Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 9
________________ ......... ................ १८६ विषयः जरासन्ध-कृष्णयोमिथो युद्धार्थ प्रयाणं, वसुदेवादीनां खेचरसाधनाय वैताढ्यगमनं च जरासन्धस्य मन्त्रिवचोऽवमाननमुभयोः सैन्ययोश्चक्रव्यूहगरुडव्यूहरचनं च........... नेमिना रुक्मिप्रभृतिनृपाष्टकपराजयः.................. शल्य-शकुनि-कर्ण-दुर्योधनवधः .............. समुद्रविजयात्मजानां भगदत्त-भूरिश्रवा-हिरण्यनाभानां च वधः .......... १६७ शिशुपालस्य सेनापतित्वं, यवनस्य रामपुत्राणामानन्दादीनां च वधो, जरासन्धेन कृष्णसैन्यभङ्गश्च... ............... १६७ शिशुपाल-जरासन्धैकोनशतपुत्रवधो, नेमिना परसैन्यक्षोभणं च, कृष्णेन जरासन्धवधः अष्टमः सर्गः कृष्णेन जरासन्धपुत्रादीनां यथायथं राज्यप्रदानं, नृपाणां स्वस्वशिबिरगमनं च...... ................ १७० खेचरान् साधयित्वा कन्या: परिणीय च वसुदेवादीनामागमनं, जीवयशसोऽग्निप्रवेशः, कृष्णस्याऽर्धचक्रित्वाभिषेकादिकं च............ नेमविवाहप्रस्तावस्थगमनं, राजीमतीजन्म, सागरचन्द्रस्य कमलामेलया विवाहो, नभःसेनस्य तेन वैरं च. .......... अनिरूद्धस्योषया विवाहो, बाणवधश्च .... नवमः सर्गः कृष्णेन नेमेलपरीक्षणमन्तःपुरे सम्मानप्रदानं च ... कृष्णस्य नेमिनाऽन्तःपुरेण च सह रैवतकोद्यानविलासः, नेमेः परिवारानुरोधाद्विवाहकरणस्वीकारः १७६ नेमे: परिणयनार्थं सज्जित्वा प्रस्थानं, राजीमत्या अशकुनं च .......... १७८ विषयः नेमेर्वधार्थानीतपशुविमोचनं, दीक्षाग्रहणनिश्चयो निषेधत: कृष्णादीनां समाधानं, कृष्णादीनां शोकादिकं च.. राजीमत्या विलापो, व्रतग्रहणनिश्चयश्च ................ नेमेर्दीक्षाग्रहणं, राजीमत्या विवाहोत्सुकस्य रथनेमेः प्रतिबोधनम् ........ १८० नेमिप्रभोः कैवल्यं धर्मदेशना च. .............. १८१ वरदत्तादीनां प्रव्रज्या गणधरत्वं च, कृष्णादीनां श्रावकत्वग्रहणं, प्रभोः शासनदेवते..... दशमः सर्गः असद्कृतनारदप्रपञ्चनेन पोन द्रौपदीहरणम् देवप्रसादादमरकापरिगमनादिवृत्तान्तः, पद्मवशगं विधाय कृष्णादीनां द्रौपद्या सह पश्चाद्वलनम् ....... नारदेन द्रौपदीवृत्तं ज्ञात्वा पाण्डवैः सह कृष्णस्य मुनिसुव्रतात् कपिलप्रश्नः पद्मनिर्वासनादिवृत्तान्तः .................... कृष्णेन गङ्गातरणं, पाण्डवानां निर्वासनं, तेषां पौत्रस्य राज्याभिषेकश्च .... १८८ सुलसा-नागयोः षट्पुत्राणां प्रव्रज्या, देवकन्याः षट्पुत्राणां परिचयः, नेमिना तस्याः पूर्वकर्मवर्णनं च.......... .................. १८९ गजसकमालस्य जन्मादिमोक्षान्तवृत्तान्तः, सोमद्विजमृत्युश्च .................. १९१ यदूनां तत्कुमाराणां तत्पत्नीनां च प्रव्रज्या, कनकवत्या मोक्षः, सागरचन्द्रस्य स्वर्गप्राप्तिश्च देवेन कृष्णस्य परीक्षा, भेरीदानं च.................................. भेरीनैष्फल्यं, भेरीपालवधः, कृष्णेन भेर्यन्तरलाभश्च ................ नेमेर्धन्वन्तरी-वैतरणिवैद्ययोर्गतिकथनम् . कृष्णस्य वर्षाभिग्रहो, वीरस्य कृष्णार्चा च, कृष्णस्याऽभिग्रहः, केतुमचर्या वीरेण परिणयो, दीक्षाग्रहणं च ................१९४ ..........

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 159