Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१३२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः "श्रियोऽद्भुतं रूपं, शिल्पिनां विस्मयजनकं कौशलमि"ति प्रशस्य तां प्रणम्योवाच-"लक्ष्मि ! तथा कुरु यथा कृष्णस्य नूतनां प्रियामहं रूपसम्पदा जयामि । एवं जाते चाऽहं ते पूजां करिष्यामी'-त्युक्त्वा पुनः कृष्णस्य समीपं गत्वा क्व ते प्रियेति पुनः पप्रच्छ ।
ततः कृष्णः सत्यभामयाऽपराभिश्च पत्नीभिः सह श्रीगृहमगात् । रुक्मिणी चोत्थाय कां प्रणमामीत्युवाच । कृष्णेन दर्शिता सत्यभामा चाऽब्रवीत्-"इयं मया प्राग्वन्दितेति मां कथं वन्दिष्यते" । ततो हसित्वा कृष्ण उवाच-'स्वसृवन्दने न कोऽपि दोषः । ततः सत्यभामा विलक्षा रुक्मिणी नतपूर्विणी स्वगृहमगात् । कृष्णश्च रुक्मिण्य महतीं सम्पदं ददौ तया सहाऽतिप्रेम्णा रेमे च ।
अथाऽन्यदा समायातो नारदः कृष्णेन पूजयित्वा किमपि दृष्टमाश्चर्यं वदेति पृष्टोऽब्रवीत्-'वैताढ्यपर्वते विद्याधरेन्द्रो जाम्बवानस्ति, तस्य शिवचन्द्राकुक्षिजौ विष्वक्सेनः पुत्रो जाम्बवती पुत्री च स्त: । जाम्बवत्या रूपेण समा जगत्रये काऽपि नाऽस्ति । सा क्रीडार्थं गङ्गायां नित्यं गच्छति । तामाश्चर्यभूतां दृष्ट्वा त्वामाख्यातुमागतोऽस्मि" । तच्छ्रुत्वा ससैन्यस्तत्र गतः कृष्णः सखीभिः परिवृतां क्रीडन्तीं जाम्बवतीं दृष्ट्वा नारदोक्तं सत्यमिति वदंस्तामपजहार । तज्ज्ञात्वा च जाम्बवानतिक्रुद्वः ससैन्यः सायुधस्तत्राऽऽजगाम । द्वयोः सैन्ययोस्तुमुले युद्धे जाते चाऽनाधृष्टिना पराजित्य जाम्बवान् कृष्णसमीपं नीतः । ततो जाम्बवान् जाम्बवती कृष्णाय दत्त्वाऽपमानाद् विरज्य प्रव्रज्यामाददे । कृष्णश्च विष्वक्सेनेन सह जाम्बवतीमादाय द्वारकामागत्य
अष्टमं पर्व - षष्ठः सर्गः रुक्मिणीगृहसमीपप्रासादे दास्यादिकं दत्त्वा तामास्थापयत् । तस्याश्च रुक्मिण्या सह महती प्रीतिरभूत् ।
अथाऽन्यदा सिंहलेशस्य श्लक्ष्णरोम्णः समीपं प्रेषितो दूत आगत्य कृष्णं निवेदयामास-"श्लक्ष्णरोमा तवाऽऽज्ञा न मन्यते । किन्तु तस्य सुलक्षणा लक्ष्मणा नाम सुता तवैव योग्याऽस्ति । सा च द्रुमसेनेन सेनापतिना रक्षिता समुद्रे स्नातुमागता तत्र सप्तरात्रं स्थास्यति" । तच्छ्रुत्वा च कृष्णो बलभद्रेण सह तत्र गत्वा तं सेनापति हत्वा लक्ष्मणामादाय द्वारकामागत्य तां परिणीय जाम्बवतीगृहान्तिकप्रासादे रत्नसदने परिच्छदेन सह स्थापयामास ।
इतश्चाऽऽयुस्खरीपुर्यां सुराष्ट्रेशो राष्ट्रवर्धनो नृप आसीत् । तस्य च विनयाकुक्षिजौ युवराजो नमुचिर्नाम सुतो रूपसम्पदाऽप्रतिमा सुसीमा नाम सुता चाऽऽस्ताम् । नमुचिश्च दिव्यास्त्रबलोपेतः कृष्णाज्ञां नाऽमन्यत । स एकदा सुसीमया सह प्रभासे स्नातुं ययौ । तत्र शिबिरं कृत्वा स्थितं तं ज्ञात्वा कृष्णः ससैन्योऽभ्यागत्य तं जघान । ततः सुसीमामादाय परिणीय महत्या सम्पदा तां लक्ष्मणागृहाभ्यर्णगृहे स्थापयामास । राष्ट्रवर्धनोऽपि च सुसीमायै परिच्छदं कृष्णाय गजादिकं च विवाहनिमित्तं प्रेषयामास । तथा कृष्णो मरुदेशे वीतभयनृपस्य कन्यां गौरी परिणीय सुसीमागृहसमीपगृहे स्थापयामास । ___ अथ रामेण सह कृष्णो हिरण्यनाभपुत्र्याः पद्मावत्या स्वयंवरेऽरिष्टपुरं गतो हिरण्यनाभेन रोहिणीसोदरेण जामेयाविति सहर्ष पूजितः । तन्नृपस्याऽग्रजो रैवतश्च पित्रा सह नमिजिनस्य तीर्थे प्रवव्राज । तत्सुता रेवती रामा सीता बन्धुमती च पुरा रामाय

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159