Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
anuman
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत: खेचर उवाच-'त्वयाऽहं चारु पराजितः, स्त्रीवधाद् नरकाच्च रक्षितः । मम वस्त्राञ्चलग्रन्थौ मणि-मूलिके विद्यते । तस्य मणेर्जलेन मूलिकां घृष्ट्वा मव्रणे लिम्प' । कुमारेण च तथाकृते खेचरः स्वस्थो जातः । कुमारपृष्टश्चैवं कन्यावृत्तान्तमाख्यत्'इयं रथनूपुरेशस्याऽमृतसेनस्य रत्नमाला नाम पुत्री । ज्ञानिना चाऽस्या वरो हरिणन्दिनृपपुत्रोऽपराजितो भावीत्याचख्यौ । एषाऽपि च तत्रैवाऽनुरक्ताऽभूत् । मया दृष्टा च विवाहाय याचिता । इयं च च मम याचनां न स्वीचकार । तथाऽपराजितो मे पाणि गृह्णीयाद् दहनं वा प्रविशेयं नाऽन्या मे गतिरित्युवाच च । तदस्या वचसा क्रुद्धोऽहं श्रीषेणपुत्रः सूरकान्तो नामाऽस्याः पाणिग्रहणार्थ कृतनिश्चयो निर्गत्य दुःसाध्या विद्याः साधयित्वा भूयोऽपि बहभिरुपायैरेनामयाचिषि । यदेयं केनाऽप्युपायेन मां न स्वीचकार, तदा हत्वेयमत्राऽऽनीता मया कामान्धेन खण्डयित्वाऽग्नौ क्षेप्तुं विचारिता । किन्तु त्वयेयं रक्षिता, अहं च दुर्गते रक्षितः । तदेवं त्वं द्वयो रक्षकोऽसि, कोऽसीति कथय । ___ ततो मन्त्रिपुत्र: कुमारस्य कुलादिकमुवाच । रत्नमालाऽपि चेष्टसमागमाद् नितरां मुमुदे । रत्नमालायाः पितरौ च कीर्तिमत्यमृतसेनौ पृष्ठतो धावमानौ तदानीं तत्रेयतुः । मन्त्रिपुत्रेण पृष्टेन सर्व ज्ञात्वा चाऽस्या इष्ट एव रक्षिताऽभूदिति भृशं मुमुदाते । ततस्ताभ्यां दत्तां रत्नमालामपराजितः परिणिन्ये । तयोरेव वचसा च सूरकान्तायाऽभयं ददौ । सूरकान्तश्च कुमाराय निःस्पृहत्वाद् मन्त्रिपुत्रस्य ते मणि-मूलिके वेषपरिवृत्तिकरी गुटिकां च प्रादात् । पश्चादपराजितो 'निजस्थानं मयि गते भवतेयं स्वपुत्री समानेतव्ये'
अष्टमं पर्व - प्रथमः सर्गः त्यमृतसेनमुक्त्वा ततोऽचालीत् । पुत्र्या सहाऽमृतसेनः स सूरकान्तश्च स्वस्थानं जग्मुः । ___ अथ कुमारोऽग्रतो गच्छनटव्यां तृषार्त आम्रतरोस्तले समुपविवेश । मन्त्रिपुत्रश्च जलमानेतुमगात् । दूरं गत्वा जलमादाय मन्त्रिपत्रो यावदागच्छति तावत् तत्राऽपराजितं नाऽ पश्यत् । ततः स दध्यौ-किमिदं न तत् स्थानम् ? अथवा तृषार्त्तः कुमारः स्वयमेव जलार्थं ययौ' । एवं विचार्य कुमारस्याऽन्वेषणायेतस्ततोऽटन् मूच्छितो भुव्यपतत् । लब्धसंज्ञश्चोत्थाय करुणस्वरं रुरोद । पुनश्च कुमारमन्वेषयितुं ग्रामादिषु भ्रमन् स नन्दिपुरं नाम पुरमगात् ।
अथ यावच्च तत्र स बहिरुद्यानेऽस्थात् तावत् तत्र द्वौ खेचरावेत्योचतुः-'खेचरेन्द्रो भुवनभानुर्महावने प्रासादं विकृत्याऽऽस्ते । तस्य च कमलिनी-कुमुदिन्यौ द्वे कन्ये । तयोश्च ज्ञानिना तव मित्रं वर आचख्ये । तस्याऽऽनयनार्थं नियोजितावावां वने युवां दृष्टवन्तौ । तत्र त्वयि जलार्थं गतेऽपराजितं हृत्वा भुवनभानोरन्तिकेऽनयाव । तं च सत्कृत्य स्तुत्वा ताभ्यां पुत्रीभ्यां विवाहार्थं प्रार्थयामास नृपः। किन्तु कुमारस्त्वद्वियोगातः प्रत्युत्तरमपि नाऽदात्। मुनिरिव मौनी त्वामेव ध्यायन्नास्ते । ततः स्वामिनाऽऽज्ञापितावावां त्वामानेतुमितस्ततोऽन्वेषयन्ताविहाऽऽगतौ स्वः, दिष्ट्या दृष्टोऽसि । तदुत्तिष्ठ, शीघ्रं गच्छ, कुमारस्य ताभ्यां विवाहस्त्वदधीनः'। ततो मुदितो मन्त्रिपुत्रस्ताभ्यां सह कुमारसमीपं जगाम । कुमारोऽपि च प्रसन्नस्ते कुमार्यावुपयेमे । तत्र किञ्चित्कालं स्थित्वा पूर्ववदेव ततो निर्जगाम। ___ अथ श्रीमन्दिरपुरं प्राप्य तौ सूरकान्तदत्तमणिमाहात्म्यात् प्राप्तेष्टौ तत्र तस्थतुः । अन्यदा च तस्मिन् पुरे तुमुलध्वनिरुत्तस्थौ । सर्वतश्च सन्नद्धा उद्यतास्त्रा भटा अदृश्यन्त । अपराजितेन

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159