Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
गृहीतवान्, दवदन्त्यपि तन्मुनेर्व्रतमयाचत । ततो नलेन सह तव भोगकालोऽवशिष्यते इति नाऽधुना व्रतयोग्याऽसीति तां निषिध्य प्रभाते स सूरिः पर्वतादुत्तीर्य तापसपुरं गत्वा चैत्यं वन्दित्वा पौरा धर्ममुपादिशत् ।
८४
अथ दवदन्ती मलिनाऽङ्गवस्त्रा धर्मध्यानलीना तत्र गिरि - कन्दरायां सप्ताब्दीमवसत् । तत्र चैकः पथिको दवदन्तीमवोचत्'अमुकप्रदेशेऽद्य तव पतिर्मया दृष्टः । दवदन्ती च हर्षावेशात् तच्छब्दमनुधावितवती । स पथिकच तां गुहाया निःसार्य क्वाऽप्यन्तर्हितवान् । दवदन्ती च तमदृष्टवती, गुहां चाऽत्यजदित्युभयतो भ्रष्टा जाता । ततः सा महारण्ये भ्राम्यन्ती पदे पदे स्खलन्ती रुदती विलपन्ती किं करोमि, क्व गच्छामीति ध्यायन्ती तां गुहां प्रत्येव चलितवती । सा चैकया राक्षस्या दृष्टा, 'त्वां भक्षयिष्यामी' त्युक्ता च ।
ततो दवदन्त्यूचे- 'यदि मम नल एव प्रीतिस्तर्हि तत्प्रभावात् त्वमपूर्णेच्छा भव' । तच्छ्रुत्वा च सा राक्षसी निवृत्तभक्षणेच्छा सामान्यनारीयमिति तां प्रणम्य सहसैवाऽन्तर्दधौ । ततोऽग्रे गच्छन्ती दवदन्ती निर्जलामेकां नदीं दृष्ट्वा तृषार्त्ताऽवदत्- 'यद्यहं सम्यक्त्ववती तदाऽत्र गङ्गायामिव निर्मलं जलमस्तु' । एवमुक्त्वा सा पाणिना महीं प्रजहार । तेन च नदी सद्य एव जलपूर्णा जाता । तत् पीत्वा चाऽग्रे गच्छन्ती श्रान्ता वटतरोरधस्तादुपाविशत् ।
ततः सार्थादागताः पथिकास्तां तथाविधां दृष्ट्वा काऽसि त्वमिति पप्रच्छुः । अहं सार्थभ्रष्टा वने वसामि, तापसपुरं जिगमिषामि, मां मार्ग दर्शयेति सोदतरत् । ततस्ते ऊचुः - इतः
अष्टमं पर्व तृतीयः सर्गः
पश्चिमां दिशं गच्छ, वयं त्वरिताः स्मः तेन मार्गदर्शनं कर्तुं न समर्थाः । इतो जलमादाय सार्थं यास्यामः, तत्र यदि गच्छसि तर्ह्यागच्छ' । ततः सा तैः सह सार्थं प्राप । धनदेवश्च सार्थेशः काऽसि, कुतोऽत्र प्राप्ताऽसीति पप्रच्छ । ततो दवदन्त्यूचे- 'अहं वणिक्पुत्र्यस्मि, भर्त्रा सह पितुर्गृहं प्रस्थिता रात्रौ तेन त्यक्ता त्वदीयैः पुरुषैरिहाऽऽनीता । तन्मां क्वाऽपि वसतौ नय' ।
ततः सार्थेशो जगाद - 'अहमचलपुरं गच्छामि, त्वमप्यागच्छ, अक्लेशेन त्वां तत्र नयामि' । एवमुक्त्वा स तां सुतामिवोत्तमयाने समारोप्य प्रस्थितवान् । मार्गे च पर्वतनिकुञ्जे सार्थमावासयामास । दवदन्ती च रात्रौ सुखं शयाना सार्थे स्थितेन केनचिद् गीयमानं नमस्कारमन्त्रमशृणोत् । ततः साऽमुं साधर्मिकं द्रष्टुमिच्छामीति सार्थेशमुवाच । सार्थवाहश्च तामादाय तस्य नमस्कारपाठकस्याऽऽवासं ययौ । तं च चैत्यवन्दनां कुर्वन्तं पटगृहस्थं श्रावकं दृष्ट्वा तेन वन्द्यमानमार्हतं श्यामच्छविं बिम्बं नत्वा चैत्यवन्दनान्ते तं पप्रच्छ- 'कस्याऽर्हत इदं बिम्बम् ?' ततः श्रावक उवाच- 'इदं भविष्यत एकोनविंशस्य मल्लिजिनस्य बिम्बम् । एतद्विम्बपूजने कारणं श्रृणु ।
अहं काञ्चीपुरवास्तव्यो वणिगस्मि । तत्र चैकदा धर्मगुप्तो मुनिराययौ । रतिवल्लभोद्याने समवसृतं तं मुनिं वन्दित्वाऽहमपृच्छम् - 'मम क्व तीर्थे मोक्षः। ततः स आह- 'मल्लिजिनतीर्थे स्वर्गाच्च्युत्वा त्वं मिथिलेशः प्रसन्नचन्द्रो नाम नृपो भविष्यसि । तत्र च मल्लिजिनदर्शनं प्राप्योत्पन्नकेवलः परमं परमेष्यसि । तत्प्रभृत्यहं पटे तद्विम्बं लिखित्वा भक्त्या पूजयामि । एवं स्व वृत्तान्तमाख्याय स श्रावकस्तां पप्रच्छ त्वं काऽसि। ततो धनदेव

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159