Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
द्वादशः सर्गः
अथ बलरामः कमलदलपुटे जलमादाय सत्वरं कृष्णसमीपमागतः 'सुप्तोऽसाविति क्षणं तूष्णीं स्थितः तदा स कृष्णा मक्षिका दृष्ट्वा कृष्णमुखाद् वस्त्रमाक्षिप्य बन्धुं मृतं ज्ञात्वा मूच्छितश्छिन्नमूलस्तरुरिव भूमौ पपात । कथञ्चिल्लब्धसंज्ञश्चोत्थाय सर्वप्राणिभयङ्करं सिंहनादं कृत्वोवाच- 'येन सुखसुप्तो ममाऽनुजो हतः स स्वं प्रकटयतु' । को नाम सुप्तप्रमत्तादिषु प्राहरेदित्येवमाक्रोशंश्च वनं भ्रान्त्वा पुनः कृष्णमुपगत्याऽऽलिङ्ग्य 'हा कृष्ण ! क्व मां विहाय गतोऽसीत्येवमादिकं भृशं विललाप । तत्र रुदंश्च तां रात्रिमतिवाह्य प्रभातेऽप्युत्तिष्ठ भ्रातरिति वदन्ननुतिष्ठन्तं तं स्नेहात् स्कन्धे समारोप्य गिरि वनादिषु बभ्राम । एवं स कृष्णशरीरं पुष्पादिभिरर्चयन् षण्मासान् व्यतिचक्राम ।
अथ तस्मिन्नेवं भ्रमति वर्षाकाले समागते देवभूयं गतः सिद्धार्थस्तमवधिना ददर्श । मृतं भ्रातरं मोहाद् वहन्तं बोधयामीति विचार्य विपदि मां बोधयेरिति पुरा रामकृतां प्रार्थनां च स्मृत्वा गिरेरवतरन्तं प्रस्तरमयं रथं विचक्रे सः । स रथश्चोच्चावचाद् गिरिखण्डात् पतित्वा समे भूभागे भग्नः । देवश्च कुटुम्बिवेषस्तं रथं सन्धातुं प्रचक्रमे । ततो रामस्तमुवाच- 'यो रथो विषमादेत्य समे भग्नस्तं किं मौयात् सन्धित्ससि ?"
अष्टमं पर्व द्वादशः सर्गः
२०७
ततो देव उवाच- 'रणसहस्त्रेष्वहतो युद्धं विना मृतो जनो यदि जीवेत् तदाऽयं मे रथः सज्जो भवेत् । एवमुक्त्वा स देव उपले कमलमारोपयितुमारेभे । ततो रामेण 'किमश्मनि नलिनी प्ररोहती'त्युक्तो देव उवाच - 'यदा तवाऽनुजो जीविष्यति तदेमा नलिन्योऽपि प्ररोक्ष्यन्ति' । ततः पुनः किञ्चिदग्रे गत्वा स देवो दग्धं तरुं सिञ्चन् बलेन 'किं दग्धो वृक्षः सिक्तः प्ररोहती 'त्युक्तस्तव स्कन्धस्थितं शवं जीवेच्चेद् दग्धस्तरुरपि प्ररोक्ष्यती' त्युवाच । पुनरपि स देवोऽग्रे गोपालको भूत्वा गोशवस्य मुखे नूतना दूर्वा: प्रक्षेप्तुमारेभे । बलश्च 'मूढ ! मृता गौः कथं दूर्वाश्चरिष्यती' त्युवाच । तदा देवेन यदा तवाऽनुजो जीविष्यति तदेयं गौरपि दूर्वाश्चरिष्यती' त्युवाच ।
ततो रामो दध्यौ - 'किं ममाऽनुजः सत्यं मृतः ? एते सर्वे कुटुम्बिप्रभृतयः पृथक् पृथक्समानार्थमेव वाक्यं वदन्ति' । देवश्च बलस्य तच्चिन्तितं ज्ञात्वा सद्यः सिद्धार्थरूपो भूत्वाऽब्रवीत्- 'तव सारथिरेष सिद्धार्थोऽहं त्वदाज्ञया प्रव्रज्य देवो भूत्वा प्राक् त्वत्प्रार्थनया त्वां बोधयितुमागतोऽस्मि । नेमिप्रभुणा पुरा जरासुतात् कृष्णस्य वधः प्रोक्तः, तत् तथैवाऽभूत् । जराकुमारश्च कृष्णेन निजाभिज्ञानं कौस्तुभं दत्त्वा प्रेषितः पाण्डवपुरमगात्' । ततो राम उवाच-'सिद्धार्थ ! साधु त्वयाऽहं बोधितः, साम्प्रतं शोकसन्तप्तः किं करोमि ?' ततः सिद्धार्थ उवाच- 'तवाऽतः परं प्रव्रज्यैव युज्यते' । ततो बलदेवस्तद्वचः प्रतिपद्य तेन देवेन सह कृष्णशरीराग्निसंस्कारं सिन्धुसङ्गमे चकार ।
अथ नेमिप्रभुरपि प्रविव्रजिषु रामं ज्ञात्वा शीघ्रमेकं विद्याधरमृषिं प्रैषीत् । बलश्च तत्पार्श्वे प्रव्रज्य तुङ्गिकाशिखरे गत्वा तीव्रं तपश्चचार, सिद्धार्थश्च रक्षकोऽस्थात् । अन्यदा च मासपारणके

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159