Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
६४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रणनाम । ततो वसुदेवः कनकवतीवार्ताप्रदोऽयं चन्द्रातप इति तमुपलक्षितवान् । ततस्तमालिङ्ग्य वसुदेव आगमकारणं पप्रच्छ । ___ ततश्चन्द्रातपोऽवोचत्-'प्रभो ! त्वां कनकवतीवृत्तान्तमाख्याय तस्यै अपि त्वद्वृत्तान्तमाख्यातवानस्मि, चित्रे त्वां लिखित्वाऽर्पितवानस्मि च । सा च पटे त्वां दृष्ट्वा त्वयि स्निग्धा प्रेमोपचारं कुर्वती मां सगौरवं प्रार्थितवती-'एतं चित्रलिखितं पुरुषं स्वयंवरे कथमप्यानय' । तदद्य कृष्णदशमी तिथिः । शुक्लपञ्चम्यां पूर्वाह्ने च स्वयंवरो भावी । त्वदधीनप्राणा सा त्वया स्वयंवरे गत्वाऽवश्यं रक्षणीया' । ___ ततो वसुदेव उवाच-'प्रातः स्वजनानापृच्छ्य त्वदुक्तं करिष्ये, त्वं प्रमदवने तिष्ठ, येन सहैव गत्वा स्वपरिश्रमफलं द्रक्ष्यसि । ततः स विद्याधरस्तिरोऽभवत् । वसुदेवश्च पुनः सुष्वाप । प्रातश्च स्वजनानापृच्छय स पेढालपुरनगरं ययौ । हरिश्चन्द्रश्चाऽभ्यागत्य तं सादरं लक्ष्मीरमणाख्ये उपवने न्यवासयत् । वसुदेवश्च तत्र वनशोभया दृष्टिं तर्पयंस्तस्थौ । हरिश्चन्द्रश्च स्वविभवोचितां वसुदेवस्याऽर्हणां चक्रे । तत्रोद्याने स्थितो वसुदेव: प्रासादादिष्विदमशृणोत्'पुराऽस्मिन्नुद्याने श्रीनमिजिनस्य समवसरणमभूत् । इह चाऽर्हतोऽग्रे देवीभिः सह लक्ष्मी रासकेन नृत्यन्ती रेमे । तेनाऽस्योपवनस्य लक्ष्मीरमणेत्याख्या जाता' । ततो वसुदेवस्तत्राऽऽयतनेऽर्हता प्रतिमा ववन्दे । ___ अथ तत्रैकं विमानं विद्याधरान्वितमवतरद् ददर्श । तत्रैकं सुरं स पप्रच्छ- 'इदं कस्य देवस्य विमानम्' । ततः स देव उवाच-'इदं धनदस्य विमानम् । सोऽधुनाऽत्राऽऽरूढोऽस्ति । महता कारणेन
अष्टमं पर्व - तृतीयः सर्गः भूलोके समागतोऽस्ति । सोऽत्र चैत्यानि वन्दित्वा कनकवतीस्वयंवरं द्रक्ष्यति' । ततो वसुदेवो दध्यौ-'अहो ! धन्या कनकवती, यस्याः स्वयंवरे देवा अप्यागच्छन्ति' । कुबेरश्च विमानादवतीर्याऽर्हता प्रतिमानां वन्दनपूजनादिकमरोत् ।।
अथ ततः प्रस्थित: कुबेरो वसुदेवं दृष्ट्वा दध्यौ - 'अद्भुताकृतिरयं पुमान्' । ततोऽङ्गलिसंज्ञया तमाहूय स्वार्थवशात् तं सत्कृत्य यथासनं समुपावेशयत् । ततो नम्रो वसुदेवस्तमवोचत्'आज्ञापय, किं करोमि ?' ततः कुबेर उवाच-'अन्येनाऽसाध्यं ममैकं दूत्यं साधय । अस्मिन् पुरे हरिश्चन्द्रनृपस्य कन्या कनकवत्याख्याऽस्ति । तां मद्वचसा कथय-त्वां कुबेरः परिणेतुमिच्छति, तत् स्वीकृत्य त्वं मानुष्यपि देवी भवेति । मद्वाचा च त्वं वायुरिवाऽप्रतिहतगति: कनकवत्यधिष्ठितं देशं प्राप्स्यसि' । ___ ततो वसुदेवः स्वावासं गत्वा दूतोचितं नेपथ्यं विधाय धनदमापृच्छय हरिश्चन्द्रनृपगृहं प्रविश्याऽदृश्यशरीरोऽग्रे गच्छन् क्रमशः सप्तमं कक्षान्तरं प्राप्य तत्र रूपवती: कलाकुशलाः सर्वभाषाविदो वेत्रधारिणीदृष्ट्वा नाऽत्र कस्याऽपि प्रवेशावकाश इति चिन्तयन् दास्या वेत्रधारिणीभिः क्व कनकवतीति पृष्टायाः प्रमदवनप्रासादेऽस्तीति प्रतिवचसा गन्तव्यदेशं ज्ञात्वा ततः पार्श्वद्वारेण निर्गतवान् । प्रातश्च प्रमदवने सप्तभूमिकं प्रासादं दृष्ट्वा तमारुह्य पट्टलिखितपुरुषरूपं पश्यन्तीं दिव्यवेषां सर्वाभरणभूषितां कनकवतीं ददर्श । कनकवती च वसुदेवं दृष्ट्वा विकसितमुखकमला तं चित्रं च मुहुर्मुहुर्दृष्ट्वोत्थाय रचिताञ्जलिरुवाच'मत्पुण्यैराकृष्टस्त्वमागतोऽसि, तव दास्यस्मि' । एवमुक्त्वा सा

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159