरुणा मया तृणवत् त्यक्ताः, क्षीणपुण्य एव महीतले समागतोऽसि, इतोऽपि क्षीणपुण्योऽधोगति मा गाः । आर्यदेश-कलादिकं मोक्षदं प्राप्य तेन भोगसाधनं सधया पादशौचवत् । आवां स्वर्गाच्च्युत्वा कुयोनिषु भ्रान्ती, तत् किं न स्मरसि' । तेनैवं बहुधा बोध्यमानोऽपि नृपो नाऽबुध्यत । ततो मुनिरन्यतो जगाम । घातिकर्मक्षयाच्च केवलं प्राप्य भवोपग्राहिकर्मक्षयात् स मुनिः परमं पदं प्राप ।
अथ ब्रह्मदत्तश्चक्रिसम्पदा भूमाविन्द्र इव नृपैः सेव्यमानो दिनानि व्यतीयाय । एकदा च यवनेशेनैकोऽश्व उपायने सर्वलक्षणलक्षितः
नवमं पर्व - प्रथमः सर्गः प्रेषितः । यथा रूपेणाऽयमप्रतिमस्तथा वेगेनाऽस्ति न वेति परीक्षितुं ब्रह्मदत्तस्तमश्वमारुरोह । तेन विक्रममाणेनाऽश्वेन स चक्री चतुरङ्गसैन्ययुतो नगराद् निर्ययौ । ततश्चक्री वेगेक्षणकौतुकी तमश्वं कशया जघान । स चाऽश्वस्तया कशया प्रेरितोऽतीव वेगेन धावमानः क्षणाददृश्योऽभूत् । वल्गयाऽऽकृष्यमाणोऽपि सोऽश्वो न विरराम । क्रूरश्वापदादिसङ्कीर्णामटवीं प्राप्य श्रान्तश्च सोऽश्व: स्वयं तस्थौ । चक्री च पिपासार्तोऽश्वादवरुह्य जलमन्वेष्टुमितस्तत: पर्याटत् । एकं सरो निरीक्ष्य चाऽश्वमुत्पर्याणीकृत्य जलं पाययित्वा तटे नीत्वा वृक्षमूले मुखरज्ज्वा तं बबन्ध ।
ततः स्वयं स्नात्वा स चक्री पयः पपौ । तत उत्तीर्य च तीरेऽतिसुन्दरी नागकन्यकां दृष्ट्वा तद्रूपविस्मितो यावदस्थात्, तावद् वटवृक्षादुत्तीर्णोऽहिराजः । नागकन्याऽपि च तत्क्षणं नागिनीरूपं विकृत्य तेन सर्पराजेन सम्भोगं प्रपन्ना । ततो नृपो दध्यौ-'हीनेन सर्पणाऽपीयं प्रसक्तेत्याश्चर्य, तदयं वर्णसङ्करो मया नोपेक्षणीयः, राज्ञा मह्या सर्वे पथि स्थापनीया' । एवं विचार्य स उभौ विधृत्य कशया ताडयामास । शान्तरोषेण नृपेण मुक्तौ च तौ क्वाऽपि जग्मतुः । ततो नृपः पुनर्दध्यौ-कोऽपि व्यन्तरो नागराजरूपो रन्तुमनया नागकन्यया क्वाऽपि नूनं वसति' । एवं चिन्तयति नृपे चाऽश्वपदानुसारतः समागतं सकलं सैन्यं नृपदर्शनादमोदत । चक्री च सैन्येन परिवृतो निजपुरं ययौ ।
अथ नागकन्या गत्वा रुदती पत्युः सर्वं वृत्तं कथयामास'मर्त्यलोके स्त्रीलम्पटो ब्रह्मदत्तोऽस्ति, स पर्यटन् भूतरमणामटवीमागतः । अहं च यक्षिणीपार्श्वे सखीभिर्वृता गच्छन्ती सरसि

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159