Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पुरुषतम्-गद्यात्मकसारोद्धारः
प्रातश्चाऽग्निज्वालपुरात् स्वपुरं गच्छतो विद्याधरेन्द्रस्य कालसंवरस्य यानं तत्राऽस्खलत् । ततः स विद्याधरो विमानस्खलनहेतुजिज्ञासया विमानादधस्तादवतीर्य तेजस्विनं बालं दृष्ट्वा 'विमानस्खलने हेतुरयं बालकः कोऽपि महात्मेति विचार्य तमादाय कनकमालायै भार्यायै पुत्रत्वेनाऽर्पयामास । तथा स मेघकूटाख्ये स्वपुरे गत्वा गूढगर्भा मम भार्याऽधुना सुतमसूतेत्युक्त्वा पुत्रजन्मोत्सवं विदधे । शुभे दिने द्युतिमत्वात् तस्य बालस्य प्रद्युम्न इति नामाऽकरोत् ।
१३६
इतश्च कृष्णो रुक्मिण्या क्व बाल इति पृष्टः सम्प्रत्येव त्वया नीत' इत्युदतरत् । ततश्च तया 'किं प्रतारयसी' त्युक्तः कृष्णः नाऽपि च्छलितोऽस्मीत्यनुमाय सुतं बहुधाऽन्वेषयामास । रुक्मिणी च पुत्रवृत्तान्तेऽप्राप्ते मूच्छिता भुवि पतिता कथञ्चिल्लब्धसंज्ञा परिजनैः सह तारस्वरं रुरोद । तदानीं च यदवस्तत्पल्यश्च दुःखिता अभवन् । सत्यभामायाः परिच्छदश्च तामेकां विहाय दुःखितो - ऽभवत् । समर्थस्य विष्णोरपि नाऽधुनाऽपि पुत्रवृत्तलाभ इत्येवं भाषमाणा रुक्मिणी दु:खितं कृष्णं द्विगुणदुःखितं चकार ।
तदानीमेव दुःखितैर्यदुभिः परिवेष्टितस्य कृष्णस्य सभायां समागतो नारदः किमेतदिति ब्रुवन् कृष्णेन "जातमात्रो रुक्मिण्याः पुत्रः केनाऽपि मत्करादपहतः, तस्य शुद्धि जानासि किमिति पृष्ट उवाच - 'अत्राऽतिमुक्तो नाम महाज्ञान्यासीत्, सोऽधुनैव मोक्षं गतः । इदानीं भारते कोऽपि ज्ञानी नाऽस्ति । सीमन्धरात् तीर्थकृदधुना प्राग्विदेहेषु वर्त्तते, गत्वा तं पृच्छामि" । एवमुक्त्वा सर्वैः प्रार्थितः स त्वरितं सीमन्धरजिनमुपगम्य समवसरणस्थं तं प्रणम्य कृष्णरुक्मिण्योः सुतः क्वेत्यपृच्छत् ।
अष्टमं पर्व षष्ठः सर्गः
१३७
ततो जिन उवाच- 'देवेन प्राग्भववैरिणा धूमकेतुना छलेन हत्वा कृष्णस्य प्रद्युम्नो नाम पुत्रो वैताढ्यसमीपे शिलायां मुक्तश्चरमदेहत्वात् केनाऽपि हन्तुं न शक्यते । ततः प्रातर्गच्छता संवरेण खेचरेण दृष्टः पुत्रत्वेन पत्न्यै समर्पितः सम्प्रति वर्धमानोऽस्ति" । ततः पूर्वजन्मनि धूमकेतोस्तेन कथं वैरमिति नारदेन पुनः पृष्टः स्वाम्युवाच
'जम्बूद्वीपस्य भरते मगधेषु सर्वसम्पत्समृद्धे शालिग्रामे मनोरमोद्याने तत्पतिः सुमना नाम यक्षोऽभूत् । तत्र ग्रामे च सोमदेवो नाम द्विजोऽवात्सीत् । तस्य द्विजस्याऽग्निलायां पन्यामग्निभूति-वायुभूती वेदविदौ सुतावभूताम् । तौ च विद्यया ख्यातौ प्राप्तयौवनौ विविधान् भोगान् भुञ्जानौ मदोदग्रौ तस्थतुः । एकदा च तस्मिन्नुद्याने नन्दिवर्धनाचार्यः समवसृतो लोकेनैत्य वन्दितः । तत्र चाऽतिदृप्तावग्निभूति-वायुभूती एत्यैवमूचतुः"यदि कमपि शास्त्रार्थं वेत्सि तर्हि वद" । ततो नन्दिवर्धनशिष्येण सत्येन कुतो युवामिति पृष्टौ तौ शालिग्रामात् समागतावित्यूचतुः । ततः पुनः सत्येन 'कुतो भवाद् युवयोर्मानुष्यमिति पृष्टौ तौ लज्जयाऽधोमुखौ तदाख्यातुमसमर्थौ तस्थतुः ।
ततः सत्य उवाच- 'अस्य ग्रामस्य वनस्थल्यां पूर्वभवे युवां शृगालावभूताम् । एकदा चैकेन गृहस्थेन निशि मुक्तं चर्मरज्ज्वादिकं वृष्ट्याऽऽर्द्रीकृतं ताभ्यां सर्वमभक्ष्यत । तौ चाऽत्याहाराद् विपन्नौ युवां कर्मवशात् सोमदेवद्विजसुतौ जातौ । स हालिकश्च प्रभाते तच्चर्मरज्ज्वादिकं भक्षितं प्रेक्ष्य स्वगेहं गतः कालेन विपद्य स्वपुत्रवधूपुत्रो जातः । ततो जातिस्मरत्वात् 'स्नुषा सुतश्च कथं मातः पितरित्येवं

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159