Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
दवाग्निना दग्ध इति मातुलेन मन्दभाग्योऽहमिति कृत्वा त्यक्तः । ततश्चैकाक्यप्यश्वारूढः पश्चिमां दिशं प्रस्थितः । सोऽप्यश्वो मृतः । तत: पादचारी सुदीर्घमार्गखिन्नः क्षुत् - तृषार्दितो वणिग्जनसम्भृतं प्रियङ्गुनगरं प्राप्त: । तत्र पितुर्मित्रेण सुरेन्द्रदत्तेन दृष्ट: पुत्रवद् वस्त्राऽन्नाद्यैः सत्कृतो यथासुखमस्थाम् ।
४०
तेन वार्यमाणोऽपि च ततो वृद्धया द्रव्यलक्षमादाय धनोपार्जनार्थमुपात्तभाण्डोऽहं प्रवहणेन समुद्रं प्राविशम् । ततो यमुनाद्वीपं प्राप्याऽन्तद्वीपपुरादिषु गतागतं कुर्वन्नष्टौ स्वर्णकोटीरुपार्जयम् । ततो जलमार्गेण स्वदेशं प्रति प्रस्थितः स्फुटिते यानपात्रे किमपि फलकमासाद्य सप्तभिर्वासरैरम्बुधिं तीर्त्वादुम्बरावतीवेलं नाम तटं प्राप्तवान् । तत्र च राजपुरं नाम पुरं कथमपि प्राप्य बहिस्तस्याऽऽश्रमं गत उत्तुङ्गवटवृक्षतले दिनकरप्रभं परिव्राजकं त्रिदण्डिनं दृष्ट्वा तस्मै स्वकुलादिकमाख्यातवान् । तेन च प्रसन्नेन पुत्रवदुपचरितः ।
अन्येद्युश्च 'धनार्थीव लक्ष्यसे, तदेहि पर्वतं गच्छावः । तत्र ते रसं दास्यामि । येन तव यथारुचि स्वर्णकोटयो भविष्यन्ती' ति तेनोक्तः । ततः सोऽहं च चलितावनेकसाधकसमन्वितां महाटवीं प्राप्तौ गच्छन्तौ पर्वतस्य नितम्बे बहुयन्त्रशिलादियुक्तं महाबिलं गतौ । त्रिदण्डिकच तद्द्वारं मन्त्रेणोद्घाटयामास । ततो दुर्गपातालाभिधानं तन्महाबिलं प्रविश्य तत्र बहु भ्रान्त्वा रसाकरं कूपं प्राप्तौ । तच्च कूपं नरकद्वारवद् भीषणं चतुर्हस्तविस्तारमासीत् । ततश्च तेन 'कूपं प्रविश, अलाबुना रसं गृहाणे' त्युक्तस्तद्गृहीतरज्ज्वा मञ्चिकया कूपे प्राविशम् । तदा चतुः पुरुषनिम्नं मेखलापरिवारितं रसं दृष्ट्वा यावदाददामि तावत् केनचित् पुरुषेण निषिद्धाः ।
अष्टमं पर्व द्वितीयः सर्गः
तदाऽहमवोचं- 'यच्चारुदत्तो वणिगस्मि, त्रिदण्डिना रसार्थं प्रवेशितोऽस्मि, तन्मां किं निषेधसि ?' ततः सोऽवोचत् - 'अहमपि वणिगस्मि धनाकाङ्क्षी, तेन त्रिदण्डिना रसकूपे क्षिप्तः । ममाऽपरकायो रसेन भक्षितः । तन्मा विश, अहं तेऽलाबुनि रसं क्षेप्स्यामि' । ततो मया दत्तेऽलाबुनि स रसं पूरयामास । तच्च मञ्चकादधस्ताद् बद्ध्वा रज्जुमहमकम्पयम् । स त्रिदण्डी च रज्जुं चकर्ष । मयि तटासन्नं गते च स रसमयाचत, मञ्चकाच्च नोत्तारयति स्म । ततोऽहं तं लुब्धं दुर्जनं ज्ञात्वा रसं कूपेऽक्षिपम् । स च मां समञ्चकं कूपेऽक्षिपत् । तेनाऽहं वेद्यामपतम् । ततो निष्कारणोपकारी स वणिग् मामवोचत- 'मा विषीद, रसान्तर्न गतोऽसि । वेद्यां स्थितोऽसीत्येतत् साधु । यदाऽत्र गोधैति, तदा तत्पुच्छमवलम्ब्य द्वारं गमिष्यसि तदागमनं प्रतीक्षस्व' । ततः स पुरुषो मृतः । अहं च नमस्कारमन्त्रं जपन् कियन्तं कालं तत्राऽस्थाम् ।
अन्यदा च भीषणं शब्दं श्रुत्वा चकितोऽहं वणिग्वचः स्मृत्वा गोधाऽऽयातीति निश्चयं कृतवान् । रसं पातुमागतायाः पीत्वा वलितायाश्च तस्याः पुच्छमुभाभ्यां हस्ताभ्यां दृढमगृह्णाम् । नद्या गोपुच्छलग्नो गोपाल इव गोधापुच्छलग्नोऽहं ततः कूपाद् निरगां, बहिरागत्य च तत्पुच्छममुञ्चम् । मूच्छितश्च भूमौ पतितः कथञ्चिल्लब्धसंज्ञः पर्यटन् वनं प्राप्तः शिलामारूढवान् । कश्चिद् महिषश्च शृङ्गेण तां शिलां ताडयामास । अत्राऽन्तरे सोऽजगरेण गृहीतः । तयोर्युध्यमानयोश्चाऽहं शिलात् उत्तीर्य पलायितो वेगेन वनप्रान्तवर्तिनं ग्रामं प्राप्तः ।
तत्र मातुलमित्रेण रुद्रदत्तेन दृष्टः पालितश्च पुनर्नवीन इवाऽभवम् । तत्र च ततो लक्षकप्रायं भाण्डं गृहीत्वा तेन सह स्वर्णभूमिं

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159