Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१६०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मद्भार्यां गृह्णासीत्युक्त्वा तं द्रुतं जघान' कृष्णः प्रकटश्च बभूव । जाम्बवत्यपि प्रकटिता । शाम्बश्च पितरौ दृष्ट्वा मुखं पिधाय पलायितवान् । कृष्णश्च सुतचरितं दृष्टमिति जाम्बवतीमुक्तवान् । द्वितीयदिवसे च कृष्णेन हठाद् गृहमानीयमानः स कीलिका घटयन्नागच्छन् किं घटयसीति पृष्टो 'यो मे ह्यस्तनं वचनं वदिष्यति तस्य मुखे एषा कीलिका क्षेपणीये'त्यमुं घटयामीत्युवाच । ___ ततः कृष्णेन स निर्लज्जः कामुक स्वैरी चेति नगराच्छाम्बो निर्वासित: प्रद्युम्नश्च प्राग्जन्मन्यपि भ्रात्रे नगर्या गच्छते स्नेहात् प्रज्ञप्तिविद्यां ददौ ।
इतश्च प्रद्युम्नो नित्यं भीरुकं पीडयन् 'शाम्ब इव नगर्याः किं न यासीति सत्यभामयोक्तः क्व यामीति पृष्टवान् । सा च क्रोधात् श्मशानं गच्छेत्युक्तवती । कदा मयाऽऽगन्तव्यमिति प्रद्युम्नेन पृष्टा च यदाऽहं शाम्बं हस्ते गृहीत्वाऽत्राऽऽनयामि तदा त्वया समागन्तव्यमिति क्रुधा सत्यभामोवाच । प्रद्युम्नश्च मातुरादेशः प्रमाणमित्युक्त्वा श्मशानं जगाम । शाम्बोऽपि भ्रमंस्तत्राऽऽययौ । तौ द्वौ चाऽधिकं दाहशुल्कं गृहीत्वा श्मशाने पौराणां मृतकानि दग्धुं ददतुः।
इतश्च सत्यभामा भीरवे एकोनकन्याशतमेकत्र मेलयित्वाऽन्यामेकां कन्यामन्वेषयामास । प्रद्युम्नश्च प्रज्ञप्त्या तद्विज्ञाय चमूं विवृतवान् । स्वयं च जितशत्रुर्नाम नृपोऽभवत् । शाम्बश्च देवकन्यातुल्यकन्यारूपोऽभवत् । भीरुधात्री च तां सखीपरिवतां क्रीडन्तीं दृष्ट्वा केयमिति कुतश्चिज्ज्ञात्वा सत्यभामायै निवेदयामास । सा च भीरवे तां जितशत्रु ययाचे ।
अष्टमं पर्व - सप्तमः सर्गः
ततो जितशत्रुणा 'यदि सत्यभामाऽमूं हस्ते गृहीत्वा द्वारकां प्रविशेत्, तथा विवाहकालेऽस्या: करं भीरोः करस्योपरि स्थापयेत्, तदैनां ददामी'त्युक्ता सत्यभामा तत् स्वीकृत्य तच्छिबिरं जगाम । शाम्बश्च प्रज्ञप्तिमुवाच-'सत्यभामा तस्याः परिजनश्च मां शाम्बमेव कन्यारूपं यथा पश्यति तथा कुरु'। प्रज्ञप्त्या च तथा कृते सत्यभामया दक्षिणे करे गृहीतः शाम्बो द्वारकापुरीं प्राविशत् । सत्यभामया भीरोर्विवाहार्थं कन्याऽऽनीतेति जना विस्मिता जाताः । सत्यभामागृहे च शाम्बो भीरोदक्षिणं कर स्ववामकरस्योपरि कृत्वाऽन्यस्यैकोनकन्याशतस्य पाणीन् दक्षिणपाणिना धृत्वा युगपदग्निप्रदक्षिणां व्यधात् । कन्यकाश्च शाम्बं पश्यन्त्यः पुण्यात् त्वं मम पतिर्जात इत्यूचुः । विवाहं कृत्वा च शाम्बस्ताभिः समं वासगृहं गतवान् । भीरुश्च शाम्बेन सह तत्राऽऽगतस्तेन भृकुट्या तजितो भीत: परावृत्तवान् ।
सत्यभामा च तज्ज्ञात्वा स्वयं गत्वा शाम्बं दृष्टवती । शाम्बोऽपि तां प्रणनाम । ततः क्रुद्धया तया केनाऽत्राऽऽनीतोऽसीति पृष्टः शाम्ब'स्त्वयैव करे गृहीत्वाऽऽनीयोद्वाहितोऽस्मि, अत्र पौरा: प्रमाणमि'त्युवाच । पौरैश्च तद्वचसि प्रमाणिते कन्यारूपोऽयं मामच्छलयदिति तमाक्रोशन्ती रोषात् ततो निर्गता । ततः कृष्णः पौरसमक्षं ताः कन्या: स्वयं शाम्बाय ददौ । जाम्बवती चोत्सवं चकार ।
ततः शाम्बो वसुदेवं नमस्कर्तुं गत उवाच-'तात ! त्वया महीं भ्रान्त्वा चिरेण कन्या ऊढाः, मया त्वभ्रान्त्वैकत्रैव युगपत् कन्याशतं परिणीतं, तत आवयोरन्तरं स्पष्टम्' । ततो वसुदेव उवाच-'रे !

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159