Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 6
________________ विषयः विषयः वसुदेवेन नन्दिषेणाया: कार्मणाऽपनयनं केतुमतीपरिणयश्च ......... वसुदेवस्य प्रभावत्या सुकोशलया च परिणय: तृतीयः सर्गः कनकवत्याश्चन्द्रातपेन हंसरूपेण खेचरेण वसुदेवे प्रेमोत्पादनम् ......... चन्द्रातपप्रेरितस्य वसुदेवस्य पेढारपुरागमनम् ............................ कुबेरस्य पेढारपुरागमनम् ....... वसुदेवस्य कनकवतीपरिणयविषये कुबेरस्य दूत्यकरणं, तुष्टेन कुबेरेण पारितोषिकदानं च . स्वयंवरमण्डपे कुबेरदत्तोर्मिकाधारणेन वसुदेवस्य कुबेराकारः ............ कनकवतीप्रसादितकुबेराज्ञया वसुदेवस्य स्वरूपप्राप्तिः ...................... ६७ कनकवती-वसुदेवयोर्विवाहश्च, वीरमती-मम्मणयोस्तिरस्कृतान्मुनेर्धर्मप्राप्तिः. ६७ वीरमत्या जिनबिम्बललाटे सौवर्णतिलकन्यासो द्वयोर्विपद्य देवत्वं च्युत्वाऽऽभीरत्वं च.. .................. ६८ धूसरी-धन्ययोर्भक्तिर्देवत्वं च, धन्यस्य नलनाम्ना भवग्रहणं च ....... ६९ दवदन्त्या जन्म-कलाग्रहणं, तस्यै देवतायाः शान्तिजिनप्रतिमादानं च ... ७० स्वयंवरे दवदन्त्या नलस्य वरणं, नलेन कृष्णराजस्य पराजयो, नलस्य च दवदन्तीपरिणयप्रस्थानम् .. दवदन्ती-नलयोः कोशलाप्राप्तिमार्गे मुनिवन्दनं च ...................... नलेन कदम्बनृपनिग्रहस्तस्य भरतार्धपतित्वाभिषेकश्च ............. नलस्य कूबरेण द्यूते पराजित्य सर्वस्वहरणं निर्वासनं च ... नलेन हस्तपञ्चशतोन्नतस्तम्भोत्पाटनरोहणं च .... दवदन्त्या हुङ्कारेण भिल्लत्रासनं, नलेन सह वने भ्रमणं च ...... नलस्य दवदन्त्यास्त्यागः दवदन्त्या चौरात्सार्थरक्षणं, सार्थेशगृहनिवासाश्रयणं च.............. त्यक्तसार्थाया दवदन्त्या राक्षसेन संभाषणम् ... दवदन्त्याऽभिग्रहणं, पर्वतगुहानिवासश्च, दवदन्त्या वसन्तसार्थवाहतापसादिप्रतिबोधनं, वसन्तेन पुरीनिर्माणं च, सिंहकेसरिमुनेः केवलाप्तिर्देशना च... कुसुमप्रभदेववृत्तान्तः ........ ................................................८२ सिंहकेसरिमुनेवृत्तान्तो मोक्षो, विमलमतेः प्रव्रज्या च.................... दवदन्त्या गुहात्यागो, राक्षस्या रक्षणं, शुष्कनद्यां जलपानं च .............८४ दवदन्त्याः सार्थप्राप्तिस्तत्र मल्लिजिनपूजकश्रावकपरिचयोऽचलपुरप्राप्तिश्च .. दवदन्त्या अचलपुरे स्वमातृष्वसुश्चन्द्रयशसः सङ्गमस्तस्या दानशालानियोगश्च. ................ दवदन्त्या चौरत्राणं, चौरवृत्तान्तो वसन्तश्रीशेखरवृत्तान्तश्चौरस्य प्रव्रज्या च.. भीमरथेन नल-दवदन्त्योर्वृत्तं ज्ञात्वा तदन्वेषणाय हरिमित्रबटुप्रेषणं, तेन बटुना च ऋतुपर्णगृहे तदवलोकनमृतुपर्णादीनां तस्याः सत्करणं समाश्वासनं च............. पिङ्गलचौरस्य देवत्ववृत्तान्तः ......... वैदा विदर्भगमनं, भीमस्य तदाश्वासनं च ...... नलेन दवानलात्सर्पत्राणं, तद्देशेन नलस्य कुब्जता, देवेन तेन सर्पण विषोपशमकबिल्वफलादिदानं, स्वपरिचयकथनं, नलस्य सुंसुमारपुरप्रापणं च .................. नलस्य स्वपाककौशलेन दधिपर्णनृपाश्रयणम् ..... नलस्य कुब्जस्य दधिपर्णाय स्वमृत्युकथनम् ... भीमेन कुशलद्विजस्य सुंसुमारपुरे नलशुद्ध्यर्थं प्रेषणादिवृत्तान्तः ........... ९४ भीमेन दवदन्तीस्वयंवरच्छलेन दधिपर्णाह्वानं, कुब्जनलसारथ्येनPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 159