________________
१२६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च यादवा गच्छन्तः कालस्मरणं ज्ञात्वा हर्षात् क्रोष्टुकिं सन्निमित्तज्ञमानचुः । मार्गे एकस्मिन् वने कृतावासानां तेषां च चारणर्षिरतिमुक्तकः समागतः । समुद्रविजयश्च पूजयित्वा प्रणम्य तं मुनि पप्रच्छ 'मुने ! समुपस्थितेऽस्मिन् व्यसनेऽस्माकं कि भावि ?' ततः स मुनिरुवाच-'मा भैषीः, एष ते कुमारोऽरिष्टनेमिर्महाबलो द्वाविंशस्तीर्थकृत् । इमौ राम-कृष्णौ बलभद्रवासुदेवौ द्वारकास्थौ जरासन्धं हत्वाऽर्धभरतेशौ भविष्यतः' । तच्छ्रुत्वा हृष्टो नृपस्तं मुनिमर्चित्वा व्यसृजत् । ततः प्रस्थाय च यदव: सुखेन सुराष्ट्रमण्डलं प्रापुः । तत्र च तै रैवतकाद्रेः पश्चिमोत्तरतोऽष्टादशकुलकोटिसंयुताः शिबिरं निवेशयामासुः ।
कृष्णभार्या सत्यभामा च तत्र भानु-भामरनामानौ स्वर्णवर्णी द्वौ पुत्रावसूत । ततः कृष्णः क्रोष्टकिना कथिते दिने स्नात्वा बलि विधाय समुद्रं पूजयित्वाऽष्टमं तपश्चकार । ततस्तृतीयस्यां रात्रौ गगनस्थो देवो लवणाब्धेरधिष्ठाता तत्राऽऽगत्य कृष्णाय पाञ्चजन्य रामाय सुघोषं च शङ्ख दिव्यानि रत्न-माल्य-वस्त्राणि च दत्त्वा कृष्णमुवाच-'किमर्थं त्वयाऽहं स्मृतः ? अहं सुस्थितो नाम देवः, ब्रूहि, किं तेऽहं करवाणि ?'
ततः कृष्ण उवाच-'अत्र द्वारका पुर्यासीत्, या त्वया जलेन तिरोधापिता । तस्याः स्थानं मम निवासाय प्रकाशय' । ततः स देवस्तथा कृत्वा ततो गत्वेन्द्राय विज्ञापयामास । शक्रादेशात् कुबेरश्च तत्र नवयोजनविस्तृतां द्वादशयोजनदी| रत्नमयीं पुरी चकार । तथा तत्र परिखा-प्राकार-प्रासाद-जिनचैत्यादीनि च चकार । समुद्रविजयादीनां सर्वेषां च विविधाख्यान् प्रासादान्
अष्टमं पर्व - पञ्चमः सर्गः
१२७ विश्वकर्मणा नानासुखसाधनैर्युक्तांश्चकार । कृष्णस्य सा नगरी देवनिर्मितेन्द्रपुरीतुल्याऽभूत् । __ तस्याः पुर्याः पूर्वस्यां रैवतकाद्रिदक्षिणस्यां माल्यवान्, प्रतीच्यां सौमनस, उदीच्यां गन्धमादनश्चाऽदिरभूत् । ततः प्रातः कुबेरः कृष्णाय पीतवस्त्रे, नक्षत्रमालां, मुकुटं, कौस्तुभं महारत्नं, शार्ङ्ग, धनुरक्षय्यबाणौ तूणौ, नन्दकं खड्गं, कौमोदकी गदा, गरुडध्वजं रथं, रामाय वनमालां, मुशलं, नीलवस्त्रे, तालध्वजं रथमक्षय्यबाणौ तूणौ, धनुर्हलं च दशभ्यो दशार्हेभ्यो रत्नान्याभरणानि च ददौ । यादवाश्च कृष्णं शत्रुनाशकं ज्ञात्वा प्रमुदिताः समुद्रतटेऽभ्यषिञ्चन् ।
ततो रामः सिद्धार्थसारथिं कृष्णश्च दारुकसारथिं रथमारुह्य रथस्थैर्यादवैः परिवृतौ जयजयारावपूर्वकं तां पुरीं प्राविशताम् । तस्यां च कुबेरेण दर्शितेषु गृहेषु दशार्हा रामः कृष्णश्चाऽवात्सुः । कुलानि च कृष्णाज्ञया यथास्वं गृहेष्वस्थुः । कुबेरश्च सार्धदिनत्रयं यावद् रत्न-स्वर्ण-वस्त्र-धान्यानि वर्षन् तां नूतनां पुरीं समृद्धां चकार ॥ ५ ॥ इति अष्टमे पर्वणि राम-कृष्णा-अरिष्टनेमिजन्म-कंसवध
द्वारकानिवेशवर्णनात्मकः पञ्चमः सर्गः ॥५॥