Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पुरुष-गद्यात्मकसारोद्धारः
ब्रह्मदत्तस्य द्वादशसु वर्षेषु पूर्णेषु शिरः पीडया विपन्नवान् । कटकादयश्च तस्यौर्ध्वदैहिकं कृत्वा दध्युः - 'यावद् ब्रह्मदत्तो बालस्तावदस्मास्वेकैकोऽत्र वर्षे वर्षे प्राहरिक इव रक्षकोऽस्तु' । ततो दीर्घो मित्रराज्यं रक्षितुं तत्र नियुक्तः । अन्ये च त्रयो यथास्थानं जग्मुः । दीर्घश्चाऽदीर्घदर्शी ब्रह्मणो राज्यसम्पदं स्वच्छन्दं बुभुजे । ऐश्वर्यमदमत्तश्च स चिरगूढं कोशं मार्गयामास । प्राक्परिचयाश्चाऽन्तःपुरं सञ्चचार । चुलनीदेव्या सह चिरं नर्माऽकरोत् । तावुभौ च लोकमर्यादामतीत्य सुखं विलेसतुः ।
२१८
अथ कियत्यपि काले गते ब्रह्ममन्त्री धनुस्तयोर्दुश्चेष्टितं ज्ञात्वाऽयं रक्षको भक्षकः सन् ब्रह्मदत्तकुमारस्याऽनिष्टं मा कार्षीदिति विमृश्य वरधनुसंज्ञं स्वपुत्रं दीर्घस्य तद्वृत्तं ज्ञापयितुं ब्रह्मदत्तं सेवितुं चाऽऽदिशत् । ब्रह्मदत्तश्च मन्त्रिपुत्रेण सर्वं वृत्तं ज्ञात्वा शनैः प्रवृद्धकोपः काक - कोकिले गृहीत्वा मातुः समीपं गत्वा 'वध्यौ वर्णसङ्करावेतावन्यमपि चेदृशं हनिष्यामी' त्युच्चैरुवाच । दीर्घेण च 'काकोऽहं त्वं च कोकिलेत्यावामसौ हन्तुमिच्छतीति प्रोक्ता च 'बालवचनाद् मा भैषीरिति चुलन्युवाच ।
अन्यदा च भद्रगजेन सह मृगगजं नीत्वा कुमारस्तयोर्वधसूचकं वचनं प्राग्वदेव साक्षेपमुवाच । ततो दीर्घः साभिप्रायं बालवचनमित्यवदत् । चलनी च तदुपेक्षितवती । ततोऽन्यदा ब्रह्मदत्तो हंस्या सह बकं बद्ध्वोवाच- 'अनया सहैष रमते ततः कस्याऽपीदृशं न सहिष्ये' । ततो दीर्घश्चलनीमुवाच- 'एवमुक्त्या कुमारो वर्धमानक्रोधोऽनुमीयते तदयमवश्यमावयोर्विघ्नाय भविष्यति, तस्माद् यावदयं कवचहरो न जायते तावदेव विषवृक्षवदुन्मूलनीयोऽसौ' ।
नवमं पर्व प्रथमः सर्गः
२१९
ततश्चलन्युवाच- 'पक्षिणोऽपि स्वसुतान् रक्षन्ति, अयं च राज्यधरः पुत्रः कथं विहन्यते' ।
ततो दीर्घोऽवदत्- अयं पुत्ररूपस्तव कालः मा शुचः, मयि सति तव पुत्रा न दुर्लभा:' । ततश्चलनी तद्वाक्यममन्यत । तथा साऽमन्त्रयत्-‘अयं विवाह्य वासागारच्छलेन लाक्षागृहे नेयः, सुषुप्ते च तस्मिन् रात्रावग्निः प्रज्वालनीयः' । एवं मन्त्रयित्वा ताभ्यां पुष्पचूलस्य कन्या वृता । वैवाहिकी सर्वा सामग्री चोपकल्पिता । मन्त्री धनुश्च तयोः क्रूरमाशयं विज्ञाय कृताञ्जलिर्दीर्घमुवाच- 'मम पुत्रो वरधनुर्योग्यस्त्वदाज्ञाकार्यस्तु, अहं वृद्धोऽशक्तस्त्वदाज्ञया गत्वा क्वचिदनुष्ठानं करोमि । ततो दीर्घो 'मायाव्ययमन्यत्र गतः कमप्यनर्थं कुर्वीते 'ति मनसि शङ्कित्वाऽलक्षितभाव उवाच - 'अत्रैव यागादिना धर्मं कुरु, अन्यतो मा गाः, सद्वृक्षैर्वनमिव भवादृशैरेव राज्यं शोभते' |
ततः सुमतिर्धनुर्गङ्गातीरे सत्रमण्डपं कारयित्वा पान्थानां कृतेऽनवच्छिन्नं सत्रं प्रवर्त्तयामास । तथा निजपुरुषैर्जतुगृहावधि द्विक्रोशां सुरङ्गां कारयामास । तथा सर्वमिदमत्रत्यं वृत्तान्तं धनुर्गुप्तलेखेन पुष्पचूलमज्ञापयत् । पुष्पचूलोऽपि बुद्धिमांस्तज्ज्ञात्वा स्वपुत्र्याः स्थाने हंस्या: स्थाने बकीमिव स्वदासीपुत्रीं प्रेषयामास । सा च पुरीं विशन्ती भूषणाद्यैः पौष्पचूलीति लोकैर्लक्षिता । चुलनी च मुदा तां ब्रह्मदत्तेन पर्यणाययत् । सायं च सर्वं लोकं विसृज्य चुलनी सवधूकं कुमारं लाक्षागृहे वासार्थं प्रेषयत् ।
अथ कुमारश्च तया वध्वा सह तद्गृहं गत्वा मन्त्रिपुत्रेण वार्ताभिरर्धरात्रं व्यतिचक्राम् । चुलन्यादिष्टपुरुषैश्च प्रेरितोऽग्निर्वा

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159