Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
शाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
यावत् पुनः पुनरन्यत्राऽन्यत्र रोपितोऽसौ वृक्ष उत्तरोत्तरमुत्कृष्टोत्कृष्टतरं फलं क्रमशो दास्यति' । सा च तं स्वप्नं दृष्ट्वा प्रबुद्धा भर्त्तुराख्यत् ।
२
ततो नृपो निमित्तज्ञं तमपृच्छत् । नैमित्तिकञ्च- 'तव प्रकृष्ट: पुत्रो भावी 'ति प्रहृष्टः फलमुवाच । किन्तु नववारमन्यत्राऽन्यत्र रोपणस्य फलं न जानामि, तत्फलं केवल्येव जानातीत्युवाच । देवी च धारिणी तच्छ्रुत्वा मुदिता तत्प्रभृत्येव पृथ्वी रत्नमिव गर्भं दधार । पूर्ण समये च प्राची सूर्यमिव जगदानन्दकरं मनोहराकारं पुत्रं सुषुवे । नृपेण च समहोत्सवं तस्य जातस्य शुभे दिने धन इति नाम चक्रे । स धनो मातापित्रोरानन्दवर्धनो धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानः सकलाः कला अधिगत्य कामक्रीडावनं यौवनं प्रपन्नवान् ।
इतश्च कुसुमपुरे सिंह इव पराक्रमी रणनिपुणः सिंहो नाम नृपो बभूव । तस्य च चन्द्रिकेव निर्मला विमला नाम पत्नी बभूव । तस्य नृपस्य तस्यां पन्यामनेकपुत्रजन्मानन्तरं धनवती नाम कन्याऽभूत् । सा च रतिरिव रूपवती क्रमशो वर्धमाना सर्वाः कलाः शिशिक्षे । अन्यदा च वसन्तर्तौ सा सखीभिः सहोद्यानमीक्षितुं ययौ । उद्याने च तपोवने सुरीव सा रेमे । विहरमाणा च साऽशोकतरुतले चित्रपट्टिकाहस्तं कञ्चिच्चित्रकरं ददर्श । तस्या: कमलिनी नाम सखी च तां चित्रपट्टिकां तस्माद् नराद् बलाद् गृहीतवती । तत्र च पुरुषाकृतिं ददर्श । तेन रूपेण विस्मिता सा सुरा - ऽसुर-नरेषु कस्येदमद्भुतं रूपं, यद् वा स्वकौशलं दर्शयितुं तव स्वमतिकल्पितमेवेदमिति तं पप्रच्छ ।
चित्रकारस्तां स्मित्वोवाच- 'अत्र चित्रकर्मणि मम मनागपि कौशलं नास्ति, यथा दृष्टमेवेदं लिखितम् । अयं युवाऽचलपुरेशस्य श्रीविक्रमधनस्य पुत्रो धनो नामाऽत्र मया लिखितः । यस्तु तं
अष्टमं पर्व प्रथमः सर्गः
प्रत्यक्षं दृष्ट्वा चित्रं पश्यति, स मां कूटलेखक इति निन्दति । त्वं तु तं न दृष्टवतीति चित्रं दृष्ट्वा विस्मयं यासि । तं दृष्ट्वा तु देव्योऽपि मोहं यान्ति । मया हि स्वनेत्रसुखार्थमेव सोऽत्राऽऽलेखि' । धन्वत्यपि तत्रस्था सर्वं शुश्राव चित्रं ददर्श च तथा तद् दृष्ट्वा कामार्त्ता जाता । कमलिन्युवाच- 'नेत्रसुखार्थं त्वयेदं साधु लिखितम् । त्वं विवेकी कुशलश्चाऽसि । एवमुक्त्वा साऽग्रे जगाम ।
धनवत्यपि चित्रहृतहृदया शून्यमनस्केव विकसितकमलमुखी पुनः पुनः पश्चात् पश्यन्ती पदे पदे स्खलन्ती सखीमनुसरन्ती गृहं ययौ । चित्रस्थधनरूपेणाऽऽकृष्टहृदया च सा विस्मृतक्षुत्तृष्णा क्वाऽपि रतिं न लेभे । निशायां निद्रां च न लेभे । धनरूपं स्मरन्ती, नानाविधा निरर्थिकाश्चेष्टाः कुर्वती, धन ध्यानपरायणा, विस्मृताखिलव्यापारा, त्यक्तस्नानादिनित्यकृत्या योगिनीष्टदेवतामिव धनमेव सदा दध्यौ । अन्यदा च कमलिनी तां पप्रच्छ- 'केन हेतुना पीड्यसे, यदेवमन्येव जाताऽसि ?' ततः कृतकोपाध तामूचे - 'किमन्येव पृच्छसि त्वं किं न जानासि त्वं हि मम द्वितीयं हृदयमिवाऽसि न केवलं सखी । त्वत्प्रश्नेन मे लज्जा जायते । तत: कमलिन्युवाच- 'तवोपालम्भ उचित:, तव मनोदुःखमहं जानामि । त्वं तच्चित्रं दृष्ट्वा धनं कामयसे । मया विनोदायाऽज्ञेव पृष्टाऽसि । तव तत्राऽनुरागं ज्ञात्वा सचिन्ताऽहं प्रागेव ज्ञानिनमपृच्छम्–'यद् मत्सख्या इष्टो वरो भवेदिति ?' स ज्ञानी च भावीत्याचख्यौ । तद् धैर्यमाप्नुहि शीघ्रमेव तव मनोरथ: सेत्स्यति' । तयेत्थमाश्वा सा धनवती धैर्यमाधाय दिव्यनेपथ्या पितरं वन्दितुं जगाम ।
धनवत्याः पिता च तां विसृज्य चिन्तयामास - 'ममेयं सुता विवाहयोग्या जाता । कोऽस्या अनुरूपो वरो भविष्यति' । एवं

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 159