Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः किमेतदिति पृष्टश्च मन्त्रिपुत्रो लोकमुखाज्ज्ञात्वोवाच-'अत्र पुरे सुप्रभो नाम नृपोऽस्ति । स च केनचिद् राजकुले प्रविश्य च्छलाच्छुरिकया हतः, अस्य च राज्यरक्षकः कोऽपि पुत्रादिर्नाऽस्ति । तस्मात् पौरा आत्मरक्षिणो गृहीतायुधाः पुरे भ्राम्यन्ति, तत एव महांस्तुमुलो जायते' । तच्छ्रुत्वा च दुष्टेन केनाऽपि शत्रुणाऽयं हत इत्युक्त्वा सकरुणचेता अपराजितोऽस्थात् । संरोहणौषधैरपि नृपस्य व्रणे वर्धमान एव भवति सति कामलता नाम गणिका मन्त्रिणमाख्यत्'अत्र पुरे कोऽपि देव इव सुरूपो धार्मिक उदारः पुमानस्ति । असौ किञ्चिद्व्यापारमकुर्वन्नपि प्राप्तेष्ट इति महाप्रभावः सम्भाव्यते । ततः किञ्चिद्भेषजमानेतव्यम्'।
ततो मन्त्रिणः कुमारं प्रार्थ्य नृपसमीपं निन्युः । दयालुः कुमारश्च मित्रतो मणि-मूलिके समादाय नृपव्रणं चिकित्सयामास । तेन च स्वस्थो नृपोऽपराजितमुवाच-'त्वमकारणबन्धुरसि । मद्भाग्यादेवेहाऽऽयातोऽसि । तथा मन्त्रिपुत्रात् सर्वं वृत्तान्तं ज्ञात्वा च राजा पुनरुवाच-'अयं मन्मित्रस्य हरिणन्दिनः पुत्रः । महान् प्रमादो यद् मित्रपुत्रमपि नाऽज्ञासिषम्' । एवमुक्त्वा स रम्भा नाम निजकन्यकां साग्रहं तस्मै ददौ । अपराजितश्च तया सह रममाणः कञ्चित्कालं व्यतीत्य मन्त्रिपुत्रेण सह पूर्ववद् निर्ययौ' ।
अथ कुण्डपुरं प्राप्य तत्रोद्याने केवलिनं स्वर्णपद्मस्थं महामुनि दृष्ट्वा सप्रदक्षिणं नत्वोपविश्य च धर्मदेशनां शुश्राव । देशनान्ते च नत्वाऽपृच्छत्-'अहं भव्योऽभव्यो वा ?' तत: केवली जगाद-'त्वं भव्योऽसि, इतः पञ्चमे भवेऽर्हन् भविष्यसि द्वाविंशः । तव मित्रं चाऽयं गणधरो भविष्यति' । तच्छ्रुत्वा मुदितौ तौ तं मुनि सेवमानौ
अष्टमं पर्व - प्रथमः सर्गः धर्मपरायणौ कियन्तं कालं तस्थतुः । मुनौ चाऽन्यत्र विहाँ गते सति तावपि स्थाने स्थाने चैत्यानि वन्दमानौ विचेरतुः ।
इतश्च जनानन्दपुरे जितशत्रुर्नाम नृप आसीत् । तस्य पत्नी च धारिणी नाम । रत्नवती च स्वर्गाच्च्युत्वा तस्या उदरेऽवातरत् । पूर्णे समये सा धारिणी प्रीतिमती नाम पुत्री सुषुवे । सा वर्धमाना सर्वाः कला: प्राप्य यौवनं प्रपन्ना । तस्याश्च कलापण्डितायाः क्वाऽपि पुरुषे दृष्टिर्न प्रीणाति स्म । राजा च येन केनाऽप्यस्या विदग्धाया विवाहो नोचित इति विचार्य तां रहसि कस्ते वर इष्ट इत्यपृच्छत् । सा च यो मां कलासु जेता स मे वरो भवत्वित्युवाच । राज्ञा च तत् स्वीकृतम् । ततस्तस्याः सा प्रतिज्ञा लोके ख्याता ।
जितशत्रुश्च स्वयंवरे बहून् राज्ञो राजपुत्रांश्चाऽजूहवत् । स्वपुत्रवियोगखिन्नं हरिणन्दिनं विना बहवो नृपाः खेचरेन्द्राश्च समागताः, ते सर्वे च मञ्चेषूपाविशन् । अपराजितोऽपि दैवात् तत्राऽऽगतः । स मन्त्रिपुत्रमुवाच-'समये समागताः स्मः, विज्ञानां कलापाण्डित्यां तां कन्यां च द्रक्ष्यामः' । तथाऽस्मान् कोऽपि मा ज्ञासीदिति स गुटिकया प्राकृतजनोचितं रूपं कृतवान् । ततस्तावुभौ विकृताकारौ स्वयंवरमण्डपं जग्मतुः । प्रीतिमती च दिव्यनेपथ्या दासीप्रभृतिभिरूपचर्यमाणा तत्राऽगात् । तस्या मालती नाम सखी चाऽगुल्या निर्दिश्य निर्दिश्य तत्तन्नृपं वर्णयामास । एते च भूचराः खेचराश्च सर्वे कलाविदः, तदेतान् पश्य, परीक्षस्व चे'त्युवाच च । तयेत्थमुक्ता प्रीतिमती चक्षुषा कामबाणेनेव सर्वान् नृपान् सम्भावयन्ती कोकिलकूजितेनेव स्वरेण पूर्वपक्षमकरोत् । किन्तु सर्वेऽपि भूपा बद्धकण्ठा इवोत्तरीतुमसमर्थास्तूष्णीं तस्थुः । तथा

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159