Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१८८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदानीं चम्पायां पूर्णभद्रके उद्याने जिनो मुनिसुव्रतः समवससार । तत्रोपविष्टो विष्णुः कपिलश्च कस्याऽयं शङ्खनादः श्रूयते इति स्वामिनं पप्रच्छ । कृष्णस्य वासुदेवस्येति जिनेनोक्तश्च स किमेकत्र द्वौ वासुदेवौ स्यातामिति पुनः पप्रच्छ । ततो भगवता द्रौपदी-कृष्ण-पद्मानां वृत्तान्ते कथिते कपिलः कृष्णस्याऽभ्यागतस्य स्वागतिको भवामि किमिति पप्रच्छ । स्वामिना च 'नैकत्र द्वितीयोऽर्हद् न चक्री न वा वासुदेवः कारणागतो मिलेदि'ति निषिद्धोऽपि स कृष्णं द्रष्टुमब्धितटं जगाम । मध्ये समुद्रे गच्छतः कृष्णस्य रथध्वजान् दृष्ट्वा च 'कपिलो विष्णुरहं त्वां द्रष्टुमागतः, तद्वलस्वेत्यक्षरात्मकं शङ्ख दध्मौ । कृष्णोऽपि च 'वयं दूरमागताः, त्वया न किमपि वाच्यमि'ति शङ्ख दध्मौ । तदाकर्ण्य वलितः कपिलः कङ्कापुरीं गत्वा पद्म किमेतदित्यपृच्छत् । पद्मोऽपि च त्वयि स्वामिनि कृष्णेनाऽहं पराजित इति स्वापराधमवोचत् । तत: कपिलस्तं निर्भय॑ निर्वास्य तद्राज्यं तत्सुतं स्थापयमास ।
कृष्णोऽपि जलधिमुत्तीर्य पाण्डवान् ‘यावत् सुस्थितमापृच्छे तावद् गङ्गां गच्छते'त्युक्तवान् । ततस्ते नावमारुह्य द्वाषष्टियोजनपृथु गङ्गामुत्तीर्य मिथोऽवदन्-'अद्य विष्णोर्बलं द्रक्ष्यामि, नौरत्रैव स्थाप्यतां, नावं विना कृष्णः कथं गङ्गामुत्तरिष्यति' । एवं सङ्केतं विधाय ते नदीतटे निलीयाऽस्थुः । इतश्च कृष्णो गङ्गातटं प्राप्तो नावमपश्यन्नेकस्मिन् बाहौ साश्वरथं धृत्वाऽन्येन बाहुना तरन् गङ्गामध्यं प्राप्तः श्रान्तो दध्यौ-'अहो ! पाण्डवा बलवन्तो यद् नावं विना गङ्गां तेरुः' । गङ्गा च तज्ज्ञात्वा स्तब्धा जाता । ततः कृष्णस्तां सुखमुत्तीर्य युष्माभिः कथं गङ्गा लङ्घिते'ति पाण्डवान् पप्रच्छ । ते चाऽस्माभिर्नावोत्तीर्णा गङ्गेत्यूचुः । ततो वालयित्वा नौः
अष्टमं पर्व - दशमः सर्गः
१८९ किं न प्रेषितेति कृष्णेन पुन: पृष्टा 'युष्मबलं परीक्षितुं न प्रेषिते'ति ते प्रोचुः ।
ततः कृष्णः कुपित उवाच-'मबलमब्धितरणेऽमरकङ्काजये चाऽज्ञातमधुना ज्ञास्यथेत्युक्त्वा लोहदण्डेन तेषां रथं मर्दयामास । तेन तत्र लोहमर्दनं नाम पुरमभूत् । पाण्डवांश्च निर्विषयान् कृत्वा शिबिरेण मिलित्वा कृष्णो द्वारकां ययौ । पाण्डवाश्च स्वपुरं गत्वा तद्वृत्तं कुन्तीं कथयामासुः । कुन्ती च द्वारकां गत्वा कुष्णमुवाच'त्वया निर्वासिता मम पुत्राः क्व तिष्ठन्तु' । ततः कृष्ण उवाच'दक्षिणाब्धेस्तटे नवां पाण्डुमथुरापुरीं निवेश्य ते पुत्रास्तिष्ठन्तु' । कुन्त्या तां कृष्णाज्ञां ज्ञात्वा च पाण्डवा अपि तथा चक्रुः । कृष्णश्च हस्तिनापुरे जामे: सुभद्रायाः पौत्रमभिमन्युपुत्र परीक्षितमभिषिषेच।
इतश्च नेमिप्रभुर्विहारक्रमतो भद्दिलपुरं प्राप्तवान् । तत्र च सुलसा-नागयोर्देवकीकुक्षिजा नैगमेषिणा दत्ताः षट् पुत्रा आसन् । ते च प्रत्येकं द्वात्रिंशतं कन्या: परिणीतवन्तः । नेमिप्रभुणा बोधिताश्च व्रतं जगृहुः । ते सर्वे च चरमशरीरिणो द्वादशाङ्गधरा महत्तपस्तपस्यन्त: प्रभुणा सह विहरन्ति स्म ।
अथ भगवान् नेमिर्विहरन् द्वारकामागतः सहस्राम्रवणे समवासार्षीत् । ते षड् देवकीपुत्राश्च षष्ठतपःपारणार्थं पृथग् द्वौ द्वौ द्वारकापुरीं प्राविशन् । तेष्वनीकयशोऽनन्तसेनौ द्वौ स्वगृहमागतौ कृष्णतुल्यौ दृष्ट्वा मुदिता देवकी मोदकैः प्रत्यलाभयत् । तयोर्गतयोश्चाऽन्यौ द्वौ तत्सोदरावजितसेन-निहतशत्रू मुनी समागतौ सा

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159