Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 10
________________ 19 विषयः कृष्णस्य मुनिवन्दनेन तीर्थकृन्नामकर्मोपार्जनम् . ढण्ढणस्याऽन्तरायकर्मक्षयः, कैवल्यं च ................... रथनेमे राजीमतीप्रबोधात् कैवल्यम् .. .............. कृष्णेन पालकस्य निर्वासनं, शाम्बस्य हयदानं च ................. एकादशः सर्गः नेमिप्रभुणा द्वारकादहनादिकथनं, सिद्धार्थस्य प्रव्रज्या, स्वर्गगमनं च.... २०० प्रद्युम्नादीनां रुक्मिण्यादीनां प्रव्रज्या च, नेमिना कृष्णस्य भाविभवकथनम्। द्वैपायनेन द्वारकादहनम्.. द्वारकाया जलधिप्लावनं राम-कृष्णाभ्यामच्छदन्तनिग्रहः ............... जरासुतबाणविद्धस्य कृष्णस्य मृत्युः ........... द्वादशः सर्गः रामस्य विलापः, कृष्णं मोहात् स्कन्धे समारोप्य भ्रमणं च.............. २०६ सिद्धार्थदेवेन रामप्रबोधनम् ...... रामस्य दीक्षाग्रहणं पुरप्रवेशाभिग्रहणं च बलस्य नरसिंहाख्या ......... राम-रथकार-मृगाणां विपद्य ब्रह्मलोकगमनम् ....... बलरामस्य नरके कृष्णदर्शनादिकं, लोके राम-कृष्णप्रतिमापूजारम्भश्च ..... २०९ पाण्डवानां प्रव्रज्या, नेमिप्रभोः परिवारकथनं ..... ............ नेमिजिनादीनां निर्वाणादिवृत्तान्तः, पाण्डवानां मोक्षः ....................... २११ नवमं पर्व प्रथमः सर्गः गोपानां चतुण्णां प्रव्रज्या, स्वर्गगमनं च. ................... २१३ गोपद्वय-जीवयोर्दासेरकत्वं हंसत्वं च, चित्र-संभूतयोर्जन्म, नमुचिना तयोः शिक्षणादिकं च ...... विषयः चित्र-संभृतयोर्गानात्तिरस्काराद् दूरगमनं, प्रव्रज्याग्रहणं, हस्तिनापुरगमनं च ... २१४ मुनेस्तेजोलेश्याप्रकटनं, नृपादिभिः सान्त्वनं, मुन्योरनशनं च............. २१६ नमुचेर्मुनिद्वयकृपया नृपात् त्राणं निर्वासनं च .......................... २१६ संभूतमुनेर्निदानकरणं, चित्रसंभूतयोः स्वर्गगमनं च, ब्रह्मदत्तस्य जन्म ... २१७ ब्रह्मनृपमृत्युर्दीर्घस्य तद्राज्यरक्षणं, चुलुन्या नृपभार्यया रमणं च......... २१७ दीर्घ-चुलुन्योः कुमारस्य मारणोपायचिन्तनं, कुमारस्य दास्या विवाहो, लाक्षागृहप्रवेशः, पलायनं च .................. ................ २१८ ब्रह्मदत्त-धनुपुत्रयोर्वेषपरिवर्तनं ब्रह्मदत्तस्य विप्रपुत्र्या विवाहः ........... २२० ब्रह्मदत्त-वरधन्वोर्वनप्राप्तिः, दीर्घपुरुषैर्बन्धनं, ब्रह्मदत्तस्य तापसाश्रमे निवासः, शास्त्राद्यध्ययनं च.................. .................. २२१ ब्रह्मदत्तस्य गजेन युद्ध, विद्यासाधकस्य भ्रमाद्वधश्च ....................... २२१ ब्रह्मदत्तस्य पुष्पवतीपरिणयो, नाट्योन्मत्तविद्याधरवधश्च. ............. पुष्पवतीवचनाद् ब्रह्मदत्तस्याऽन्यत्र गमनं, खण्डा-विशाखयोः खेचरयोर्वृत्तं च ..... ब्रह्मदत्तस्य श्रीकान्तापरिणयः, श्रीकान्ताया ब्रह्मदत्तस्य स्वपितृवृत्तान्तकथनम् ... वरधनोः कुमारेण सह सङ्गमः, स्वस्य वसुभागस्य च वृत्तान्तनिवेदनं च.... ..................२२४ ब्रह्मदत्त-वरधन्वोः कुक्कुटयुद्धावलोकनं, सागरदत्त श्रेष्ठिगृहे निवासश्च..... २२५ ब्रह्मदत्तस्य रत्नवत्या सह सङ्गमः, कौशाम्बी विहाय महावनप्राप्तिश्च .. २२६ ब्रह्मदत्तस्य वरधनुमदृष्ट्वा विलापो, रत्नवत्या सह मगधदेशप्राप्तिश्च .. २२७ ब्रह्मदत्तस्य तापसाश्रमे रत्नवतीं मुक्त्वा राजगृहगमनम् . .................. २२८ ब्रह्मदत्तस्य स्वखण्डा-विशाखयो: परिणयस्ताभ्यां स्ववृत्तान्तनिवेदनं च . २२९ ब्रह्मदत्तस्य रत्नावल्या परिणयः, ब्रह्मदत्तस्य वरधनुसङ्गमः.............. २३० ब्रह्मदत्तस्य गजान्मोचिन्या श्रीमत्या नृपकन्याभिश्च २१०

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 159