Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
वसुदेवं नन्तुं प्रवृत्ता । वसुदेवश्च तां निषिध्योवाच- 'अहं भृत्योऽस्मि त्वं मम स्वामिन्यसि मां नन्तुं नाऽर्हसि ।
६६
ततः सोवाच- 'मम ते सर्वं वृत्तान्तं ज्ञातमस्ति त्वमेव मम पतिरसि । त्वं देवतया कथितश्चित्रगतश्च ध्यातोऽसि मया' । ततो वसुदेव: पुनरुवाच- 'भद्रे ! तवाऽहं पतिर्नाऽस्मि । किन्तु देवतयाऽऽख्यातस्य तव पत्युः किङ्करोऽस्मि । स तव पतिः कुबेरोऽस्ति । तदाज्ञयेहाऽऽगतस्त्वां ययाचे यत् तस्याऽग्रमहिषी भवेति । तत: कनकवत्यवोचत्- 'स शक्रसामानिको देवोऽहं च तुच्छा मानुषी । तन्मयि तस्य दूतप्रेषणमनुचितम् । मानुषीणां देवैः सङ्गमः कदाऽपि न जात:' । ततो वसुदेव उवाच- 'भद्रे ! देवाज्ञामस्वीकुर्वती त्वमनर्थं प्राप्स्यसि ।
ततः कनकवत्यूचे-‘धनदनाम श्रुत्वा मम प्राग्भवसम्न्धादितो हेतोर्मन उत्कण्ठते । किन्तु जिनानामेवैवं वचो यद् देवा औदारिकस्य गन्धमपि सोढुं न क्षमन्ते । तस्माद् दूतव्याजेन त्वमेव मम पतिः । इतो गत्वा च कुबेरमाख्याहि यत् त्वं देवोऽसि त्वद्दर्शनमपि नाऽर्हामि मानुष्यहम् । त्वं प्रतिमां कृत्वा मम पूज्योऽसि । तत्छ्रुत्वा वसुदेवस्ततो निर्गत्य कुबेरं प्राप्य यथावद् वृत्तमाख्यातवान् । कुबेरश्च तं प्रशस्य दिव्यगन्धवासितं देवदूष्ययुग्मं सूरप्रभं चूडारलं, जलगर्भे द्वे कुण्डले, शशिधवलं हारं, सुप्रभे केयूरे, अर्धशारदाख्यां नक्षत्रमालां, मणिमण्डितौ सुदर्शनौ कटकौ, कटिसूत्रं दिव्यं माल्यं विलेपनं च तस्मै पारितोषिकं ददौ । वसुदेवश्च तत् सर्वमङ्गेषु परिधायाऽपरो धनद इवाऽऽबभौ । कुबेरेण तथा सत्कृतं वसुदेवं दृष्ट्वा च सर्वे मुमुदिरे । हरिश्चन्द्रोऽपि तदानीं तत्राऽऽगत्य कुबेरं प्रणम्याऽवोचत्
अष्टमं पर्व तृतीयः सर्गः 'भवद्भिरद्य भारतं वर्षमनुगृहीतं यत् स्वयंवरदिदृक्षयेहाऽऽगतम्' । एवमुक्त्वा स स्वयंवरमण्डपं सज्जयामास ।
अथ कुबेरः सपरिवारः स्वयंवरं द्रष्टुं चचाल । सर्वतः शोभितं स्वयंवरमण्डपं प्रविश्य चोच्चमचे सिंहासने समुपाविशत् । वसुदेवोऽपि तस्याऽनतिदूर एव प्रसन्नः समुपविवेश । अपरेऽपिच राजानो विद्याधरेन्द्रादयश्च यथास्थानं समुपाविशन् । तदानीं च कुबेरो वसुदेवायाऽङ्गुलीयकं ददौ । सोऽपि च तं कनिष्किकालौ परिहितवान् । तदूर्मिकाप्रभावेण च सर्वो जनो वसुदेवं कुबेराकारं ददर्श । मूर्तिद्वयेन समागतः कुबेरो जयत्विति जनध्वनिस्तत्र सर्वतोऽजायत । कनकवती च पाणिभ्यां माल्यं गृह्णती हंसीव मन्थरं सर्वालङ्कारभूषिता तत्राऽऽजगाम । तत्र च सा सर्वान् नृपान् दृष्ट्वा वसुदेवमपश्यन्ती नितरां विषण्णा सखीहस्ते दत्तभारा पुत्तलिकेव निःस्पन्दाऽवस्था चिरं तस्थौ । ततस्तां सख्यूचे - 'किं विलम्बसे ? कस्याऽपि कण्ठे स्वयंवरमालां क्षिप' ।
ततः कनकवत्युवाच- 'नाऽत्र कोऽपि रोचते मह्यम् । यश्च रोचते, मन्दभाग्या तं न पश्यामि' । तथा हृदि दध्यौ - 'क उपाय:, मम का गतिर्भवेत् ? इष्टं वरं न पश्यामि मम हृदयं किं न विदीर्यते ?' एवं विचिन्तयन्ती कुबेरं दृष्ट्वा प्रणम्य च रुदती दीना बद्धाञ्जलिरवोचत् - 'देव ! प्राग्जन्मपत्नीति परिहासं मा कृथाः । ममेष्टो भर्ता त्वया तिरोहितश्चक्रे' । ततः कुबेरो हसित्वोवाच‘महाभाग ! वसुदेव ! मयाऽर्पितामूर्मिकां हस्तादपाकुरु' । ततो वसुदेवस्तथा कृत्वा पुनः स्वं रूपं प्राप । कनकवती च तं दृष्ट्वा प्रमुदितोपसृत्य तत्कण्ठे स्वयंवरमालां चिक्षेप । तदानीं च दिवि दुन्दुभयो नेदुः । कुबेराज्ञयाऽप्सरसश्च माङ्गल्यं जगुः । सर्वतश्च धन्यो

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159