Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
वन्दित्वा गन्तुमर्हसि । तदागमनकालं यावदत्रैव तिष्ठ' । ततश्चित्रगति: 'आम्' इत्युक्त्वा तेन सह क्रीडन् युग्मजात इव बहून् दिवसान् सुखमनैषीत् ।
१०
अन्यदा च द्वावुद्यानं जग्मतुः । तदा च तत्र सुयशा विहरन् समाययौ । तत्र देवैर्वृतं स्वर्णकमलस्थं मुनिं तौ वन्दित्वोपविविशतुः । सुग्रीवनृपोऽपि श्रुत्वाऽऽगत्य मुनिं वन्दितवान् । मुनिश्च धर्मदेशनां चकार । देशनान्ते च चित्रगतिर्नत्वा मुनिमाह- 'अहं भवता दयालुना साधु धर्मं बोधितः, एष सुमित्रो मम मित्रमसमोपकारी, येन भवद्दर्शनं लब्धम्' । एवमुक्त्वा च चित्रगतिर्मुनेः पुरः सम्यक्त्वपूर्वकं श्रावकत्वं जग्राह । सुग्रीवश्च मुनिं प्रणम्य पप्रच्छ- 'साऽस्य विषं दत्त्वा भद्रा क्व ययौ ?' ततो मुनिरुवाच- 'सा भद्रा नंष्ट्वाऽरण्ये गता तस्करैर्भूषणादिकमाच्छिद्य पल्लीशस्य समर्पिता । पल्लीशेन च वणिक्पार्श्वे विक्रीता ततोऽपि नंष्ट्वा यान्ती दवाग्निना दग्धा । रौद्रध्यानवती च मृत्वा प्रथमं नरकं ययौ । तत उद्वृत्त्य च चण्डालपत्नी भविष्यति । जाते गर्भे च सपत्न्या छुरिकया गले हता तृतीयं नरकं प्राप्य पश्चात् तिर्यक्त्वमाप्स्यति । एवमनन्तसंसारदुःखमनुभविष्यति' ।
ततो नृपः पुनरुवाच-‘मुने ! यस्य कृते सैतत् सर्वं चकार, स तत्पुत्रोऽत्र तिष्ठति, सैका नरकं गता तदेतं संसारं धिक् । अहं प्रव्रज्यां ग्रहीष्यामि' । ततः सुमित्रो नृपं प्रणम्योवाच- 'मां धिक्, यदहं मातुरीदृक् कर्महेतुर्जातः । तन्मामनुजानीहि अहमपि प्रव्रजिष्यामि । ततो नृपस्तं प्रतिषिध्य राज्ये निवेश्य स्वयं व्रतं गृहीतवान् । ततश्च सुग्रीवः केवलिना सह विहृतवान् । सुमित्रश्च चित्रगतिना सह निजवेश्म ययौ । तथा स सुमित्रो भद्रापुत्राय कति
अष्टमं पर्व प्रथमः सर्गः
ग्रामानदत्त । किन्तु दुर्बुद्धिः स तेनाऽप्यसन्तुष्टः क्वाऽप्यगात् । चित्रगतिश्च सुमित्रमापृच्छ्य निजं पुरं जगाम । तथा देवपूजादिभि: कालं गमयामास ।
तमाश्वास्य
इतश्च सुमित्रस्वसारं कलिङ्गनृपपत्नीमनङ्गसिंहपुत्रः कमलो रत्नवतीभ्राता जहार । चित्रगतिश्च भगिनीहरणात् खिन्नं सुमित्रं चरैर्ज्ञात्वा स्वसारमन्विष्याऽचिरादेवाऽऽनयिष्यामीति तदन्वेषणाय चचाल । कमलेन सा हृतेति वार्तामुपलभ्य स सर्वसैन्येन शिवमन्दिरं नगरं ययौ । तत्र च कमलं गजः कमलमिव लीलयैवोन्मूलयामास । ततः पुत्रपराभवेन क्रुद्धोऽनङ्गसिंहः सिंहनादं कुर्वन् दधाव । तयोश्च विद्याबलात् सैन्यबलाच्च चिरं भयङ्करो रणः प्रावृतत् । ततश्चाऽनङ्गस्तं दुर्जयं ज्ञात्वा क्रमागतं देवदत्तं खड्गं सस्मार । पाणौ पतितं चाऽत्युग्रं तत्खड्गमादाय चित्रगतिं भर्त्सयामास । चित्रगतिश्चाऽपि तं निर्भत्स्यऽन्धकारं विकृत्य तत्पाणे: खड्गरत्नमाच्छिदत् । तथा सुमित्रस्य स्वसारं शीघ्रं गृहीत्वा ततो जगाम । अनन्तरमालोके जाते चाऽनङ्गः करे खड्गरत्नं तं शत्रुं चाऽपश्यन् । क्षणं विषादं प्राप्तश्च स ज्ञानिनो वचः स्मृत्वा मुमुदे । सिद्धायतनवन्दने देवैः कुसुमवृष्ट्या स ज्ञास्यते इति विचारश्च स्वगृहं ययौ ।
चित्रगतिश्चाऽखण्डशीलां भगिनीं सुमित्रस्याऽर्पयामास । सुमित्रश्च पुराऽपि भवोद्विग्नो भगिन्यपहारेण सातिशयं विरक्तो राज्ये सुतं न्यस्य सुयशोमुनेश्चित्रगतेः समक्षं व्रतं जग्राह । चित्रगतिश्च स्वपुरमगात् । सुमित्रश्च गुरुमनुसरन् किञ्चिदूनानि नवपूर्वाण्यधीते स्म । तथा गुरोरनुज्ञयैकाकी विहरन् सुमित्रो मगधेषु गतः पुराद् बहि: कायोत्सर्गेण तस्थौ । तस्य वैमात्रेयः पद्मश्च तत्राऽऽगतस्तं

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159