Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
सा चाऽश्रूण्युन्मृज्याऽवोचत्- 'शयनोत्थिताऽहं शयने त्वामपश्यन्ती सहाऽन्तः पुरस्त्री भी रुदती प्रज्ञप्त्या विद्यया तव हरणं पतनं च ज्ञातवती । ततः परं वृत्तमजानाना च त्वद्वियोगार्त्ता कञ्चित्कालमतिवाह्य नृपाज्ञया त्वामन्वेष्टुं भ्राम्यन्ती सिद्धायतने मदनवेगया सह दृष्टवती । ततस्त्वामनुसरन्ती पुरमागत्य प्रच्छन्नं स्थिता त्वया मन्नामोच्चारणं श्रुत्वा स्वस्मिंस्तव स्नेहं ज्ञात्वा विरहजं कष्टं मुक्तवती । तदा च क्रुद्धा मदनवेगा गृहं प्रविष्टा । सूर्पणखी चौषधिबलाद् गृहं दग्ध्वा मदनवेगारूपेण त्वामपजहार । तया नीयमानं त्वां ग्रहीतुं धावमानाऽहं सूर्पणख्या दृष्टा तर्जिता च । ततः पलाय्य चैत्यं यान्ती मुनिमलङ्घयम् । तेन च मम विद्या भ्रष्टा । तदानीमेव च धात्री मिलिता । तां चाऽहं त्वदन्वेषणाय प्रेरितवती, सा च भ्राम्यन्ती पर्वताद् निपतन्तं भस्त्रान्तःस्थं त्वां दृष्ट्वा गृहीतवती । तथा नीत्वा ह्रीमत्तीर्थे पञ्चनदे विमुक्तवती । इ वृत्तान्तं श्रुत्वा स तत्र तापसाश्रमेऽस्थात् ।
५४
अथाऽन्यदा स वसुदेवो नद्यां पाशबद्धां कन्यां दृष्टवान् । तदा वेगवत्या प्रेरितः स्वयं च दयालुः स तां कन्यां नागपाशबन्धादमोचयत् । सा च मूच्छिता कन्या जलसेकाद्युपचारेण लब्धसंज्ञा वसुदेवेनोत्थापिता तं प्रदक्षिणीकृत्याऽवोचत्- 'त्वत्प्रभावाद् ममाऽद्य विद्या सिद्धा । तथाऽपरं वृत्तान्तं श्रृणु - 'वैताढ्ये गगनवल्लभपुरे नमिवंशे विद्युद्दंष्ट्रो नाम नृपोऽभूत् । एकदा च स प्रत्यग्विदेहे प्रतिमास्थितं मुनिं दृष्ट्वा 'कोऽप्युत्पातोऽयमित्येनं वरुणाचले नीत्वा हते 'ति स्वानादिश्य तं खेचरैस्ताडयामास । मुनेश्च तस्य शुक्ल ध्यानस्थस्य तदानीमेव केवलमुत्पन्नम् । केवलज्ञानमहिमार्थं च धरणेन्द्रः समाजगाम । तांश्च मुनेरुपसर्गपरान् दृष्ट्वा स क्रोधाद्
अष्टमं पर्व द्वितीयः सर्गः
भ्रष्टविद्यांश्चकार । ततोऽतिदीनास्ते ऊचुः कोऽयमिति न विद्मो वयम् । असावुत्पात इति विद्युद्दंष्ट्रेण प्रेरिता इदं कर्माऽकार्ष्म ।
ततो धरणेन्द्र उवाच - 'युष्माकमज्ञानमहं किं करोमि ? बहुतरेण क्लेशेन पुनर्वो विद्या: सेत्स्यन्ति । किन्तु विद्युद्दंष्ट्रस्य वंशे स्त्रियाः पुरुषस्य वा रोहिण्याद्या महाविद्या न सेत्स्यन्ति, किन्तु महापुरुषस्य साधोर्दर्शनात् ताः सेत्स्यन्ति' । एवमुक्त्वा धरणेन्द्रो निजं स्थानं ययौ । इह च तद्वंशोद्भूता कन्या केतुमती पुरेह विद्याः साधयन्ती पुण्डरीकविष्णुना परिणीता । त्वत्प्रभावाच्च मे विद्या सिद्धा । अहं तद्वंशोद्भवा बालचन्द्रानामा, तद्वशंवदां मां परिणय' । विद्यासिद्धिनिमित्तं किं ते ददामीति तयोक्तो वसुदेवो वेगवत्यै विद्यां देहीत्युवाच । ततः सा वेगवतीमादाय गगनवल्लभपुरं जगाम । वसुदेवश्च तं तापसाश्रयं ययौ ।
तदानीं तत्र गृहीतव्रतौ निजपौरुषं निन्दन्तौ द्वौ नृपौ समायातौ । वसुदेव उद्वेगकारणं पप्रच्छ । ततस्तावूचतुः - श्रावस्त्यामेणीपुत्रः पवित्रात्मा नृपोऽस्ति । स स्वपुत्र्याः प्रियङ्गुसुन्दर्याः स्वयंवरार्थं बहून् नृपान् न्यमन्त्रयत् । किन्तु तत्पुत्री कमपि न वृतवती । तेन क्रुद्धैर्नृपैर्युद्धमारब्धम् । किन्तु तत्पित्रैकाकिनाऽपि सर्वे नृपा जिता विद्रुताश्च । केऽपि च प्राणरक्षार्थं गिरिकन्दरेष्वरण्यादिषु च निलीनाः । आवां च तापसौ जातौ । तन्निजपौरुषं निन्दामि । तच्छ्रुत्वा वसुदेवस्तौ जैनधर्ममबोधयत् । ततस्तौ प्राव्रजताम् । वसुदेवश्च श्रावस्त्यां ययौ ।
तत्र गतश्च स उद्याने त्रिद्वारं देवगृहं प्रेक्ष्य मुखद्वारस्य दत्तैर्द्वात्रिंशताऽर्गलैर्दुःप्रवेशत्वात् पार्श्वद्वारेण तत्र प्रविश्य मुनेर्गृहस्थस्य

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159