Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२१२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च पाण्डवा हस्तकल्पं पुरं प्रापुः । 'इतो द्वादश योजनानि गिरिः, प्रभाते तत्र नेमिजिनं दृष्ट्वा मासिकपारणं करिष्यामः' । एवं मिथो वदन्तस्तत्र पुरे लोकैर्नेमिप्रभोः साधुभिः सह निर्वाणं ज्ञात्वा शोकमग्ना विमलाद्रिं ययौ । तत्राऽनशनं प्रपद्य केवलं प्राप्ताः पाण्डवाः शिवं ययुः । द्रौपदी च ब्रह्मलोकं जगाम ।
द्वाविंशोऽर्हन्नथ च नवम: शार्ङ्गभृत् सीरपाणिस्तद्वैरी चेत्यतुलमहस: कीर्तिताः पर्वणीह । चत्वारोऽपि प्रवचनदिशं सम्यगुद्वीक्ष्य येषामेकैकोऽपि श्रुतिपथगतो विस्मयाय त्रिलोक्याम् ॥ १ ॥
इति अष्टमे पर्वणि बलदेवस्वर्गगमन-नेमिनिर्वाण-पाण्डवनिर्वाणवर्णनात्मको
द्वादशः सर्गः ॥१२॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य
तपोगच्छाधिपति-शासनसम्राट-बालब्रह्मचारि-श्रीकदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्न-श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न
___श्रीविजयशुभङ्करसूरीश्वरकृते
गद्यात्मकसारोद्धारे अष्टमपर्वणि समाप्तं श्रीअरिष्टनेमि-कृष्णवासुदेव-बलभद्रजरासन्धप्रतिवासुदेवचरितप्रतिबद्धमष्टमं पर्व ॥८॥
॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम्
गद्यात्मकसारोद्धारः श्रीब्रह्मदत्तचक्रि-पार्श्वनाथचरितप्रतिबद्धं
नवमं पर्व श्रीब्रह्मदत्तचक्रिचरितम्
प्रथमः सर्गः अथ जम्बूद्वीपे भारते साकेतनगरे चन्द्रावतंसनृपस्य मुनिचन्द्रो नाम पुत्रो भारेभ्यो भारवाहीव विषयेभ्यो विरक्तो मुनेः सागरचन्द्रस्य समीपे व्रतं ललौ । स चैकदा प्रव्रज्यां पालयन् गुरुणा सह विहरन् भिक्षार्थं ग्रामं प्रविष्टवान् । यूथभ्रष्टो हरिण इव च सार्थभ्रष्टो वनं पर्यटन् क्षुत-तृट्परीतो ग्लानश्चतुभिर्गोपैर्बान्धवैरिवोपचरितः । स च तेषां प्रतिबोधाय धर्मदेशनां ददौ । ते च चत्वारः प्रबुद्ध: प्रव्रज्य शमसम्पन्ना व्रतं चेरुः । तत्र द्वौ धर्मजुगुप्सां चक्रतुः । तादृशावपि च तावन्यावपि च द्वौ च तपःप्रभावाद् दिवं जग्मुः ।
अथ तौ द्वौ धर्मजुगुप्सको च्युत्वा दशपुरे शाण्डिल्यद्विजस्य जयवत्यां दास्यां युग्मरूपौ सुतौ भूत्वा क्रमाद् यौवनं प्राप्तौ

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159