Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 37
________________ पुरुषतम्-गद्यात्मकसारोद्धारः वनमालिका च' । ततो वसुदेवस्तस्माद् विद्यां गृहीत्वा जपन् तेनेन्द्रशर्मणा शिबिकायामारोप्याऽपहतः । वसुदेवश्च तमुपसर्गं ज्ञात्वा विद्यां जजाप । प्रातश्च तां मायां ज्ञात्वा शिबिकाया अवतीर्येन्द्रशर्मादिष्वनुधावमानेष्वपि गतिलाघवात् तानतीत्य सायं तृणशोषकं नाम ग्रामं प्राप । तत्राऽऽयतने सुप्तो नरभक्षकेणाऽऽगत्योत्थापितः । वसुदेवश्च तं मुष्टिभिर्निघ्नन् चिरं युद्ध्वा वस्त्रेण बद्ध्वा भूमौ चिरमास्फाल्य गतासुं चकार । प्रातश्च लोकस्तद् दृष्ट्वा प्रसन्नो वसुदेवं रथे समारोप्य तूर्यादिपूर्वकं ग्रामे प्रवेशयामास । तथा तस्मै तत्क्षणं पञ्च कन्याशतानि ददौ । वसुदेवश्च तान् तथा कुर्वतो निषिध्य कोऽसौ नरभक्षक इत्यपृच्छत् । ४८ तेष्वेकः पुरुषो जगाद - कलिङ्गेषु श्रीकाञ्चनपुरे जितशत्रुनृपस्य सोदासो नामाऽयं सुतो मांसगृध्नुः । नृपस्तु स्वयं देशे प्राण्यभयप्रदः । स नृपश्च पुत्रेण प्रतिदिनमेकमयूरमांसं याचितस्तदनभिमतमपि प्रपन्नवान् । एकदा च वंशगिरेः पाकाय सूदेन समानीतं मयूरं हतं मार्जारोऽपजहार । ततो भयात् सूदो मृतबालस्य मांसमेव पक्त्वा तस्मै ददौ । सोदासोऽप्यद्य सुस्वादुमांसं कस्येति सूदमपृच्छत् । सूदेन यथातथं कथितश्च स स्वयमेव मांसार्थं बालानपजहार । नृपेण ज्ञात्वा च क्रोधात् स देशाद् निर्वासितः । ततः स सोदासोऽत्र दुर्गे वसन् प्रत्यहं पञ्चषान् नरान् हन्ति स्म । स त्वया साधु हतः । तैरेवमुक्तो वसुदेवस्ताः कन्याः परिणीय तां रात्रिं तत्रोषित्वा प्रातरचलग्रामं प्राप्तवान् । तत्र च सार्थवाहपुत्रीं मित्रश्रियं ज्ञानिना तस्या वरत्वेन पुरा कथितो वसुदेवः परिणीतवान् । वेदसामपुरं गच्छंश्च वनमालिकयाऽऽहूय निजगृहं नीतः । तया अष्टमं पर्व द्वितीयः सर्गः वसुदेवोऽयमित्याख्यातस्तत्पिता तं सत्कृत्योवाच - अत्र कपिलो नाम नृपोऽस्ति, तस्य कपिलायाः कन्यायाः ज्ञानिना त्वं गिरितटग्रामे तिष्ठन् वरः कथितः । तत्त्वामानेतुं राज्ञा मज्जामातैन्द्रजालिक इन्द्रशर्मा प्रेषितः । किन्तु त्वं मध्य एव पलाय्य क्वाऽपि गत इत्यत्रैत्य स आख्यत् । दिष्ट्याऽऽगतोऽसि । तस्य नृपस्याऽश्वं दमय । तस्या विवाहे सा प्रतिज्ञाऽस्ति' । ततो वसुदेवो राज्ञोऽश्वमदमयत् कपिलां परिणिनाय च । तथा तेन नृपेण तत्पुत्रेणांऽशुमताऽपि च पूजितस्तत्र वसन् कपिलायां कपिलं नाम पुत्रं जनयामास । अन्यदा च हस्तिबन्धे गतो हस्तिनं बद्ध्वा तमारोहंस्तं नभस्युत्पतन्तं मुष्टिना जघान । स च पतन्नीलकण्ठनामा विद्याधरो बभूव, यः पुरा नीलयशोविवाहे योद्धुमागतः । ततोऽटन् वसुदेवः सालगुहाख्ये पुरे समागतस्तत्र भाग्यसेनं नृपं धनुर्वेदमध्यापयामास । तत्र च भाग्यसेनेन योद्धुं तदग्रजं मेघसेनमागतं पराजिग्ये । ततो वसुदेवो भाग्यसेनस्य पद्मावतीं कन्यां मेघसेनस्याऽश्वसेनां च कन्यां परिणीतवान् । तत्र च ताभ्यां चिरं रन्त्वा भद्दिलपुरं गतस्स: तत्राऽपुत्रस्य मृतस्य पुण्ढ्रराजस्यौषधिवशात् पुंवेषां पुण्ढां नाम कन्यां राज्यं कुर्वतीं परिणीय तस्यां पुण्ड्रं नाम सुतं जनयामास । स पुण्श्च तत्र पश्चाद् नृपोऽभवत् । तत्र चाऽङ्गारको नाम विद्याधरो वसुदेवं हंसव्याजेनाऽपहृत्य गङ्गायां चिक्षेप । प्रातश्च वसुदेव इलावर्धनपुरे सार्थवाहस्याऽऽज्ञया तत्प्रासादं प्रविष्टवान् । तत्प्रभावाच्च तस्य सार्थवाहस्य स्वर्णलक्षं लाभोऽजनि । ततः स वसुदेवप्रभावं ज्ञात्वा सगौरवं तं सत्कृत्य स्वर्णरथे समारोप्य निजगृहमानीय निजां रत्नवतीं नाम कन्यां ददौ ।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159