Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
क्वाऽपि पुरे प्रविशन् कयाऽपि सबालयास्त्रिया कूपकण्ठस्थया दृष्टः । रामदर्शनाकृष्टचित्तया च तया घटस्थाने स्वपुत्रकण्ठ एव रज्जुं बद्ध्वा स्वसुतः कूपे प्रक्षेप्तुमारब्धः । बलश्च तद् दृष्ट्वाऽनर्थकृतं स्वरूपं निन्दन् 'अतः परं पुरादिषु न प्रवेक्ष्यामि, किन्तु वन एव काष्ठादिहारिभ्यो भिक्षया पारयिष्यामि । एवं निर्णीय तां स्त्रियं बोधयित्वा वनं गत्वा मासिकादिकं दुस्तपं तपस्तेपे स बलः । तथा तृण-काष्ठादिहारिभिरानीतं दत्तं च प्रासुकं भक्त - पानादि गृहीत्वाऽपारयत् ।
२०८
अथ ते काष्ठादिहारकाः स्वान् राज्ञो 'देवरूपः कोऽपि पुरुषो वने तपश्चरन्नस्ती'त्यूचुः । ते चाऽस्मद्राज्यलिप्सया कोऽपि तपः करोति, मन्त्रं वा साधयती' त्याशङ्क्य गत्वा तं हन्म इति निर्णीय च युगपदेव ते सर्वसैन्येन सह मुने रामस्य समीपमागताः । सदा सन्निहितेन देवेन विकृतान् भयङ्करान् सिंहान् दृष्ट्वा च विस्मितास्ते बलं प्रणम्य यथागतं ययुः । बलश्च तत्प्रभृति नरसिंह इति ख्यातोऽभूत् । तथा वने तपः परायणस्य तस्य धर्मदेशनया वासिता व्याघ्रादयोऽपि प्राणिनः प्रशमं प्राप्ताः । ते च कायोत्सर्गानशनादिकं विदधाना मांसाहाराद् निवृत्ताः शिष्या इव राममुनेः पारिपार्श्वका बभूवुः ।
अथ रामस्य प्राग्भवसम्बन्धी कोऽपि जातिस्मरो हरिणः संविग्नः सदा तस्य सहचरोऽभवत् । स राममुनिमुपास्य वने समायातान् सान्नान् काष्ठादिहारिणोऽन्विष्य रामं निवेदयति स्म । रामश्च तदुपरोधेन ध्यानं पारयित्वा भिक्षायै निर्गच्छति स्म । एकदा च तत्र वने रथकाराः समागता: उत्तमान् बहून् वृक्षांश्चिच्छिदुः । रामश्च हरिणेन तन्निवेदितो ध्यानं पारयित्वा तेषु भोक्तुमुपविष्टेषु
अष्टमं पर्व द्वादशः सर्गः
२०९
मासपारणे भिक्षार्थमाययौ । रथकारश्च रामं प्रेक्ष्य प्रसन्नो 'वनेऽपि कल्पवृक्ष इव कोऽपि मुनिरप्रतिमरूपतेजा अतिथिर्लब्ध' इति स्वं कृतार्थं मन्यमानः प्रणम्याऽशन - पानानि प्रत्यलाभयत् ।
ततो रामो दध्यौ - 'कोऽप्ययं सन्मतिः श्राद्धः, यत् स्वर्गफलं कर्माऽर्जितुं मे भिक्षां दातुमुद्यतोऽस्ति । मया भिक्षायामगृहीतायामेतस्य सद्गतेरेवाऽन्तरायः कृतः स्यादिति भिक्षां गृह्णामि । एवं विचार्य स राममुनिरनिच्छन्नपि दयालुतया ततो भिक्षां जग्राह । तत ऊर्ध्वमुखः साश्रुनेत्रो मृगो मुनिं रथकारं च पश्यन् दध्यौ'निरीहोऽपि प्रभुर्दयालुतया रथकारमन्वग्रहीत्, रथकारश्चाऽयं धन्य येन स्वामी भक्ताद्यैः प्रतिलाभितः, मामनीदृशं मन्दभाग्यं धिक्' । एवं त्रिषु धर्मध्यानपरेषु स्थितेषु वृक्षोऽर्धच्छिन्नो वारितोऽपतत्। तेन च ते त्रयोऽपि विपन्नाः पद्मोत्तरविमाने ब्रह्मलोके देवा अभूवन् ।
***
अथ बलभद्रोऽब्दशतं व्रतं पालयित्वा दिवं गतोऽवधिना तृतीयनरकस्थं कृष्णं दृष्ट्वा वैक्रियशरीरेण भ्रातृस्नेहात् तत्र व कृष्णमालिङ्ग्योवाच-‘अहं तव भ्राता रामो ब्रह्मलोकात् त्वां त्रातुमागतोऽस्मि, वद, किं ते प्रियं करोमि । एवमुक्त्वा रामः कृष्णं पाणिना गृहीत्वोद्दध्रे । स च पाणितः शीर्णो भूत्वा पारदवद् भूमौ पतित्वा मिलितावयवो जातः । तथा कृष्ण आलिङ्गनात् कथनादुद्धरणाच्च राममुपलक्ष्योत्थाय ससम्भ्रमं नमश्चकार । ततो राम उवाच- 'नेमिना दुःखान्तं विषयसुखं यदुक्तं तत् तवाऽधुना प्रत्यक्षम् । त्वां कर्मार्त्तं स्वर्गं नेतुमहं न शक्तः, तत् तव प्रीतये इह तव समीप एव तिष्ठामि ।

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159