Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१४०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कनकप्रभश्चन्द्राभया पत्न्या सहोपायनमादाय मधुं भोजनान्ते उपतस्थे । चन्द्राभा मधुं प्रणम्याऽन्तःपुरं ययौ । मधुश्च कामातस्तामादित्सुरमात्येन वारितोऽग्रे गत्वा भीमं पल्लीपति जित्वा निवृत्तस्तत्राऽऽगतः कनकप्रभेण पूजितः । स प्राभृतं निषिध्य चन्द्राभा ममाऽर्ण्यतामित्युवाच । तदस्वीकुर्वाणात् कनकप्रभाद् बलादाच्छिद्य स चन्द्राभां स्वपुरं नीत्वा रमयामास । कनकप्रभश्च भुवि पतितो मूच्छितो लब्धसंज्ञो बहु विलप्योन्मत्त इवाऽटति स्म ।
एकदा चाऽमात्यैः सह व्यवहारे स्थितो मधुनिर्णयमकृत्वैव चन्द्राभागृहं ययौ । किमद्य विलम्बो जात इति चन्द्राभया पृष्टश्च पारदारिकवादे स्थितस्याऽद्य मम विलम्बो जात इति मधुरवोचत् । ततश्च चन्द्राभा स्मित्वोवाच-'पारदारिकः पूज्य:' । ततो मधुना 'न पूज्य: पारदारिक: किन्तु निग्राह्य" इत्युक्तवान् । चन्द्राभा पुनरुवाच-"प्रथममात्मानं पारदारिकं किं न जानीषे ?" तच्छृत्वा प्रबुद्धो लज्जितश्चाऽस्थात् ।
तदानीमेव च कनकप्रभो बालकैः परित उपद्र्यमाणो गायन्नृ-त्यंश्चोन्मत्तस्तत्राऽऽययौ । तं दृष्ट्वा च चन्द्राभा दध्यौ'मद्वियोगाद् मम पतिरीदृशीं दशां प्राप्तः, मां परवशां धिक्" । एवं विचार्य सा मधवे तमायान्तं कनकप्रभमदर्शयत् । मधुश्चाऽपि तं दृष्ट्वा स्वेन तेन दुष्कर्मणा पश्चात्तापं चकार । ततो मधुर्बन्धुसुतं राज्ये न्यस्य कैटभेन सह विमलवाहनमुनेतं जग्राह। ततो बहूनि वर्षसहस्राण्युग्रं तपस्तप्यमानो द्वादशाङ्गधरो मुनिवैयावृत्त्यकरोऽनशनं विदधे । अन्ते आलोचनापूर्वकं विपद्य महाशुके सानुज: सामानिक सुरोऽभवत् ।
अष्टमं पर्व - षष्ठः सर्गः
कनकप्रभश्च क्षुत्-तृट्परीतो वर्षाणां सहस्रत्रयं क्षपयित्वा व्यपद्यत । ततो ज्योतिष्केषु धूमकेतुर्नाम देवो जातोऽवधेः पूर्ववैरं ज्ञात्वा मधुजीवमन्वेषयामास । किन्तु महद्धिदेवत्वाद् मधुं नाऽपश्यत् । ततश्च्युत्वा च स तापसो भूत्वा बालतपः कृत्वा विपद्य वैमानिको भूत्वा तत्राऽपि महद्धि मधुं द्रष्टुं समर्थो न बभूव । पुनस्ततश्च्युत्वा भवं भ्रान्त्वा कर्मवशात् पुनोतिष्केषु धूमकेतुर्नाम सुरोऽभवत् । मधुजीवश्च महाशुक्राच्च्युत्वा रुक्मिणी-कृष्णयोः पुत्रोऽभवत् । धूमकेतुश्च पूर्ववैराज्जातमात्रं तं बालं हन्तुमिच्छु: टङ्कशिलोपरि मुक्तवान् । स च स्वप्रभावादक्षताङ्ग संवरेण गृहीतः । षोडशाब्दान्ते रुक्मिण्यास्तस्य सङ्गमो भावी" । ____ ततः पुना रुक्मिण्या: केन कर्मणा पुत्रेण वियोग इति नारदेन पृष्टो जिनः सीमन्धरः प्रभुरुवाच-'जम्बूद्वीपस्य भरतक्षेत्रे मगधदेशे लक्ष्मीग्रामे सोमदेवो द्विजोऽभूत् । तस्य प्रिया लक्ष्मीवती चोपवनं गता मयूराण्डं दृष्ट्वा कुङ्कमाक्तेन करेण तमस्पृशत् । तेन च तस्याऽण्डस्य वर्णगन्धभेदे जाते तदण्डं मयूर्याऽनुपलक्षणात् षोडशघटिका यावत् त्यक्तम् । ततो वृष्ट्या पूर्ववदण्डं दृष्ट्वा मयूर्या सेवितं मयूरो जातः । पुनश्च तत्राऽऽयाता लक्ष्मीवती तं मयूरशावकं दृष्ट्वा मयूर्या रुदत्यामप्यग्रहीत् । तं स्वगृहे पञ्जरे कृत्वा पालयामास । तथा तं नृत्यं तथाऽशिक्षयद यथा स चारु ननर्त । मयूरी च पुत्रप्रेम्णा विरसं कूजन्ती तं प्रदेशं न जहौ। ततो लोकास्तामूचुः-"कौतुकं त्यज, मयूरशावकं मुञ्च, यथेयं मयूरी जीवेत्" । ततः सा दयया तं षोडशमासिकं यौवनोन्मुखं मयूरशावकं स्वस्थानं नीत्वाऽमुञ्चत् । तेन दोषेण च तया ब्राह्मण्या षोडशाब्दिकं स्वपुत्रविरहकरं कर्म बद्धम् ।

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159