Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२१४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पित्रादिष्टौ दासेरकत्वात् क्षेत्रं रक्षितुं जग्मतुः । तयोस्तत्र रात्रौ शयानयोश्चेको वटकोटराद् निःसृत्यैकेन विषधरेणाऽहिना दष्टः । ततोऽन्योऽपि सन्वेिषणाय भ्रमंस्तेनैव सर्पेण दुष्टेन वैरादिवाऽऽशु दष्टः । ततस्तौ चिकित्सामप्राप्य विपन्नौ कलिञ्जरगिरिशिखरे मृगौ भूत्वा वर्धमानौ मृग्या जनन्या सह चरन्तौ व्याधेनैकेन बाणेन हतौ कालधर्म प्राप्तौ । ततो गङ्गायां राजहंस्या युग्मरूपौ सुतौ जाती क्रीडन्तौ जालिकेन जालेन धृत्वा ग्रीवां मोटयित्वा हतौ । ___अथ तौ वाराणस्यां भूतदत्ताख्यस्य महेभ्यस्य मातङ्गपतेः सुतौ चित्र-सम्भूतनामानौ जातौ । तौ च मिथ: स्निग्धौ कदाऽपि वियुक्तौ नाऽभूताम् । तदानीं च वाराणस्यां शङ्खनाम्नो नृपस्य नमुचिर्नाम सचिव आसीत् । एकदा च सोऽक्षम्येऽपराधे जाते नृपेण गुप्तं भूतदत्तस्य वधाय समर्पितः । स च नमुचिमुवाच-'त्वां गुप्तं रक्षामि, यदि त्वं भूमिगृहस्थो मम पुत्रौ पाठ्यसि' । नमुचिश्च तस्य मातङ्गपतेस्तद्वचो जीवितार्थी स्वीचकार । तथा स चित्र-सम्भूतौ विचित्राः कला: शिक्षयामास । मातङ्गपतिपल्याऽनुरक्तया रेमे च । तज्ज्ञात्वा भूतदत्तेन हन्तुमारब्धः स चित्र-सम्भूताभ्यां ज्ञात्वा दूरेण दक्षिणस्यां जीवनपूर्वकमपसारितः । ततो निर्गत्य च नमुचिर्हस्तिनापुर गतश्चक्रिणा सनत्कुमारेण स्वसचिवः कृतः ।। ___ इतश्च चित्र-सम्भूतौ प्राप्तनवयौवनावप्रतिमरूपौ गायन्तौ वादयन्तौ नाट्यन्तौ च स्वगान्धर्वविद्यया लोकानां मनो जहतुः । एकदा च तस्यां नगर्यां मदनोत्सवे जाते सङ्गीतमनोहराणि पौराणां चर्चर्याख्यगायनानि प्रवृत्तानि । तत्र च चित्र-सम्भूतयोरपि चर्चप्रवृत्तायां तदाकृष्टाः पौरा मृगा इव तत्रैव समीयुः । ततः केनाऽपि 'मातङ्गाभ्यामाभ्यां गीतेनाऽऽकृष्य सर्वः पौरजनो निज इव
नवमं पर्व - प्रथमः सर्गः मलिनीकृतः', इति निवेदितो राजा'ऽनयोर्मातङ्गयोः क्वचिदपि प्रवेशो न दातव्य' इति साक्षेपं पुराध्यक्षमादिक्षत् । ततः प्रभृति च तो पुराद् दूरेणैव तस्थतुः ।
पुनश्चैकदा कौमुदीमहोत्सवे प्रवृत्ते तौ नृपाज्ञामुल्लद्ध्याऽजितेन्द्रियौ नगरी प्रविष्टावुत्सवं प्रेक्षमाणौ सर्वाङ्ग वस्त्रेणाऽऽवृत्य दस्युवच्छन्नं छन्नं विचरतुः । तत्र च क्रोष्टुरवेण क्रोष्टेव पौरगीतेन हताशयौ भवितव्यताया अलङ्घनीयत्वात् तारस्वरेण गातुं प्रवृत्तौ । तयोः श्रुतिप्रियं गानमाकर्ण्य तरुणैः पौरैर्मक्षिकाभिर्मधुच्छत्रमिव तौ चित्र-सम्भूतौ परिवारितौ । काविमाविति ज्ञातुं च लोकैर्हतावगुण्ठनौ तौ 'अरे ! इमौ तावेव मातङ्गावि'ति साक्षेपं निर्भत्सितौ । तदा नागरैर्यष्टिभिर्मुष्टिभिर्लेष्टुभिश्च कुट्यमानौ गृहात् कुकुराविव नम्रकन्धरौ पुर्या निर्गतौ पदे पदे ताड्यमानौ कथमपि गम्भीरोद्यानमीयतुः । तत्र द्वावपि दध्यतुः-'नो ज्ञातिदूषणं धिक्, अहिना पय इवाऽऽवयोः कलादिकं ज्ञात्वा दूषितम् । तदनर्थगृहं वपुस्तृणवत् क्वचित् त्याज्यमेव' ।
एवं निश्चित्य मुमूर्षु तौ दक्षिणां दिशं प्रचलितौ दूरं देशं प्राप्तावुत्तुङ्गं गिरिं दृष्ट्वा भृगुपातेच्छया तमारोहन्तौ तत्र गिरौ गुणराशि मुनि दृष्टवन्तौ । तं गिरिशिखरस्थं मुनि दृष्ट्वा च तौ सद्यस्तापविमुक्तावश्रूणि विमुञ्चन्तौ तन्मुनेः पादयोः पेततुः । मुनिना च ध्यानं समाप्य 'कौ युवां, किमीहाऽऽगतावि'ति पृष्टौ च तौ सर्व स्ववृतान्तमाचख्यतुः । ततो मुनिरुवाच-भृगुपातेन शरीरमेव नश्यति, अशुभं हि नैकजन्मार्जितं न क्षीयते । यदि युवयोर्वपुस्त्याज्यमेव तदा जन्मफलं स्वर्गापवर्गसाधनं व्रतमेव गृह्णीतम्' । तस्य मुनेरुक्तदेशनया प्रबुद्धौ तौ तत्रैव दीक्षां गृहीत्वाऽधीयानौ क्रमेण गीतार्थो जाती

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159