Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सगृहे प्रजज्वाल । धूमौघे सर्वतः प्रसरति वह्नौ प्रवर्धमाने च ब्रह्मदत्तेन किमेतदिति पृष्टो मन्त्रिपुत्रश्चुलन्याः सर्वं दुश्चेष्टितमाख्यायोवाच-त्वामितः स्थानादन्यत्र नेतुं मत्पित्रा सत्रगृहगामिनी सुरङ्गा दापिताऽस्ति । तदत्र पाष्णिप्रहारेण सुरङ्गामुखमुद्घाट्याऽधुनैव प्रविश । ततः स ब्रह्मदत्तस्तथा कृत्वा समित्र: सुरङ्गाया नीरीय तदन्ते धनमन्त्रिणा स्थापितावश्वावधिरुयन्तौ पलायामासतुः ।
अथाऽश्वौ क्रोशवत् पञ्चाशद्योजनी पञ्चमधारया गत्वा गतासू बभूवतुः । ततस्तौ पादचारेण कोष्ठकाख्यं ग्रामं निकषा प्रापतुः । तत्र च ब्रह्मदत्तं क्षुत्-तृषार्तं ज्ञात्वा क्षणं प्रतीक्षस्वेत्युक्त्वा मन्त्रिपुत्रो ग्रामाद् नापितमाहूतवान् । ब्रह्मदत्तश्च मन्त्रिपुत्रेण प्रेरितो वपनं कारयित्वा शिखामात्रमधारयत् । तत: कषायवस्त्राणि परिधाय कण्ठे वरधनुदत्तं यज्ञोपवीतं च धारयामास । तथा मन्त्रिपुत्रो ब्रह्मदत्तस्य श्रीवत्सलाञ्छनं वक्षः पटेन पिदधे । मन्त्रिपुत्रश्च स्वस्याऽपि वेषपरिवर्तनं चकार ।
अथ ग्रामं प्रविष्टौ द्वावपि केनाऽपि विप्रेण भोजनाय निमन्त्रितौ सादरं भोजितौ च । ब्राह्मणी च कुमारस्य मस्तकेऽक्षतान् विकीर्य वस्त्रयुगं देवीतुल्यां कन्यां च दत्तवत्ती। निवारयति मन्त्रिपुत्रे च द्विज उवाच-'ममेयं कन्या गुणग्रामसमग्रा बन्धुमती', अस्या अमुं विहाय नाऽन्यो योग्यो वरः । निमित्तज्ञा अस्याः पतिं चक्रिणमूचुः । सोऽयमेव यतस्तैरेवोक्तं-'पट्टगोपितश्रीवत्सलाञ्छनो यस्तव गृहे भोक्ष्यते, तस्मै स्वकन्या देया' । ततस्तया ब्रह्मदत्तस्य तया विवाहो जज्ञे । कुमारश्च तां रात्रि तत्र वासं विधाय बन्धुमतीमाश्वास्याऽन्यतो ययौ ।
नवमं पर्व - प्रथमः सर्गः
.......२२१ अथ प्रान्तग्रामं प्राप्य तावशृणुताम्-'दीर्घेणाऽधिब्रह्मदत्तं सर्वे मार्गा रोधिता:' । ततस्तावुत्पथेन प्रस्थितौ महाटवीं प्रापतुः तत्र च तृषार्तं कुमारं वटवृक्षतले मुक्त्वा वरधनुर्वेगेन जलार्थं जगाम । दीर्घनियुक्तैः पुरुषैश्च वरधनुरयमित्युपलक्ष्य क्रुद्धः कुकुरैः शूकरशावक इव निरुद्धो बद्धश्च वरधनुर्ब्रह्मदत्ताय पलायस्वेति संज्ञामकार्षीत् । ततः पलायितश्च कुमारो वनान्तरं गतस्तृतीये दिवसेऽग्रत एकं तापसं दृष्ट्वान् । तेन च 'भगवन् ! | कुत्र व आश्रम' इति पृच्छन् कुमारो निजाश्रमपदं प्रापितः । तत्र तं प्रणमन्तं दृष्ट्वा कुलपतिरुवाच-'वत्स ! त्वमति मधुराकृतिः तवाऽत्राऽऽगमने को हेतुः । ततो विश्वस्तो ब्रह्मदत्तो निजं सर्वं वृत्तान्तमाख्यत् । ___ ततो हृष्टः कुलपतिः सगद्गदमुवाच-'तव पितुर्लघुभ्राताऽहं, ततो यथासुखमत्र तिष्ठ, तवैतद् गृहम्' । ततः स तत्राऽऽश्रमेऽतिष्ठत् । तदानीं च वर्षाकालोऽपि प्राप्तः । तत्र निवसंश्च स कुमारः सर्वाणि शास्त्राणि शस्त्राण्यस्त्राणि चाऽधीतवान् ।
अथ प्रावृट्कालेऽतीते च फलाद्यर्थं वनं प्रचलितेन तापसेन सह कुलपतिना वार्यमाणोऽपि कुमारोऽगात् । ततस्ततो भ्रमंश्च करिणो विण्मूत्रं दृष्ट्वाऽदूरत एव तं स्थितमनुमाय तापसेन वार्यमाणोऽपि सोऽनुपदं गच्छन् योजनपञ्चकस्याऽन्ते तं दृष्ट्वा मल्लो मल्लमिव गजितं कुर्वन् तमाह्वास्त । गजश्च क्रुद्धः कुमारं प्रत्यधावत । कुमारश्च समीपगं तं वञ्चयितुं स्वमुत्तरीयं चिक्षेप । एवं विधाभिश्चेष्टाभिश्च कुमारे गजं रमयति सति मेघः कृताम्बरो ववर्ष । ततो विरसं रसित्वा मृगनाशं नष्टे गजेऽद्भिर्दिङ्मूढः कुमारो नदी प्राप । तामुत्तीर्य तस्यास्तटे प्राचीनमुद्वसं पुरं दृष्ट्वा प्रविश्य वंशजालिकां खड्ग-चर्मणी च ददर्श । खड्गमादाय वंशजालिकां

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159