Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 8
________________ ........... ............... विषयः कृष्णादीनां द्वारकायां निवास: .......... षष्ठः सर्गः सत्यभामयाऽनचितस्य नारदस्य कुण्डिनपुरगमनं, रुक्मिण्या: कृष्णस्य च मिथो रागोत्पादनम् .... ................ १२८ रुक्मिणा याचमानं कृष्णं निषिध्य शिशुपालाय रुक्मिणीदानेच्छाप्रकाशनम्.......... कृष्णेन रुक्मिणीहरणं, रामस्य रुक्म्यादिनिरोधायाऽवस्थानं, रुक्मिण्या स्वभ्रातृजीवनरक्षणयाचनं च, रामेण रुक्मिपराजयः ........... १२९ कृष्णेन रुक्मिण्या गान्धर्वेन विवाहो परिणयनं, सत्यभामाया वञ्चनपरिहासश्च ............... कृष्णेन जाम्बवन्तीपरिणयः, कृष्णेन लक्ष्मणापरिणयः .................... १३२ कृष्णेन सुसीमा-गोर्योः परिणयः, कृष्णेन पद्मावतीपरिणय: ......... १३३ कृष्णस्य गान्धारीपरिणयः, रुक्मिणी-सत्यभामयोविवादः, प्रथमं पुत्रविवाहे केशदानपणच. रूक्मिणी-सत्यभामयोर्गर्भधारणं, रूक्मिण्याः पुत्रस्य जन्म, तस्य धूमकेतुसुरेण हरणं, शिलायां त्यागस्तत: कालसंवरेण ...........१३५ प्रद्युम्नहरणदुःखितस्य कृष्णस्य सभायां नारदागमनं, तेन प्रार्थितस्य नारदस्य प्रद्युम्नशुद्ध्यर्थं सीमन्धरजिनसमीपगमनम् ............ १३६ सीमन्धरेण प्रद्युम्नहरणवृत्तान्तकथनं, तत्प्राग्भववर्णने द्विजद्वयवृत्तान्तकथनं च ... सोमदेवा-ऽग्निलयोवृत्तान्तः ... मधुकैटभकथा .. रूक्मिण्याः पुत्रवियोगहेतुभूतपूर्वभववृत्तान्तः ......... विषयः वृषभजिनादारभ्य कौरवपाण्डवान्तं कुरुवंशक्रमादिवर्णनं .. द्रौपद्या पञ्चपाण्डववरणं, तत्प्राग्भववृत्तान्ते नागश्रीदत्तव्यञ्जनभक्षणेन मुनिमरणं च... नागश्रिया भवभ्रमणम् ........................ सुकुमारिकायाः पत्या सागरेण त्यागः .......... सुकुमारिकाया द्रौपदीभवः, द्रौपद्याः पञ्चभिः पाण्डवैविवाहश्च .......... १४७ पाण्डोर्मृत्युर्दुर्योधनेन छूते जित्वा निर्वासितानां पाण्डवानां । द्वारकायां निवासश्च ............... १४७ प्रद्युम्नेन कनकमालायाः प्रणयप्रार्थनास्वीकारः, संवरपराजयो, नारदेन प्रद्युम्नस्य स्वमात्रादिज्ञानं च. प्रद्युम्नेन द्वारिकां प्राप्य भानुकच्छलनादि चमत्कारकरणम्............ प्रद्युम्नेन सत्यभामाया विरूपकरणं प्रद्युम्नस्य रूक्मिण्या: कृष्णमोदकभक्षणेन विस्मापनम्..... ...................................१५१ प्रद्युम्नस्य कृष्ण-सत्यभामादिवञ्चनम् ............................. प्रद्युम्नस्य प्राकट्यम् ............ ............ १५३ सप्तमः सर्गः प्रद्युम्नेन दुर्योधनकन्यानयनं, भानुकपरिणयो, नारदविसर्जन.............. १५५ प्रद्युम्नपरिणयश्च, कृष्णेन पुत्रार्थ नैगमेषिदेवाराधनं, जाम्बवत्या गर्भश्च . १५५ कृष्णेन प्रद्युम्नच्छलितायाः सत्यभामाया: संभोगः, शाम्बादीनां जन्म च.... १५६ प्रद्युम्नेन वैदर्भिपरिणयः ........ .................. १५७ शाम्बस्य दुर्विनयो, निर्वासनं, प्रज्ञप्तिविद्याग्रहणं च .. ...................... १५९ प्रद्युम्न-शाम्बयोः श्मशानवासः, शाम्बस्य सत्यभामां छलयित्वा कन्याशतपरिणयनं, पितामहे स्वौद्धत्यक्षामणा च.. ............ १३४ स्वगृहनयनं च.. & wwwPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 159