Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
20
विषयः वरधनोर्मन्त्रिकन्यया च परिणयः .... ब्रह्मदत्तेन दीर्घवधः, तस्य चक्रित्वं च ..... ब्रह्मदत्तस्य भरतसाधनं, चक्रित्वाभिषेकश्च, ब्रह्मदत्तस्य द्विजेऽनुग्रहः ब्रह्मदत्तस्य जातिस्मरणं, पूर्वजन्मभ्रातुश्चित्रजीवस्य मुनेः सङ्गमो, मुनेनिर्वाणं च ....... ब्रह्मदत्तस्याऽश्वपरीक्षणं, वने नागयोः क्रीडावलोकनं च................ ब्रह्मदत्तस्य नागकुमारकृतवरप्रदानम् . स्त्रीग्रहपतितस्य ब्रह्मदत्तस्य च्छागकृतोपदेशः.. चक्रवर्तिनो भोजनेन ब्राह्मणस्य विगोपना, ब्राह्मणेन चक्रिनेत्रघातश्चक्रिणा सर्वद्विजनेत्रघातश्चक्रिणो रौद्रध्यानार्तस्य मृत्युनरकप्राप्तिश्च ............
द्वितीयः सर्गः विश्वभूतेदेवत्वं, मरूभूति-कमठयोश्चरितं, मरूभूतेर्गजत्वं च .............. २४० अरविन्दनृपस्य व्रतग्रहमष्टापदयात्रायां गजबोधनं च ........................ २४२ कमठस्य सर्पत्वं, नरकच गजयोर्देवत्वं च.................................. २४३ किरणवेगस्य प्रव्रज्या, सर्पदंशेन मृत्युर्देवत्वं, सर्पस्य नारकत्वं च..... २४४ वज्रवीर्यादिनृपस्य वज्रनाभस्य च वृत्तान्तः
................ कुलिशबाहुवृत्तान्तः, सुवर्णबाहुजन्म च, अश्वेन हतस्य सुवर्णबाहोस्तपोवनप्राप्ति: .... स्वर्णबाहुपद्मयोः सङ्गमवृत्तान्तः ................ स्वर्णबाहो: पद्मापरिणयो, वैताढ्यगमनं, विद्याधरकन्यापरिणयनं, चक्रित्वं च स्वर्णबाहोः प्रव्रज्या, सिंहेन मृत्युर्देवत्वं च, सिंहस्य नरकश्च ........... २४९
विषयः
तृतीयः सर्गः कमठस्य जन्म, तापसव्रतग्रहणं च, पार्श्वजिनजन्मवृत्तान्त: ................ अश्वसेनसभायां प्रसेनजिन्नृपदूतागमनं, दूतेन कुशस्थलस्य यवननृपाभिगमवर्णनम् ...
............ २५२ प्रभावतीवर्णनं, पार्श्वप्रभोः प्रस्थानवर्णनं, यवनस्य प्रभोवंशवदता च....... २५२ पार्श्वप्रभोः प्रभावत्या परिणयः ........ कमठवृत्तान्ते प्रभुकृपया नागस्य नागराजत्वं, कमठस्य मेघकुमारत्वं च .. २५६ पार्श्वप्रभोः प्रव्रज्याग्रहणं, धरणेन्द्रेण प्रभोर्मेघमालिकृतोपसर्गनिवारणम् ... २५७ पार्श्वप्रभोः केवलोत्पत्तिर्देशना च
................ २५८ अश्वसेन-वामा-प्रभावतीनां प्रव्रज्या, आर्यदत्तादीनां गणधरत्वं च, शासनदेवतयोः सन्निधानम् ............
चतुर्थः सर्गः सागरदत्तस्य गोकुलिनीजीववणिकपुत्र्या परिणयः सागरदत्तस्य प्रवहणभङ्गो, बालात् प्रतिबोधः, प्रवहणात् क्षिप्तस्य श्वशुरगृहप्राप्तिश्च.............. सागरदत्तस्य पुनर्निजधनप्राप्तिः ........ बन्धुदत्त-प्रियदर्शना-मृगाङ्कलेखानां परिचयः, बन्धुदत्तस्य चन्द्रलेखादिषट्स्त्रीमृत्युः ... ......................................... २६४ बन्धुदत्तस्य सिंहलगमनं, जिनधर्मग्रहणं च, बन्धुदत्तस्य चित्राङ्गदसाहाय्यात्प्रियदर्शनया विवाहः ............. प्रियदर्शनाया गर्भो, बन्धुदत्तस्य तया सह प्रस्थानं, सार्थावस्कन्दश्च..... २६६ चण्डसेनस्योपकारिपुत्र्याः प्रियदर्शनाया गृहनयनं, बन्धुदत्तान्वेषणं च, बन्धुदत्तस्य हंसं दृष्ट्वा मरणाद्विरमणं निजमातुलप्रतीक्षणं च ........... बन्धुदत्तस्य मातुलेन सङ्गमो, धनप्राप्तिरुभयो: काराक्षेपश्च ........... २६८
२६७

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 159