Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
स्वागतमस्त्वित्यादरात् तया प्रोक्तश्च स प्रेतस्तस्यै वसुदेवं समर्प्य तया सत्कृतस्तिरोहितवान् । ततः सा हिरण्यवती वसुदेवमूचे'कुमार ! त्वया किं विचारितम् ? इदानीमपि ममाऽऽग्रहाच्चिन्तय' । तदानीमेव च पूर्वं दृष्टा सा नीलयशाः सखीभिः परिवृता तत्राऽऽगता । तया पितामह्या च स्वप्रियं गृहाणेत्युक्ता सा वसुदेवं गृहीत्वा विहायसा ययौ ।
४६
ततः प्रातर्हिरण्यवती वसुदेवं जगौ - 'असौ हीमान्नाम महागिरिर्मेघप्रभनाम्ना वनेन व्याप्तोऽस्ति । चारणाधिष्ठिते चाऽत्र पर्वते ज्वलनपुत्रोऽङ्गारको विद्याधरेन्द्रो भ्रष्टविद्यो विद्या: साधयति । तस्य च विद्याश्चिरेण सेत्स्यन्ति, किन्तु त्वद्दर्शनादाशु सेत्स्यन्ति । तद्गत्वा तस्योपकर्तुमर्हसि । ततोऽलमेतेनेति वसुदेवेनोक्ता सा तं वैताढ्ये शिवमन्दिरपुरमनैषीत् । सिंहदंष्ट्रनृपेण स्वगृहे नीत्वा याचितश्च वसुदेवस्तां नीलयशसं परिणीतवान् ।
तदानीं च तत्र तुमुलं श्रुत्वा कारणं पृष्टो द्वारपाल उवाच - 'इह शकटमुखं नाम नगरमस्ति । तत्र नीलवान्नाम नृपो नीलवती तस्य भार्या तयोर्नीलाञ्जना नाम पुत्री नीलनामा पुत्रश्च सन्ति । नीलस्य नीलाञ्जनया प्राक्प्रतिज्ञा जाता यत् त्वत्पुत्र्या मम पुत्रस्य पाणिग्रहः कार्य: । तत्र नीलाञ्जनाया इयं तव प्रिया नीलयशा पुत्री । नीलस्य च नीलकण्ठनामा पुत्रोऽभवत् । नीलश्च प्राक्प्रतिज्ञानुसारेण पुत्रार्थे नीलयशसमयाचत । किन्तु सिहदंष्ट्रेण पृष्टो बृहस्पतिमुनिरुवाच-‘विष्णोरर्धचक्रिणः पिता वसुदेवोऽस्या वरो भावी' । तत्त्वं विद्ययेहाऽऽनीत इमां परिणीतवानसि । नीलश्च तदर्थं समागतो जितश्च, तेन तुमुलो जायते' । तच्छ्रुत्वा प्रसन्नो वसुदेवस्तया सह क्रीडन् शरदि विद्याधरान् विद्यौषधाद्यर्थं ड्रीमन्तं गच्छतो ददर्श ।
अष्टमं पर्व द्वितीयः सर्गः
अथ स वसुदेवो नीलयशसं मह्यमपि विद्यां देहीत्युक्तवान् । सा च तथाऽस्त्वित्युक्त्वा तमादाय ड्रीमन्तमद्रिं ययौ । तत्र च वसुदेवं रिरंसुं ज्ञात्वा सा कदलीगृहं विकृत्य तं रमयन्ती मयूरमेकं दृष्ट्वा तस्य पूर्णकलापेन विस्मिता तं ग्रहीतुं स्वयं दधावे । स च धूर्तो मयूरस्तां स्वसमीपगतां स्वस्मिन् समारोप्य नभसि नीत्वा जह्रे । तं मयूरमनुधावमानश्च वसुदेवो घोषं कमपि प्राप्य तत्र गोपालिकाभिः सत्कृतो रात्रिमतिवाह्य प्रातर्दक्षिणां प्रति प्रस्थितवान् । गिरिसमीपस्थं ग्रामं प्राप्य च तत्रोच्चैर्वेदध्वनिं श्रुत्वा कमपि द्विजं तद्ध्वनिकारणं पृष्टवान् ।
ततो द्विज उवाच- 'रावणकाले नारदाय दिवाकरो विद्याधरः स्वसुतामदात् । तद्वंश्यः सुरदेवो द्विजोऽत्र ग्रामे ग्रामणीरस्ति । तस्य क्षत्रियायां भार्यायां वेदज्ञा सोमश्रीर्नाम कन्यकाऽस्ति । तत्पित्रा च करालो ज्ञानी तस्या वरार्थं पृष्टो य एतां वेदे जेष्यति स एनां परिणेष्यती' त्युवाच । तामेव विजेतुमत्र लोकोऽनिशं वेदाभ्यासपरोऽस्ति । अत्र ब्रह्मदत्तनामोपाध्यायोऽस्ति' । तच्छ्रुत्वा वसुदेवो द्विजरूपं विधाय तमुपाध्यायमूचे- 'अहं गौतमगोत्र: स्कन्दिलस्त्वत्तो वेदानध्येष्ये' । ततस्तेनाऽनुज्ञातस्ततो वेदानधीत्य सोमश्रियं वेदे जित्वा परिणिनाय ।
तया रममाणश्च स उद्यानं गतस्तत्रेन्द्रशर्मनामानमैन्द्रजालिकं विस्मयकारिणीं तद्विद्यां च दृष्ट्वा ततस्तां विद्यामयाचत । ततः स ऐन्द्रजालिक उवाच - 'इमां मानसमोहिनीं विद्यां गृहाण । इयं विद्या सायं समारब्धा प्राता रवेरुदये सिद्ध्यति । किन्तु तत्रोपसर्गा जायन्ते इति कोऽपि सहायः क्रियताम्' । ततो वैदेशिकस्य मे न कोऽपि मित्रमिति वसुदेवेनोक्तः सोऽवदत्- 'तवाऽहमेव मित्रं मम पत्नी

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159