Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 58
________________ अष्टमं पर्व - तृतीयः सर्गः गङ्गामिवाऽऽलिङ्गय गले लगित्वा च भृशं रुरोद । अनन्तरं च जलेन मुखं प्रक्षाल्य ते परस्परं संलेपतुः । पुष्पदन्ती च दवदन्तीमङ्कमारोप्य भाग्यात् त्वं दृष्टाऽत्र सुखेन कालं गमयन्ती चिरादपि पति द्रक्ष्यस्येवेत्युवाच । नृपश्च तुष्टो हरिमित्राय ग्रामाणां पञ्चशतीमदात् । तथा नले समागते राज्याधं दास्यामीत्युवाच । पुरे च दवदन्त्यागमोत्सवं देवपूजादिकं च सप्तदिनानि यावद् नृपः कारयामास । अष्टमे दिवसे च नृपो दवदन्तीमुवाच-'तथोपायः करिष्यते यथा शीघ्रं नलः समेष्यति' । ९० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो नृपो देवीमुवाच-'सूर्येऽस्तमितेऽपि दीपादीनामभावेऽपि कुतो नेह तम: ?' ततो राज्ञी दवदन्त्याः सहजं तेजस्विनं तं तिलकं नृपायाऽदर्शयत् । राजा च कौतुकात् तं तिलकं पाणिना प्यधात् । ततश्च सर्व राजकुलं तमसा गिरिकन्दरेवाऽऽच्छन्नं जातम् । ततः प्रसन्नो नृपः पाणिमपसार्य भैमी राज्यभ्रंशादिकां कथामपृच्छत् । भैमी च नम्रमुखी रुदती नल-कूबरयो तादारभ्य सर्वं वृत्तान्तं कथयामास । ततो नृपः स्वोत्तरीयाञ्चलेन वैदा नेत्रं सम्मार्योवाच-'पुत्रि ! मा रोदीः, भाग्यं ह्यप्रतिविधेयम्' । ___ अत्राऽवसरे च दिवः कश्चिद् देवः सभायामवतीर्य कृताञ्जलिभैमीमुवाच-दवदन्ति ! तवोपदेशाच्चौरोऽहं पिङ्गलः प्रव्रज्य विहरन् तापसपुरं गतः श्मशाने प्रतिमया स्थितः । तत्र च चितानलेनोद्भूतो दवानल: सर्वत: प्रासरत् । धर्मध्यानस्थश्चाऽहं तेन दह्यमानोऽप्यप्रचलितो नमस्कारपरायणो दग्धशरीरो भूतले पतितो विपद्य पिङ्गलो नाम देवोऽभवम् । तव प्रसादादेव मम देवत्वम्, अन्यथा मम चौरस्य का गतिर्भवेत् ! । अवधिना तवोपकारं ज्ञात्वा त्वां द्रष्टुमागतोऽस्मि, त्वं सर्वदा विजयस्व' । एवमुक्त्वा स सप्तस्वर्णकोटीर्वृष्ट्वा विद्युदिव नभसि तिरोऽभवत् । तदानीं चाऽर्हद्धर्मप्रभावात् तस्य सद्यो देवत्वं बुद्ध्वा नृपः स ऋतुपर्णोऽपि तं धर्म प्रपन्नवान् । अथ हरिमित्रो नृपमुवाच-देव ! आज्ञापय, चिराद् दवदन्ती पितर्गहं यात्वि'ति । ततो नपश्चन्द्रयशसः सम्मत्या तथास्त्वित्यक्त्वा सेनया सह वैदर्भी विदर्भान् प्रैषयत् । आयान्ती दवदन्तीं श्रुत्वा च भीमरथोऽभ्याजगाम । वैदर्भी च पितरं दृष्ट्वा पादचारिणी स्मयमाना पितुः पादयोः पपात । तथा सा मातरं पुष्पदन्तीं यमुना अथ नलस्तदानीं भैमी त्यक्त्वाऽरण्येऽटंस्तत्रैकतो धूमं समुत्थितं ददर्श । सधूमश्च ज्वालाजालभयङ्करो वनं व्याप्तवान् । दह्यमानानां वंशानां भीषणो रवो जज्ञे । तथा नल: श्वापदानामाक्रन्दं शुश्राव । तथा तदानीमेव स 'नृप ! नल ! मां रक्ष, त्वं यद्यपि निर्हेतुकोपकारव्रतस्तथाऽपि तवोपकरिष्यामी'ति मानुषं शब्दमप्यशृणोत् । तं शब्दमनुलक्ष्य गच्छंश्च स लतागहने रक्ष रक्षेति वदन्तं महोरगं ददर्श । ततः स तं सर्प पप्रच्छ-'त्वं मम नामादिकं कथं वेत्सि, तव मानुषी वाक् च कथम् ?' ततः स सर्पोऽवोचत्-'अहं पूर्वजन्मनि मनुष्योऽभवं, तदभ्यासादिहाऽपि मम मानुषी भाषा । ममाऽवधिज्ञानं चाऽस्ति, तेन तव नामादिकं जानामि' । ___ ततो दयालुर्नलस्तदुद्धाराय वल्लया उपरि निजं वस्त्रमक्षिपत् । भूस्पृष्टं वस्त्रं स्वभोगेन वेष्टयित्वा च लम्बमाने सर्प कूपादुद्ग्रहणीमिव तदाकृष्य दावानलरहिते प्रदेशे गत्वा तं सर्प नलो मुक्तवान् । स सर्पश्च सद्य एव नलस्य करेऽदशत् । ततो नल

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159