Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
Bhandari
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वर्णयितुमुपक्रान्ता । दवदन्ती च सर्वान् नृपान् दृष्ट्वा श्रुत्वा च नलस्य कण्ठे स्वयंवरमालां चिक्षेप । तदानीं च गगनेऽहो सुष्टु वृतमिति खेचराणां तुमुलो जज्ञे ।
अथ कृष्णराजकुमारः क्रुधा खड्गमाकृष्य नलमाक्षिपन् न मामनिर्जित्य दवदन्तीमुद्वोढुमर्हसीति शस्त्रं गृहाणेत्यवोचत् । ततो नल: स्मित्वा कृष्णराजमाक्षिप्य क्रुधा खड्गमाकृष्योत्तस्थौ । द्वयोः सैन्यानि चाऽपि सद्य एव सायुधानि सज्जानि बभूवुः । तदानीं दवदन्ती दध्यौ-'मां धिक्, मन्निमित्तमेवाऽयं प्रलयकाल: समुपस्थितः । शासनदेवते ! यदि मे जिने भक्तिस्तर्हि नलो विजयतां, द्वयोः सैन्ययौः कुशलं चाऽस्तु' । एवमुक्त्वा सा जलपात्रमादायाऽनर्थशान्त्यर्थं त्रिस्तज्जलं सर्वतः सिषेच । तत: कृष्णराजस्तज्जलेन सिक्तोऽङ्गार इव सद्यो निस्तेजा जातः । तथा शासनदेव्याः प्रभावात् तत्पाणे: खड्गो द्रुमात् पक्वफलमिव स्वयं पपात ।
तदेवं हततेजाः कृष्णराजो दध्यौ-'नलो न सामान्यः, तदविमृश्यैवैनमाक्षैप्सम्, अयं हि प्रणामार्हः' । एवं विचिन्त्य स नलं प्रणनाम । तथा रचिताञ्जलिरुवाच-'मयाऽविचारेण कृतमपराधं सहस्व' । नलोऽपि तं सत्कृत्य व्यसृजत् । भीमोऽपि च तेन वृत्तान्तेन प्रमुदितो नृपान् सत्कृत्य विसृज्य दवदन्ती-नलयोविवाहोत्सहं चकार । तयोः करमोचने च स्वविभवोचितं गजा-ऽश्वादिकं ददौ । तौ च वधू-वरौ गृहे चैत्यमवन्देताम् । भीम-निषधौ च महोत्सवेन तयोः कङ्कणमोचनं कारयामासतुः । तथा भीमो निषधं सपुत्रं भक्त्या सत्कृत्य व्यसृजत् किञ्चिदन्वगाच्च । पतिमनुयान्तीं दवदन्ती च माता 'व्यसनेऽपि पति देहच्छायेव मा त्याक्षीरि'त्युपदिदेश ।
अष्टमं पर्व - तृतीयः सर्गः नलश्च पितरावापृच्छयाऽऽगतां दवदन्तीं रथमारोह्य स्वाङ्के समुपवेशयामास । कोशलेशश्च सैन्यैः सह साडम्बरं प्रस्थितवान् ।
अथ प्रतिष्ठमाने निषधे मार्गे रवावस्तमिते सर्वतोऽन्धकारे प्रसरति चाऽपि स्वनगरदर्शनौत्सुक्यात् स प्रस्थानाद् न विरतवान् । ततोऽन्धकारे मार्गेऽलक्ष्यमाणे नलः स्वाङ्कसुप्तां दवदन्तीमुवाच'देवि ! जागृहि, तमसा विह्वलं सैन्यं स्वरवितिलकं प्रकाश्य रक्ष'। ततो दवदन्ती समुत्थाय स्वभालं प्रक्षालितवती । तेन च तमोनाशकस्तिलकोऽदीपि । सैन्यं च तदालोकसाहाय्येन निरन्तरायं जगाम । नलश्चाऽग्रे प्रतिमास्थितमेकं भ्रमरैः कमलमिव वेष्टितं मुनि दृष्ट्वा-'असौ मुनिर्वन्द्यतां, कायोत्सर्गे स्थितोऽयं मुनि: केनाऽपि गजेन गण्डकण्डूविनयनाय घृष्टोऽस्ति । अत एव तन्मदसङ्क्रमात् सर्वतो गन्धलोलुपा भ्रमराः पतन्तो दृश्यन्ते । तैर्दश्यमानश्चाऽयं परीषहं सहते । गजेनाऽपि ह्ययं ध्यानाद् न चालितः । तदयं मार्गमध्ये पुण्यैर्दृष्टः' इत्यवोचत् ।
ततो जातश्रद्धो निषधः सपुत्रपरिच्छदस्तं मुनि वन्दितवान् । ततः प्रस्थाय च कोशलानगरोपान्तं प्राप्य नलो दवदन्तीमुवाच'देवि ! इयं मम पुरी जिनचैत्यमण्डिताऽस्ति' । दवदन्त्यपि च तच्चैत्यदर्शनादुत्कण्ठितां प्राप्योवाच-'धन्याऽस्मि, यस्या नलः पतिः, तथाऽमूनि चैत्यानि प्रतिदिनं वन्दिष्ये च' । तत: समङ्गलं नृपः पुरीं प्रविवेश ! नलो दवदन्ती च यथेष्टं यथासखं विहरमाणौ कियन्तं कालं निन्यतुः ।
अथाऽन्यदा निषधो नृपो नलं राज्ये कूबरं यौवराज्ये च न्यस्य स्वयं व्रतमानद । नलश्च नीत्याः प्रजा: पालयामास । बुद्ध्या

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159