Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
me
१९७
अष्टमं पर्व - दशमः सर्गः पृष्टः प्रभुः पुनरुवाच-'अस्य शरीरक्लेशः फलं, यतोऽसौ त्वामनुसृत्य वन्दते' । ततः कृष्णो भगवन्तं नत्वा सपरिच्छदो द्वारकां ययौ ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___ ततो द्वितीयेऽह्नि सभास्थ: कृष्णो नृपाणां पुरो वीरचरितमवदत् । तेऽपि सावधाना अश्रौषुः । ततः कृष्णोऽनेन कुविन्देन वीरेण बदरीवने भूमिशस्त्रेण रक्तफणो नागो हतः, चक्रोत्खाता कलुषं जलं वहन्ती च गङ्गा वामपादेन धारिता, कलशीपुरे घोषवती सेना वामकरेण निरुद्धा, तदयं क्षत्रियो मम योग्यो जामातेत्युक्त्वा केतुमञ्जरी गृहाणेति वीरमुवाच । स चाऽनिच्छन्नपि कृष्णाग्रहात् तां परिणीय केतुमञ्जरी स्वगृहं निनाय । ___केतुमञ्जरी च तद्गृहे शय्याधिरूद्वैव तस्थौ । वीरश्चाऽपि सदा तदादेशकरोऽभूत् । कृष्णश्च तज्ज्ञात्वा 'प्रसह्य तां निजं कार्य कारय, अन्यथा तव गुप्तिप्रवेशो दुनिवार' इत्युक्तवान् । ततश्च वीरः कृष्णाशयं ज्ञात्वा तां तथैव निजं कार्यं कारयामास । तत: खिन्ना दुःखिता च केतुमञ्जरी कृष्णं प्रार्थयित्वा नेमिसमीपे दीक्षा ललौ ।
अन्यदा च कृष्णः साधूनां द्वादशावर्त्तवन्दनं ददौ । अन्ये नृपाश्च निष्क्रियास्तस्थुः । वीरस्तु कृष्णमनुवर्त्तमानस्तथैव साधूनां द्वादशावर्त्तवन्दनं ददौ । ततः कृष्णो नेमिप्रभुमुवाच-'षष्ट्युत्तरशतत्रययुद्धैरपि यथाऽहं न श्रान्तस्तथाऽनेन वन्दनेन श्रान्तोऽस्मि' । तत: प्रभुरुवाच-'कृष्ण ! त्वयाऽद्य भूरि पुण्यं क्षायिकसम्यक्त्वं तीर्थकृन्नामकर्म चाऽजितम् । सप्तमनरकादुद्वृत्त्य तृतीयनरकोचितं बद्धमायुस्त्वया, प्रान्ते निकाचितं करिष्यसि ।।
ततः कृष्ण उवाच-'पुनर्वन्दनं करोमि, यथा पूर्ववदेव मम नरकायुः क्षीयते' । ततः प्रभुरुवाच-'तवेतोऽग्रे वन्दनं द्रव्यात्मकं भवेत्, फलं तु भाववन्दनेन प्राप्यते' । ततः कृष्णेन वीरस्य फलं
अथ कृष्णस्य ढण्ढणाख्यायां पत्न्यां जातः पुत्रो ढण्ढणस्तरुणो बह्वी राजपुत्री: परिणिनाय । एकदा च स नेमिजिनसमीपे धर्मं श्रुत्वा विरक्तः पित्रा कृतनिष्क्रमणोत्सवो दीक्षां ललौ । स्वामिना सार्धं विहरमाणस्य लोकप्रियस्य तस्याऽन्तरायकर्मोदयो जातः । तेन स यत्र यत्र ययौ, क्वाऽपि किमपि न प्राप । तेन सह गच्छतामन्येषामपि मुनीनां सैवाऽवस्थाऽभूत् । ततः साधवो नेमिजिनं पप्रच्छु:-'तव जिनस्याऽयं शिष्यः कृष्णस्य च वासुदेवस्य पुत्रो ढण्ढणः, तथाऽपि महेभ्यादिगृहेऽपि भिक्षां न लभते, तत्र किं कारणम्' ।।
ततः प्रभुरुवाच-'मगधेषु धान्यपूरकाख्ये ग्रामे नृपायुक्तः पाराशरो नाम विप्रो राज्यक्षेत्राणि ग्रामीणैरवापयत् । स चैकदा भोजने प्राप्तेऽपि भोजनाय ग्राम्यान् नाऽमुञ्चत् । क्षुत्-तृषार्तेः श्रान्तैरपि च हालिकैर्वृषभैश्च स पृथक् पृथक् बलात् क्षेत्राणि कर्षयामास । तेनाऽन्तरायकर्माऽर्जयित्वा विपद्य भवं भ्रान्त्वा सोऽयं ढण्ढणोऽभूत् । तदन्तरायं कर्माऽस्याऽधुनोदितम्' । तच्छ्रुत्वाऽत्यन्तं संविग्नो ढण्ढणोऽहं परलब्ध्या न भोक्ष्ये इत्यभिग्रहमग्रहीत् । तदनन्तरमलाभपरीसहं सहमान: परलब्ध्या भोजनमकुर्वन् स कमपि कालं निनाय ।
अन्यदा च कृष्णो नेमिप्रभुमेषु मुनिषु को दुष्करकारक इत्यपृच्छत् । ततः प्रभुरुवाच-'सर्वे दुष्करकराः, किन्तु ढण्ढणोऽतिदुष्करकरः, । यतोऽसावियन्तं कालमलाभपरीषहं सहमानोऽस्ति'।

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159