Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कौशिकमुनिस्तु नृपात् तामयाचत । ततो नृप उवाच-'सा कुमारेण गृहीता। सति पत्यौ च सा कथमन्यं श्रयेत् ? ततः क्रुद्धः कौशिको नृपमशपत्-'यदि नारी रमयिष्यसि तदैव मरिष्यसी'ति । ततो नृपश्चारुचन्द्राय राज्यं दत्त्वा तापसीभूय वनवासं प्रपन्नवान् । राज्ञी चाऽद्याऽप्यज्ञातगर्भा तेन समं वनं ययौ। प्रकटिते गर्भे च सा पति निवेदयामास । समये पूर्णे च सा ऋषिदत्तां नाम कन्यां सुषेवे । सा च क्रमेण चारणमुनेः समीपे श्राविकाऽभूत् । क्रमेण यौवनं प्रपन्नायास्तस्या माता धात्र्यश्च मृताः ।
एकदा च तत्र शिलायुधो नृपो मृगयार्थं समाययौ । स तां दृष्ट्वा कामातस्तस्या आतिथ्यं स्वीकृत्य तां विविधैः प्रकारै रमयामास । तदा सोचे-'अहमृतुस्नाताऽस्मि, यदि मे गर्भ: स्यात् तदा मम कुलप्रसूताया: का गतिर्भवेत् ?' तत: स नृपो जगाद'अहमिक्ष्वाकुवंशोत्पन्नः शतायुधनृपपुत्रः श्रावस्तीपुरेशः । यदि ते पुत्रो भवेत् तदा स श्रावस्त्यां मम समीपमानेतव्यः । स एव मया नृपो विधास्यते' । एवमुक्त्वा स तामापृच्छ्य स्वस्थानं ययौ । साऽपि पितुः सर्वं वृत्तान्तं कथयामास । समये च पुत्रं सुषुवे । किन्तु प्रसवरोगेण सा ऋषिदत्ता मृता । ज्वलनप्रभस्य नागेन्द्रस्य महिषी बभूव च । अमोघरेताश्च तं बालमादाय नितरां रुरोद । ____ ज्वलनप्रभभार्या च साऽवधेर्शात्वा तत्रोपेत्याऽहं मृगीरूपेण स्तन्येन तमवर्धयम् । तेन स एणीपुत्रनाम्ना ख्यातोऽभवत् । कौशिकश्च विपद्य मत्पितुराश्रमे दृग्विष: सर्पोऽभूत् । स च मत्तातमदशत् । मया च तस्य विषं हृतम् । सोऽहिश्च मया बोधितो विपद्य बलो नाम देवो बभूव । तथाऽहमृषिदत्ताशरीरं कृत्वा श्रावस्त्यामेत्य राज्ञस्तत्सुतमार्पयम् । किन्तु विस्मरणात् स तं
अष्टमं पर्व - द्वितीयः सर्गः नाऽग्रहीत् । ततस्तं पुत्रं तस्याऽन्तिकं मुक्त्वा नभसि स्थित्वा ऽहमवोचं-'वने तदाऽहमृषिदत्ता त्वया रमिता । त्वत्तोऽसौ पुत्रो जज्ञे । अहं तु मृत्वा देवत्वं प्राप्तैणीभूयैनमवर्धयम् । तेऽसावेणीपुत्रो नाम पुत्रः' । ___एवमुक्तः स शिलायुधस्तं राज्ये निधाय प्रव्रज्य दिवं ययौ । तथैणीपुत्रेणाऽष्टभक्तेन प्रसादिताऽहं तस्मै पुत्रीमदाम् । सैषा प्रियङ्गुसुन्दरी । अस्याः स्वयंवरे आहूता नृपास्तयाऽवृता युद्धाय प्रावर्त्तन्त । किन्तु मत्प्रभावादेणीपुत्रेण सर्वे पराजिताः, सा च प्रियङ्गुसुन्दरी त्वां दृष्ट्वाऽद्य वरीतुमिच्छति । त्वदर्थेऽष्टमभक्तेन तयाऽऽराधिताऽस्मि । द्वारपालो गन्धरक्षितश्च मयाऽऽदिष्टस्त्वामवोचत् । तदधुना त्वं तां परिणेतुमर्हसि । यथेष्टं वरं याचस्व' । एवं तयोक्तो वसुदेव उवाच-'मया स्मृता सती समागच्छेः'। सा च तत् प्रपद्य वसुदेवं बन्धुमतीगृहे मुक्त्वा स्वस्थानं जगाम । प्रातश्च द्वारपालेन सह वसुदेव आयतनं ययौ । तत्र च पूर्वमेवाऽऽयातां प्रियङ्गुसुन्दरी गान्धर्वेण विवाहेन मुदितः परिणिनाय । तथा द्वारपालो देवीदत्तवरं वसुदेवमष्टादशे दिने नृपाय निवेदयामास । राजाऽपि तं निजवेश्माऽनयत् । ___ इतश्च वैताढ्ये गन्धसमृद्धके पुरे गन्धारपिङ्गलनृपस्य कन्या प्रभावती नगरे भ्रमन्ती सोमश्रियं दृष्ट्वा तां सखीत्वेन स्वीचकार। तस्याः पतिविरहं ज्ञात्वा च प्रभावती जगाद-'मा खेदमावह', तव प्रियमधुनाऽऽनयामि' । ततः सोमश्रीनिःश्वस्योवाच-'यथा वेगवती तमानयामास तथा त्वमप्यानेष्यसि' । तत: प्रभावती नाऽहं वेगवतीत्युक्त्वा श्रावस्त्यामेत्य वसुदेवं गृहीत्वा तत्र निनाय । वसुदेवश्चाऽन्यवेषं विधाय तत्र सोमश्रिया सहाऽस्थात् ।

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159