Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
८०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रवासदिवसाद् द्वादशे वर्षे पूर्णे पितृगृहे स्थितायास्तव स्वयमेवाऽऽगतो नलो मिलिष्यति, सम्प्रति धैर्यमाधेहि । तथा यदि त्वमनुमन्यसे तदा त्वां क्षणादेव पितृगृहं नयामि' । ततो दवदन्त्युवाच'तव नलसङ्गमकथनादेव कृतार्थाऽस्मि । परपुरुषेण सहाऽहं गन्तुं नेच्छामि, तुभ्यं स्वस्त्यस्तु, यथेष्टं व्रज' । ततः स राक्षसस्तेजोमयं निजं रूपं दर्शयित्वा नभस्युत्पपात ।
अथ दवदन्ती पत्युादशवार्षिकं प्रवासं विज्ञायाऽभिग्रहांश्चकार-'यावद् नलो न मिलति तावद् रक्तवस्त्राणि, ताम्बूलं, भूषणानि, विलेपनं, विकारांश्च नाऽऽदास्ये' इति । तथा सा पर्वतस्य कन्दरां प्राप्य वर्षर्तुमतिवाहितुं तत्रैव न्यवसत् । तत्र च शान्तिजिनस्य स्वयं मृण्मयं बिम्ब रचयित्वा कन्दराकोणे प्रतिष्ठापयामास । स्वयं पतितानि पुष्पाणि चाऽऽनीय त्रिसन्ध्यं तद्विम्बं पूजयामास । चतुर्थादितपसः पारणं च प्रासुकैर्बीजरहितैः फलैश्चकार । __ अथ सार्थवाहो दवदन्तीं सार्थमध्येऽपश्यन् तस्याः कुशलं चिन्तयननुपदं जगाम । तद्गुहां प्राप्य च जिनबिम्बपूजालीनां दवदन्तीं सकुशलां दृष्ट्वा प्रसन्नसार्थवाहस्तां नत्वा विस्मितो भूमावुपाविशत् । दवदन्ती च पूजां समाप्य स्वागतवचनादिभिस्तेन सह वार्तालापं व्यधात् । तत्र च समीपवासिनस्तापसास्तत्र तच्छब्दमाकर्ण्य शीघ्रमाययुः । मेघश्च धारासारं वषितुं प्रारब्धवान् । ततो जलधाराभिस्ताड्यमानास्ते क्व गच्छामो यत्र जलात् त्राणं भवेदित्यूचुः ।
ततस्तान् भीतान् दृष्ट्वा मा भैष्टेति तानाश्वास्य तेषां परिवेषे कुण्डं कृत्वोवाच-'यद्यहं जिनभक्ता शुद्धमनाः सत्यस्मि तर्हि मेघः
अष्टमं पर्व - तृतीयः सर्गः कुण्डादन्यत्र वर्षतु' । ततस्तदैव वृष्टिश्छत्रेण निवारितेव तत्कुण्डे न पपात । तद् दृष्ट्वा च सर्वे चिन्तयामासुः-'इयं मानुषीरूपेण काऽपि देवता' ।
ततः सार्थवाहस्तां पप्रच्छ-'भद्रे ! त्वया कोऽयं देवः पूज्यते?' ततो दवदन्त्युवाच-'अर्हन्तं देवं पूजयामि, एतत्प्रभावादेव निर्भया तिष्ठाम्यत्र' । एवमुक्त्वा सा वसन्ताख्याय तस्मै सार्थवाहायाऽऽर्हतमहिंसादिकं धर्ममचीकथत् । वसन्तश्च तथाख्यातं तं धर्म प्रतिपद्य दिष्ट्या धर्मकामधेनुर्मया प्राप्तेत्यवदत् । तत्रस्थास्तापसा अपि च तं धर्म स्वीचक्रुः । वसन्तसार्थवाहश्च तत्रैव महेभ्यैरशून्यं पुरमवासयत् । तत्र तापसानां पञ्चशती प्रतिबोधं प्राप्तेति सा तापसपुरीति ख्याता । तथा स सार्थवाहस्तत्र शान्तिजिनचैत्यं निर्मापयामास । तैस्तापसैः सह ससार्थवाहाः सर्वे जना अर्हधर्मलीनास्तत्र समयं गमयामासुः । ___अन्यदा च दवदन्ती पर्वतशिखरे निशीथे महान्तमुद्योतं देवानसुरान् खेचरांश्च ददर्श । तेषां जयजयारावेण विनिद्राः सर्वे जनाः सविस्मयं तद् ददृशुः । ततो दवदन्ती तैस्तापसप्रभृतिभिः सह तं गिरिमारुरोह । तत्र च सिंहकेसरिणो मुनेः प्राप्तकेवलस्य तैर्देवादिभिः केवलमहिमानं प्रारब्धं ददृशुः । ततस्ते तं मुनि वन्दित्वा तत्र यथास्थानमुपाविशन् । तस्य मुनेगुरुयशोभद्रसूरिश्च तदा तत्राऽऽगतस्तं केवलिनं ज्ञात्वा वन्दित्वाऽग्रे उपाविशत् । सिंहकेसरी मुनिश्च धर्मदेशनां विदधे
'भवे भ्राम्यतां देहिनां मानुष्यमतिदुर्लभम् । तल्लब्ध्वा सफलं कार्यम् । तत्फलं जीवदयाप्रधानो मुक्तिप्रदो जैनो धर्मः' । एवं

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159