Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
५०
.....५१
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___अन्यदा चेन्द्रोत्सवे स श्वशुरेण सह दिव्यं रथमारुह्य महापुरपुरं ययौ । तत्र च पुराद् बहिरेव नूतनान् प्रासादान् प्रेक्ष्य किमिदं द्वितीयं पुरमिति श्वशुरं पप्रच्छ । ततः सार्थवाह उवाच-'अत्र सोमदत्तो नाम राजाऽस्ति । तस्याः सोमश्री म कन्याऽस्ति । तस्याः स्वयंवरार्थमिमे प्रासादा निर्मापिताः । भूयांसो नृपाश्चाऽऽहूतास्तेषामकुशलत्वाद् विसृष्टाः' । तच्छृत्वा वसुदेवो गत्वेन्द्रस्तम्भं ननाम । नृपस्याऽन्तःपुरमपि तदानीं तत्राऽऽगतमासीत् । तदा च नृपस्य गज आलानमुत्पाट्य तत्राऽऽगतो रथाद् राजकुमारी भूतले पातयामास । वसुदेवश्च तामशरणां दीनां दृष्ट्वा गजं खेदयित्वा छलयित्वा च तामेकस्मिन् गृहे नीत्वोत्तरीयपवनादिना समाश्वासयामास । ततः सा धात्रीभिर्गृहं नीता । वसुदेवश्च श्वशुरेण सह स्वं स्थानं जगाम । तत्र च यावद् वसुदेवः स्नातभुक्तोऽस्थात् तावत् तत्रैत्य नृपप्रतिहारी नत्वाऽब्रवीत्-'पुरा सोमदत्तनृपस्य सोमश्रीनामपुत्र्याः स्वयंवरोऽभूत् । किन्तु तस्याः सर्वाणमुनेः केवलोत्सवे समागतान् देवान् पश्यन्त्या जातिस्मरणं जातम् । तत्प्रभृति च सा मौनमास्थितवती ।
मया चैकदा रहसि पृष्टाऽब्रबीत्-'महाशुके देवो मया सह चिरं भोगानभुक्त । एकदा च मया सह नन्दीश्वरादिषु यात्रां कृत्वा स्वस्थानमागच्छन् स च्युतवान् । अहं च शोका" तमन्वेषयन्ती कुरुषु गत्वा केवलज्ञानिनौ क्व मे पतिरित्यपृच्छम् । तौ च तव पतिर्हरिवंशे नृपगृहे जातोऽस्ति, त्वमपि च्युत्वा राज्ञः पुत्री भविष्यसि । यदा चेन्द्रोत्सवे स त्वां गजात् त्रास्यते, तदा स पुनस्तव पतिर्भविष्यतीत्यूचतुः । ततस्तं वन्दित्वा स्वस्थानं गता च्युत्वा च सोमदत्तनृपस्य कन्याऽभूवम् । सर्वाणमुनिकेवलोत्सवे च देवान् दृष्ट्वा जातिस्मरणं प्राप्ता मौनमास्थिताऽस्मि । ततस्तस्या वचः
अष्टमं पर्व - द्वितीयः सर्गः श्रुत्वाऽहं सर्वं राज्ञे निवेदितवती । राज्ञा च स्वयंवरे समागताः सर्वे नृपा विसृष्टाः । त्वया गजाद् मोचितायाश्च तस्याः प्रत्ययो जातः । तत्त्वामानेतुं प्रेषिताऽस्मि, तदेहि, तां परिणय च' । ततो वसुदेवस्तया सह गत्वा सोमश्रियं परिणीय तया सह सुखं रेमे ।
अन्यदा च निशि प्रबुद्धो वसुदेवस्तामदृष्ट्वा दिनत्रयं रुदनेव शून्यमनस्कस्तस्थौ । अनन्तरं चोपवने स्थितां तां दृष्ट्वा कि नष्टाऽसीत्यपृच्छत् । ततः सोवाच-'त्वदर्थं मया विशिष्टो नियमो गृहीतोऽस्ति, तत एव दिनत्रयं मौनेन स्थिताऽस्मि । एतां देवतां पूजयित्वा पुनर्मम पाणिग्रहणं कुरु । अत्रैष विधिरस्ति' । ततो वसुदेवस्तथा चकार । देव्या निर्माल्यमिति कृत्वा तया मद्यं पायितश्च वसुदेवस्तया रतिसुखमन्वभूत् ।
एकदा तया समं सुप्तश्च निशि प्रबुद्धस्तामन्यरूपां दृष्ट्वा काऽसीति पप्रच्छ । ततः सोचे-'दक्षिणश्रेण्या सुवर्णाभपुरे चित्राङ्गो नाम राजा बभूव । तस्याऽङ्गारवत्यां प्रियायां मानसवेगः पुत्रो वेगवत्यहं कन्या च जातौ । चित्राङ्गस्तु पुत्र राज्ये निधाय प्रवव्राज । मद्भात्रा च तव पत्नी हृता । किन्तु महासती सा तं न स्वीचकार । मां सखीं मन्यमाना त्वामानेतुमादिशत् । अत्राऽऽयाता त्वां दृष्ट्वा च कामार्ताऽहमीदृशमकार्षम् । त्वं मम पतिरसि' । प्रातश्च लोको वेगवतीं दृष्ट्वा विस्मयं जगाम । साऽपि पत्याज्ञया सोमश्रीहरणं लोके जगाद ।
अन्यदा च रतिश्रान्तो निशि तया सह सुप्तो वसुदेवो मानसवेगेन खेचरेणाऽपहृतः । वसुदेवश्च ज्ञात्वा मुष्ट्या तं जघान । प्रहारपीडितश्च स तं गङ्गाजलेऽमुञ्चत् । वसुदेवश्च खेचरस्य विद्या

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159