Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१७८
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
कृष्णश्च तदुक्त्या प्रसन्नः सद्यो गत्वा समुद्रविजयाय तद्वृत्तान्त-माख्यात् । समुद्रविजयश्च कृष्णकार्यं प्रशस्य क्रोष्टुकिमाहूय नेमिराजीमत्योर्विवाहमुहूर्तं पप्रच्छ । ततः क्रोष्टुकिरुवाच- 'ग्रीष्मानन्तरं विवाहसमयो युज्यते' । ततः समुद्रविजयस्य नेमिविवाहे कालक्षेपासहिष्णुत्वं दृष्ट्वा श्रावणस्य शुक्लषष्ठ्यां विवाहमुहूर्त्तमाख्यत् ।
नृपश्च क्रोष्टुकिं सत्कृत्य विसृज्य दूतेन तन्मुहूर्तं भोजाय निवेदयामास । ततश्चोभयत्र विवाहोत्सवसज्जा प्रक्रान्ता । विवाहसमीपदिने च कृष्णाद्याः सत्यभामाद्याश्च नेमिं स्नान - भूषणकरसूत्रादिना भूषयामासुः । तदनन्तरं च कृष्ण उग्रसेनगृहं गत्वा राजीमतीमपि स्वयं तथैव सज्जयामास । पुनः स्वगृहमागत्य रात्रि व्यतीत्य विवाहगृहं गन्तुं नेमिं प्रेरयामास । ततो नेमिः श्वेताश्वरथमारूढः सपरिजनपरिच्छदो महद्धय राजमार्गे प्रतस्थे । पौर्य: पौराश्च सकौतुकं तं प्रशंसन्तो ददृशुः । एवं स नेमिरुग्रसेनगृहमाजगाम ।
राजीमत्यपि सखीभिरुत्तमवरलाभेनाऽभिनन्द्यमाना ताभिः सह नेमिमागच्छन्तं द्रष्टुं गवाक्षं प्राप्य तत्र विमानगर्भे देवीवोपविवेश । दूरादपि चाऽप्रतिमरूपं नेमिं दृष्ट्वा तादृशवरलाभेन जन्मसाफल्यं मन्यमानां स्वं प्रशशंस । तथाऽयं परिणयनार्थं स्वयमिहाऽऽयातोऽस्ति, तथाऽपि मे न विश्वासः पुण्यैर्ह्ययं प्राप्य' इत्येवं चिन्तयन्ती सा तदानीमेव स्फुरितं दक्षिणनेत्रमश्रूणि मुञ्चन्ती सगद्गदं सखीनामा - ख्यत् । सख्यश्चाऽनिष्टशङ्का मङ्गलप्रसङ्गे न कार्येति तामाश्वासयामासुः ।
नेमिश्चाऽऽगच्छन् प्राणिनां करुणस्वरं श्रुत्वा जानानोऽपि किमेतदिति सारथिं पप्रच्छ । ततः सारथिरुवाच- 'स्वामिन् !
अष्टमं पर्व नवमः सर्गः विवाहनिमित्तभोज्योत्सवे नानाप्राणिनो मेषादयः पक्षिणश्चाऽऽनीताः पाकार्थं गतासवो भविष्यन्ति । ते चाऽऽरक्षै रक्ष्यमाणाः सम्प्रति वाटकमध्ये प्राणभयादारटन्तस्तिष्ठन्ति । तच्छ्रुत्वा दयालुर्नेमि - 'में रथं तत्र नये ति सारथिमादिदेश । तत्र गत्वा च ग्रीवादिषु रज्जुभिर्बद्धान् दीनेक्षणान् कम्पमानगात्रान् तान् दृष्ट्वा तैः पाहि पाहीति स्वस्वभाषया प्रार्थितस्तानमोचयत् । तेषु प्राणिषु स्वस्वस्थानं गतेषु च नेमिः स्वरथं गृहं प्रति नेतुमादिशत् ।
ततः कृष्णादिभिः कुतो निवर्त्तसे इति पृष्टो बन्धनैः प्राणिन इव वयमपि कर्मबन्धनबद्धाः, यथा चैषां बन्धनाद् मोक्षस्तथाऽहमपि स्वं कर्मबन्धनाद्मोक्तुं दीक्षामादास्ये' इति नेमिप्रभुरुवाच । ततः कृष्णो रुदतः समुद्रविजयादीन् समाश्वास्य नेमिमुवाच'रूप-यौवनादिभिस्त्वमप्रतिमोऽसि, राजीमती च तवाऽनुरूपा, तद्वैराग्यकारणं ब्रूहि । एते पशवश्चाऽपि मोचिताः तद्बान्धवानां मनोरथान् पूरयितुमर्हसि, शोकमग्नौ पितरौ कृपया नन्दय' ।
१७९
ततो नेमिरुवाच- 'भवे प्राणिनां दुःखमेव, तदेव वैराग्यकारणम् । पितृ-भ्रात्रादयश्च भवे भवे भवन्ति, सर्वैः स्वं कर्म भुज्यते, नह्यन्येनाऽन्यस्य दुःखं च्छेत्तुं शक्यते । पुत्रादिषु सत्स्वपि पित्रादयो जरामरणादिकं गच्छन्ति । महानेमिप्रभृतयो नेत्रानन्दप्रदाः पुत्रास्तातस्य सन्त्येव । अहं भवभ्रमणखिन्नो भवोच्छेदाय दीक्षामादास्ये । प्रव्रज्यां विना न कर्मच्छेदसम्भव:, तन्मां वृथा मा वारय' ।
ततः समुद्रविजयेन सुकुमारशरीरेण त्वया कथं परीषहा: सहनीया इत्युक्तः प्रभुरुवाच एतदल्पं दुःखं भवे उपर्युपरि नरकादिदुःखं घोरतरं, तपोदुःखैस्तु निरतिशयसुखात्मको मोक्षो

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159