Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 39
________________ ५२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः साधयतस्तत्रस्थस्य चण्डवेगस्य स्कन्धेऽपतत् । तेन च तस्य विद्या सिध्यति स्म । ततः स खेचरस्त्वत्प्रभावाद् मे विद्या सिद्धेति कि ते ददामीत्युवाच । वसुदेवश्चाऽऽकाशगामिनी विद्यां ययाचे । ततस्तेन दत्तां तां विद्यामादाय वसुदेवः कनखलस्य द्वारे समाहितः साधयितुमारेभे । चण्डवेगे गते च विद्युद्वेगनृपकन्या खेचरी मदनवेगा तत्राऽऽगता वसुदेवं दृष्ट्वा कामात तं हत्वा वैताढ्यपर्वते नीत्वोपवनेऽमुञ्चत् । स्वयं चाऽमृतधाराख्ये नगरे प्राविशत् । प्रातश्च त्रयस्तभ्रातरो दधिमुखो दण्डवेगस्तस्य विद्याप्रदश्चण्डवेगश्चैत्य नत्वा तं पुरे नीत्वा मदनवेगया परिणाययामास । वसुदेवश्च तया सह सुखं रेमे । अन्यदा च तया तोषितो वसुदेवस्तस्यै वरं ददौ । ___ एकदा च दधिमुखो वसुदेवं नत्वाऽब्रवीत्-"दिवस्तिलक नाम्नि नगरे त्रिशिखरो नाम नृपोऽस्ति । स च निजपुत्रस्य सूर्पकस्याऽर्थे मद्भगिनीं ययाचे । मत्पिता विद्युद्वेगश्च तस्मै तां नाऽदात्' । मत्पित्रा पृष्टो हि चारणमुनिरकथयत्-'हरिवंश्यो वसुदेवस्तव पुत्र्या वरो भावी । गङ्गायां विद्यां साधयतश्चण्डवेगस्य स्कन्धे स पतिष्यति, तेन च तस्य विद्या सेत्स्यति' । तच्छ्रुत्वा च विशेषतो नाऽदात् तस्मै स्वपुत्रीम् । तेन क्रुद्धेन त्रिशिखरेण बलवता बद्ध्वा स नीतोऽस्ति । तन्मदनवेगाया दत्तं वरं स्मरन् श्वशुरं मोक्तुमर्हसि । नमिवंशे तत्पुत्र: पुलस्त्योऽभूत् । तस्य वंशे चाऽरिञ्जयपुरेश्वरो मेघनादोऽभूत् । जामाता सुभूमचक्री च तस्मै श्रेणिद्वयं दिव्यानि ब्रह्माग्नेयादिकान्यस्त्राणि च ददौ, तस्य वंशे रावणो विभीषणश्चाऽभूताम् । विभीषणस्य वंशे च मम पिता विद्युद्वेगः । क्रमायातानि तान्यस्त्राणि गृहाण । महाभाग्यस्य ते तानि सफलानि अष्टमं पर्व - द्वितीयः सर्गः स्युर्मन्दभाग्यस्य तान्यफलानि' । ततो वसुदेवस्तान्यस्त्राणि गृहीत्वाऽसाधयत् । त्रिशिखरश्च मदनवेगां भूचराय प्रदत्तां श्रुत्वा क्रुद्धः स्वयं योद्धमाययौ । वसुदेवश्चाऽपि मायानिर्मितं विद्याधरापितं स्वर्णमुखं रथमारुह्य दधिमुखादिभिः परिवृतो युयुधे । तथैन्द्रास्त्रेण त्रिशिखरस्य मूर्धानं च्छित्त्वा वसुदेवो दिवस्तिलकपुरमेत्य श्वशुरममोचयत् । तत एत्य श्वशुरपुरे वसतो वसुदेवस्य मदनवेगायामनाधृष्टिनामा पुत्रोऽभवत् । अन्यदा च सिद्धायतनयात्रां कृत्वाऽऽगतो वसुदेवो मदनवेगां वेगवत्येहीत्यब्रवीत् । तेन च क्रुद्धा साऽन्तर्गृह शय्यां जगाम । तदानीं च त्रिशिखरपत्न्या सूर्पणख्या मदनवेगारूपया तद् गृहं दग्ध्वा वसुदेवोऽपहतः । तथा हन्तुमिच्छया तया स राजगृहसमीपे मुक्तस्तृणपुञ्जस्योपरि पतितः । जरासन्धस्तुति श्रुत्वा च तन्नगरं राजगृहं ज्ञात्वा तत्र गतो द्यूतैः स्वर्णकोर्टि जित्वा याचकाय ददौ । ततश्च स आरक्षैर्बद्ध्वा नृपसमीपं नीयमानो विनाऽपराधं किं मां बध्नासीति तान् पृष्टवान् । ततस्ते ऊचुः-'जरासन्धस्य ज्ञानिना कथितं यत्, प्रभाते यः स्वर्णकोटि जित्वा याचकाय दास्यति तत्पुत्रस्तव हन्ता । त्वं स एवाऽसीति विनाऽपराधमपि हन्यसे' । एवमुक्त्वा च ते वसुदेवं भस्त्रायां क्षिप्त्वाऽपवादभयाद् हन्तुमिच्छवो गुप्तमद्रेरलोठयन् । अथ वेगवत्या धात्री च मध्य एव तमग्रहीत् । तयोझमानश्च वसुदेवो दध्यौ-'मन्ये चारुदत्तवन्नभसि भारुण्डेन गृहीतोऽस्मि' । तया पर्वते मुक्तश्च वेगवत्याः पदद्वयमुपलक्ष्य भस्त्राया निर्गतवान् । रुदतीं च तामालिङ्ग्य त्वया कथमहं धृत इत्यपृच्छत् ।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159