Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१६८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः हन्तुमधावत् । तत्र च यवनस्य तैयुद्धे प्रवृत्ते रामानुजः सारणस्तं बाणवृष्ट्या रुरोध । यवनश्च मलयाख्यगजेन सारणरथं ससारथिमभञ्जयत् । ततः क्रुद्धः सारणोऽसिना यवनस्य शिरश्चकर्त्त । ततो जरासन्धः पुत्रवधं दृष्ट्वा क्रुद्धः सिंहो मृगानिव यदून् हन्तुमारेभे । तेन रणमुखस्था रामस्याऽऽनन्दाद्या दश सुता लीलयैव हताः । तद् दृष्ट्वा च कृष्णसैन्यं भयात् पलायिष्ट । जरासन्धश्च तदनुदधाव ।
इतश्च शिशुपालः कृष्णमाक्षिप्य धनुरास्फाल्य शरान् ववर्ष । कृष्णश्च बाणैस्तद्धनुः कवचं रथं च च्छित्त्वाऽसिमाकृष्य धावमानः शिशुपालस्य मूर्धानं चिच्छेद । ततः क्रुद्धो जरासन्धः पुत्रै राजभिश्च सह कृष्णमधावत । स एकोऽपि यदुसैन्यान् व्याधो मृगानिव बाणौधैर्विव्याध । केपि भटास्तस्य पुरतः स्थातुं नाऽशक्नुवन् । ततो जरासन्धबाणैः पीडितं यदुसैन्यं वातोद्धृतं तूलमिव दिशो दिशः पलायामास । तथाऽष्टाविंशतिर्जरासन्धपुत्रा राममभ्यधावन् । अन्ये चैकोनसप्ततिर्जरासन्धपुत्राः कृष्णं विष्णुं दानवा इव रुरुधुः। ततो रामकृष्णयोस्तैः सह दारुणं जन्यमजनि । रामश्चाऽष्टाविंशतिमपि तान् हलेनाऽऽकृष्य मुशलेन तण्डुलानिव चूर्णयामास । ___ ततः क्रुद्धो जरासन्धो रामं गदया ताडयामास । रामश्च तेन ताडितो रुधिरं ववाम । यदुसैन्ये च महान् हाहारवो जज्ञे । पुनर्बलभद्रं प्रजिहीर्षु जरासन्धमर्जुनोऽन्तरागत्य योधयामास । कृष्णश्च रामस्य पीडां दृष्ट्वा क्रुद्धस्तानेकोनसप्तति जरासन्धसुतान् हतवान् । ततो जरासन्धोऽर्जुनं त्यक्त्वा कृष्णमभिदधावे । ततश्च कृष्णो हत इति ध्वनि: सर्वत्र प्रावर्त्तत ।
ततो मातलिना स्वकुलक्षयनिवारणार्थं प्रेरितो नेमिरक्रुद्ध एव पौरन्दरं शङ्ख दध्मौ । तन्नादैश्च जरासन्धसैन्यं चुक्षुभे । यदुसैन्यं
अष्टमं पर्व - सप्तमः सर्गः स्वस्थीबभूव च । ततो मातलिना प्रेरितरथो नेमिररीस्त्रासयन् रणभूमौ सर्वत्र भ्रमन् शरान् ववर्ष । एवं परसैन्यानि हतौजस्कानि विधाय प्रभुर्नेमिस्तानि रुद्ध्वाऽस्थात् । लब्धोत्साहा यदुसैन्याश्च पुनर्योढुं प्रावर्त्तन्त । अत्राऽन्तरे च पाण्डवैर्धार्तराष्ट्राः सिंहैमूंगा इव हताः । रामोऽपि स्वस्थीभूय पुनः परसैनिकाननेकशो योधयित्वा जघान ।
इतश्च जरासन्धः कृष्णं कटुवचोभिराक्षिप्य शरान् मुमोच । कृष्णश्च सूर्यस्तम इव तान् निवारयामाम । तयोरेवं दारुणे युद्धे प्रवृत्ते सर्वास्त्रवैफल्ये विलक्षोऽमर्षणश्च जरासन्धश्चक्रं सस्मार । तदैव हस्तगतं चक्रं खे भ्रमयित्वा च स विजिगीषया कृष्णाय मुमोच । तस्मिश्चक्रे आपतति च नभसि खेचराः कृष्णसैन्यानि च वित्रेसुः । तन्निवारयितुं कृष्णो रामः पाण्डवा अन्ये नृपाश्चाऽपि स्वान्यस्त्राणि मुमुचुः । किन्तु तैरनिवारितं तच्चक्रमेत्य तुम्बेन कृष्णं वक्षस्यताडयत् । कृष्णश्च मूच्छितो रामकृतोपचारैराश्वेव लब्धसंज्ञ: पार्श्वस्थं तच्चक्रं पाणिनाऽऽददे । साम्ना प्रतिबोध्यमानमप्यप्रतिबुद्धं जरासन्धं तच्चक्रं प्रहत्य गतासुं चकार । स च मृतश्चतुर्थी नरकभूमिं ययौ । सुराश्च जयजयारावं कुर्वन्तः कृष्णस्योपरि पुष्पवृष्टिं चक्रुः ।।७।। इति अष्टमे पर्वणि शाम्बप्रद्युम्नविवाह-जरासन्धवर्णनात्मकः
सप्तमः सर्गः ॥७॥

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159