Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
निशामतिवाहयामास । प्रातश्च यावद् मे राज्यलाभः स्यात् तावद् युवाभ्यां पुष्पवत्याः समीपे स्थातव्यमित्युक्त्वा ते व्यसृजत् । ते च तथेति स्वीकृतवत्यौ । स लोकस्तन्मन्दिरं च सर्वं गन्धर्वनगरमिव तिरोदधे ।
२३०
अथ ब्रह्मदत्त आश्रमे रत्नवतीमन्वेष्टुं गतोऽपश्यंश्च तत्रस्थं सौम्यमेकं जनं किमतीतदिने दिव्यवस्त्राभूषणा काऽपि नारी त्वया दृष्टे'ति पप्रच्छ । तत: स उवाच- 'ह्यो मया नाथ नाथेति रुदती कन्या दृष्टोपलक्ष्य तत्पितृव्यायाऽर्पिता, किं त्वं तद्वरोऽसि । ब्रह्मदत्तेन तथेत्युक्तश्च स कुमारं तत्पितृव्यगृहमनयत् । रत्नवत्याः पितृव्योऽपि च ब्रह्मदत्तं समहोत्सवं रत्नवत्या पर्यणाययत् ।
अथ तया विषयसुखमनुभवन् सोऽन्यदा वरधनोर्मृतकार्याणि प्रचक्रमे । तदा विप्रेषु भुञ्जानेषु च वरधनुर्विप्रवेषस्तत्राऽऽगत्याऽब्रवीत्- 'मम चेद् भोजनं दत्थ तत्साक्षाद् वरधनोरेव', ब्रह्मदत्तश्च तच्छ्रुत्वा तं दृष्ट्वा हर्षादालिङ्ग्याऽन्तर्गृहं निनाय । कुमारेण पृष्टश्च वरधनुः स्वं सर्वं वृत्तमुवाच- 'तदा त्वयि सुप्ते चौरैर्दीर्घभटैर्निरुद्धोऽहं वृक्षान्तरस्थितेनैकेन दस्युना बाणेन हतः पतितो लतान्तरेऽन्तर्हितवान् । तेषु चौरेषु गतेषु च क्रमेण ग्राममाप्य ग्रामेशाद् भवद्वृत्तं विज्ञायेहाऽऽगतो दिष्ट्या भवन्तमपश्यम्' ।
अथ ब्रह्मदत्तस्तमुवाच-‘अस्माभिर्विना पुरुषकारेण क्लीबेनेव कियच्चिरमिह स्थास्यते । अत्राऽन्तरे एव च तत्र वसन्तर्तुः प्रादुरभवत् । तत्र मधूत्सवे प्रवृत्ते आलानमुन्मूल्य मत्तेभो निर्गतः काञ्चित् कन्यां नितम्बिनीं करेणाऽऽचकर्ष । तस्यां क्रन्दन्त्यां रणार्थिन्यां च महान् हाहारवो जज्ञे । ततः कुमारेण भत्सितः स
नवमं पर्व प्रथमः सर्गः
२३१
गजस्तां विमुच्य तमभ्यागच्छन् कुमारेणोत्प्लुत्य दन्ते पादं न्यस्याऽधिष्ठितोऽङ्कुशादिप्रयोगेण वशीकृतः । नराश्च तदानीं जयजयारावं चक्रुः । कुमारश्च नीत्वा तं गजं स्तम्भे बबन्ध ।
नृपश्च तत्राऽऽगतस्तत्पराक्रमं दृष्ट्वा विस्मितः 'कोऽयं, कुत आगत, इति रत्नवतीपितृव्यं पप्रच्छ । स च सर्वं कथयामास । ततो नृपः प्रसन्नः समहोत्सवं ब्रह्मदत्ताय कन्या अदात् । स च ताः परिणीय तत्र सुखं तिष्ठन् कयाचिद् वृद्धयैत्यांऽशुकाञ्चलं भ्रमयित्वोचेइहाऽऽढ्यस्य वैश्रवणस्य श्रीरिव श्रीमती नाम सुताऽस्ति, या भवता गजाद् मोचिता । सा च ततः प्रभृति त्वामेव कामयमाना ताम्यति, तस्याः पाणि गृहीत्वा तामनुहाण' । ततः कुमारः समहोत्सवं तां परिणिनाय । वरधनुश्च सुबुद्धिमन्त्रिणा दत्तां नन्दां नाम कन्यां परिणिनाय । तत्र तिष्ठन्तौ च तौ शक्तित: पृथिव्यां पप्रथाते ।
अथ तौ वाराणसीशकटकं प्रत्यभिजग्मतुः । वाराणसीशश्च ब्रह्मदत्तमागतं श्रुत्वा सगौरवमभ्येत्य स्वगृहं नीत्वा कटकवतीं नाम स्वपुत्र चतुरङ्गसैन्यं च ददौ । तदानीं च तत्र चम्पेशः करेणुदत्तो धनुर्मन्त्री भगदत्तादयोऽन्ये नृपाश्चाऽप्येयुः । ततो ब्रह्मदत्तो वरधनुं सेनान्यं कृत्वा दीर्घं निग्रहीतुं प्रतस्थे । ततो दीर्घस्य दूत एत्य कटकराजमुवाच- 'दीर्घेण मैत्री त्यक्तुं न युज्यते' । ततः कटक उवाच-'पुरा ब्रह्मणा सहिताः पञ्चाऽपि वयं सुहृदो जाताः । दीर्घश्च रक्षितुमर्पितं तद् राज्यं स्वयमधिकृतवान् । ब्रह्मदत्तविषये च तदाचारः श्वपचेनाऽप्यकृतपूर्वी । तद्दीर्घो नश्यतु वा युध्यतां वा, ब्रह्मदत्तोऽसावभ्येति' । ततो ब्रह्मदत्तोऽनवरतैः प्रयाणैः काम्पील्यं प्राप । दीर्घोऽपि सर्वाभिसारेण नगराद् निर्जगाम । चुलनी च तदा

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159