Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अष्टमं पर्व - द्वितीयः सर्गः ऽन्धकवृष्णि: समुद्रविजयं राज्ये न्यस्य स्वयं सुप्रतिष्ठमुनेतं गृहीत्वा सम्यक् परिपाल्य शिवं ययौ ।
३०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्षुत्-तृट्परीतोऽस्ति' । तच्छ्रुत्वा नन्दिषेणोऽन्नं मुक्त्वा पानमन्वेष्टुं निर्ययौ । देवश्च शक्त्या तदनेषणीयं कर्तुं प्रचक्रमे । किन्तु लब्धिमतः तस्य मुनेः प्रभावाद् देवो न प्रबभूव । स नन्दिषेणश्च कुत्राऽपि शुद्धं पानं प्राप । ततो मुनि: स ग्लानस्य मुनेः समीपं गतवान् । मुनिश्च मायया तं परुषाक्षरैर्भर्त्सयामास ।
ततो नन्दिषेणोऽवोचत्-'ममाऽपराध क्षमस्व, त्वां सज्जं करोमि, इदमुचितं पानं तव' । तथा तं पानं पाययित्वोत्तिष्ठेति जगाद । ततो ग्लानो मुनिरुवाच-'धिक् त्वां, मामक्षमं किं न पश्यसि ?' ततो नन्दिषेणस्तं मायामुनि स्कन्धमारोप्य ततः प्रतस्थे। स मुनिश्च तं पदे पदे आचुक्रोश । तथा शनैर्गच्छेत्यादिष्टवान् । ततो नन्दिषेण: शनैर्जगाम । ततः स मायामुनिस्तस्योपरि मलं विससर्ज तथा वेगभङ्गं किं करोषीत्यभर्त्सयच्च । नन्दिषेणश्चाऽयं मुनिः कथं नीरोग: स्यादिति चिन्तयन् तस्य कटून्यपि वचनानि न गणयामास। ततः स देवो मलमपहृत्य तस्योपरि पुष्पवृष्टि चकार । तथा दिव्यरूपस्तं त्रिः प्रदक्षिणीकृत्य प्रणनाम । शक्रकृतां प्रशंसां च तस्मै कथयामास । तथा क्षमयित्वा तुभ्यमहं किं ददामीति पप्रच्छ ।
ततो नन्दिषेण उवाच-'मया परमदुर्लभो धर्मो लब्धः । नाऽत: परं किमपीष्टं मम' । ततः स देवो दिवं जगाम । मुनिश्च स्वाश्रयं गतो मुनिभिः पृष्टः सर्वं यथातथं शशंस । तथा स द्वादशाब्दसहस्राणि दुस्तपं तपस्तेपे । अन्ते चाऽनशनं प्रपद्य निजं दौर्भाग्य स्मरन्ननेन तपसा स्त्रीजनवल्लभः स्यामिति निदानं कृत्वा विपद्य महाशुक्रे देवोऽभवत् । ततश्च्युत्वा च नन्दिषणजीवस्तव वसुदेवनामा पुत्रो जातः । तन्निदानादसौ रमणीनां प्रियोऽस्ति' । ततो
इतश्च भोजवृष्णौ प्रव्रजिते उग्रसेनो मथुरायां नृपोऽभवत् । तस्य पत्नी च धारिणी नाम । अन्यदाच बहिर्गच्छन् स नृपः कमपि तापसं क्वाऽपि विजने मासोपवासिनं ददर्श । तस्य तापसस्य चैकगृहप्राप्तभिक्षया मासोपवासपारणं करिष्ये इत्यभिग्रहोऽभूत् । स मासे मासे एकगृहभिक्षया पारणं कृत्वा स्वस्थानमगात् । न तु गृहान्तरं गच्छति स्म । उग्रसेनश्च पारणार्थं तं निमन्त्र्य गृहं गतः । तापसश्च तमन्वगात् । नृपश्च तद् विस्मृतवान् । ततोऽभुक्त एव स मुनिनिजस्थानं गत्वा पुनस्तथैव मासोपवासं प्रतिपन्नवान् । उग्रसेनश्च कथञ्चित् तत्राऽऽयातस्तं मुनि दृष्ट्वा निमन्त्रणं स्मृत्वा तं क्षमयामास। तथा पुननिमन्त्र्य विसस्मार । स मुनिश्चाऽऽगत्याऽभुक्त एव पुनः स्वस्थानं जगाम । राजा च स्मृत्वा पुनरपि तं क्षमयित्वा निमन्त्र्य विसस्मार । तेन च कपितस्तापसोऽनेन तपसाऽस्य वधाय भूयासमिति निदानं कृत्वाऽनशनेन मृतः ।
अथोग्रसेनपत्नी धारिणी गर्भवती जाता । तस्याश्च पतिमांसभक्षणदोहदो जातः । दिने दिने क्षीयमाणा च सा लज्जिता निजं दुर्दोहदं नृपाय कथयामास । मन्त्रिणश्चाऽन्धकारे स्थितस्य नृपस्योदरे शशामिषं क्षिप्त्वा तच्छित्त्वा छित्त्वा पश्यन्त्यै धारिण्यै ददुः । सा च पूर्णदोहदा पुनः स्वप्रकृति प्राप्तोचे-'किं जीवितव्येन गर्भेण वा पति विना' । एवं मुमूर्षु तां मन्त्रिण ऊचुः-'सप्तरात्रेण प्राप्तजीवितं ते पति दर्शयिष्यामि' । एवं समाश्वासितायास्तस्याः सप्तमेऽहन्युग्रसेनदर्शनं जातम् । ततः सा महोत्सवं चकार । तथा

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159