Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 51
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः बलं प्रशंसन्त ऊचुः-पूरा कूबरेण समं नृपोद्याने क्रीडति नले ज्ञान्येको मुनिराजगाम । स चोवाच-'नल: पूर्वजन्मनि मुनेर्दुग्धदानमाहात्म्याद् दक्षिणभरतार्धपतिर्भावी । यः पुरमध्ये हस्तपच्चशतोन्नतं स्तम्भं चालयिष्यति सोऽवश्यं भरतार्धपतिः । तद् मुनिवचोऽद्य संवाद्यभूत् । किन्तु नले जीवति कोशलाया नाऽन्यः पतिर्भावीति यदुक्तं मुनिना तदद्य विसंवदति । अथवा को जानाति, पुनर्नल एवाऽत्र भूपतिः स्यात्' । एवं लोकवचांसि श्रृण्वन् नलः पुरीं तत्याज । अथ नलो दवदन्तीमवोचत्-'देवि ! सम्प्रति क्व यामः ? स्थानमनुद्दिश्य गमनं नोचितम्' । ततो दवदन्त्युवाच-'कुण्डिनपुरे मम पितरमतिथिर्भूत्वाऽनुगृहाण' । ततस्तथैव नलेन सारथिरादिष्टः । सारथिश्च कुण्डिनपुरं प्रति रथं वालयामास । गच्छंश्च नल: कृतान्तस्य क्रीडाभूमिमिव महाटवीं प्राप । तत्र चाऽग्रे यमदूतोपमान् सायुधान् पानगोष्ठीपरान् भिल्लान् ददर्श । ततो नलः सद्यो रथादवतीर्य खड्गमाकृष्य करे नर्तयामास । भैमी च रथं मुक्त्वा बाहौ धृत्वा नलं निवारयामास । तथा स्वहुङ्कारैभिल्लास्त्रासयामास । भिल्लाश्च कान्दिशीका दिशो दिशं ययुः । तौ ताननुधावमानौ रथाद् दूरे बभूवतुः । इतश्चाऽपरैभिल्लैस्तयो रथोऽपजते । दवदन्तीं च तस्यामटव्यां नलः पाणौ गृहीत्वाऽभ्रमत् । श्रान्ता तृणा-ऽग्रकण्टक-शर्करादिभिन्नपादा क्षुत्-तृष्णादिपीडिता च भैमी कियती साऽटवीति नलं पप्रच्छ । ततो नलोऽवोचत्-'इयमटवी योजनशतं, तत्र च पञ्च योजनान्येव गतानि, धीरा भव'। अष्टमं पर्व - तृतीयः सर्गः अत्राऽवसरे च सूर्योऽस्तमियाय । ततो नलः पत्रैः शय्यां विधायाऽत्र शेष्वेति दवदन्तीमुवाच । ततो दवदन्ती जगौ-'इत: पश्चिमायां वसतिरस्ति, यतो गवां हम्भारव: श्रूयते । तत्किञ्चिदग्रे गत्वा तत्रैव वसति: कार्या' । ततो नल उवाच-'इह तापसानामाश्रमः । ते च मिथ्यादृशः । तैः सङ्गत्या सम्यक्त्वं विनश्यति । तदत्रैव शेष्व । अहं यामिको भवामि' । ततो दवदन्ती सुष्वाप । सुप्तायां च तस्यां नलो दध्यौ-'श्वशुरगृहवासो नराधमकृत्यं न मम योग्यम् । तदेतां प्रेयसीमपि त्यक्त्वाऽन्यत्र यामि । इयं शीलप्रभावाद् रक्षिता । नाऽस्याः कश्चिदुपद्रवो भावी' । __एवं विचिन्त्य तस्यास्तल्पतां गतं स्वोत्तरीयार्धं छुर्या च्छित्वा स्वरुधिरेण दवदन्त्या वस्त्रे-'एष मार्गो विदर्भ याति वटलक्षितया दिशा, तद्वामभागस्थश्च मार्गः कोशलेषु याति । तत्त्वं पितुः श्वशुरस्य वा गृहं गच्छेः । अहं तु काऽपि स्थातुं नोत्सहे' इत्यक्षराणि लिखित्वाऽशब्दं रुदित्वा चौरवत् तूष्णीं नलो गन्तुं प्रचक्रमे । गच्छंश्च वालितकन्धरस्तां मुहुर्मुहुर्ददर्श । तथा हृद्यचिन्तयत्-'अनाथामेतां शयितां व्याघ्रादिर्यदि भक्षयेत् तदा का गतिः ? तत्तां दृग्गोचरे विधाय रात्रि यावद् गुप्तो रक्षामि । प्रातरेषा स्वेच्छं मया निर्दिष्टयोः पथोः कमपि यातु' । ततो वलितो नलो भुवि शयानां तां दृष्ट्वा पुनरचिन्तयत्-'दवदन्तीयमेकवस्त्रा स्वपिति, धिग् नलस्य दौर्भाग्यम् । मत्कर्मदोषेण कुलीनेयमिमां दशां प्राप्ता । हा ! हताशोऽहं किं करोमि । मया मुक्ता चैकाकिनीयं निश्चयं प्राणांस्त्यक्ष्यति । तदेनां भक्तां मुक्त्वा गन्तुं नोचितम् । जीवितं मरणं वाऽनया सहैव ममाऽस्तु । अथवेयं वस्त्रे मया लिखितामाज्ञां

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159